6-1-113 अतः रोः अप्लुतात् अप्लुते संहितायाम् अचि अति
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
अप्लुतात् अतः रोः उत् अप्लुते अति
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य अप्लुत-ह्रस्व-अकारे परे उकारादेशः भवति ।
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
A रुँ letter that is sandwiched between an अप्लुत-ह्रस्व-अकार from each side is converted to an उकार.
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
अति, उतिति वर्तते। अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारेऽप्लुते परत उकारादेशो भवति। वृक्षोऽत्र। प्लक्षोऽत्र। भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यस्मिन् प्राप्ते उत्वं विधीयते। रुत्वमपि आश्रयात् पूर्वत्र असिद्धम् 8.2.1 इति असिद्धं न भवति। अतः इति किम्? अग्निरत्र। तपरकरणं किम्? वृक्षा अत्र। सानुबन्धग्रहणं किम्? स्वरत्र। प्रातरत्र। अति इत्येव, वृक्ष इह। तस्य अपि तपरत्वादत्र न भवति। वृक्ष आश्रितः। अलुतातिति किम्? सुस्रोता3अत्र न्वसि। अप्लुते इति किम्? तिष्ठतु पय अ3च्श्विन्। अत्र प्लुतस्य असिद्धत्वातुत्वं प्राप्नोतीति अप्लुतादप्लुते इति उच्यते।
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । भोभगोअघो <{SK167}> इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति। शिवोऽर्च्यः॥
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
'रुँ' इति आदेशात् पूर्वम्, तस्माद् अनन्तरम् च यदि अप्लुतः ह्रस्वः अकारः विद्यते, तर्हि रुँ इत्यस्य भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति — इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —
राम सुँ अस्ति
→ राम रुँ अस्ति [ससजुषोः रुः 8.2.66 इति रुत्वम् ]
→ राम उ अस्ति [अतो रोरप्लुतादप्लुते 6.1.113 इति रुँ-इत्यस्य उत्वम्]
→ रामो अस्ति [आद्गुणः 6.1.87 इति गुण-एकादेशः]
→ रामोस्ति [एङः पदान्तादति 6.1.109 इति पूर्वपरयोः एकः ओकारादेशः]
अहन् सुँ अत्र [अहन्-शब्दस्य प्रथमैकवचनस्य रूपम् । ततः 'अत्र' इति शब्दः स्थापितः अस्ति ।]
→ अहन् अत्र [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः ]
→ अहरुँ अत्र [अहन् 8.2.68 इति रुत्वम्]
→ अह उ अत्र [अतो रोरप्लुतादप्लुते 6.1.113 इति रुँ-इत्यस्य उत्वम्]
→ अहो अस्ति [आद्गुणः 6.1.87 इति गुण-एकादेशः]
→ अहोत्र [एङः पदान्तादति 6.1.109 इति पूर्वपरयोः एकः ओकारादेशः]
हिसिँ (हिंसायाम्, रुधादिः, <{7.19}>)
→ हिन्स् [इदितो नुम् धातोः 7.1.58]
→ हिन्स् लङ् अत्र [अनद्यतने लङ् 3.2.111 इति लङ् । अग्रे 'अत्र' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]
→ अट् हिन्स् लङ् अत्र [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ हिन्स् सिप् अत्र [तिप्तस्झि.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।
→ अ हिन्स् स् अत्र [इतश्च 3.4.100 इति इकारलोपः]
→ अ हि श्नम् न्स् स् अत्र [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-विकरणम्]
→ अ हि न न्स् स् अत्र [इत्संज्ञालोपः]
→ अ हिन स् स् अत्र [श्नान्नलोपः 6.4.23 इति नकारलोपः]
→ अ हिन स् अत्र [स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः]
→ अ हिन रुँ अत्र [सिपि धातो रुर्वा 8.2.74 इति पाक्षिकं रुत्वम् ]
→ अ हिन उ अत्र [अतो रोरप्लुतादप्लुते 6.1.113 इति उत्वम्]
→ अ हिनो अत्र [आद्गुणः 6.1.87 इति गुणैकादेशः]
→ अहिनोत्र [एङः पदान्तादति 6.1.109 इति ओकारादेशः]
भिदिँर् (विदारणे, रुधादिः, <{7.2}>)
→ भिद् [<! इर इत्संज्ञा वाच्या !> इति इँर्-इत्यस्य इत्संज्ञा । तस्य लोपः1.3.9 इति लोपः]
→ भिद् लङ् अत्र [अनद्यतने लङ् 3.2.111 इति लङ् । अग्रे 'अत्र' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]
→ अट् भिद् लङ् अत्र [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ भिद् सिप् अत्र [तिप्तस्झि.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।
→ अ भिद् स् अत्र [इतश्च 3.4.100 इति इकारलोपः]
→ अ भि श्नम् द् स् अत्र [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-विकरणम्]
→ अ भि न द् स् अत्र [इत्संज्ञालोपः]
→ अ भि न द् अत्र [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सि-प्रत्ययस्य लोपः]
→ अ भि न रुँ अत्र [दश्च 8.2.75 इति पाक्षिकं रुत्वम् ]
→ अ भिन उ अत्र [अतो रोरप्लुतादप्लुते 6.1.113 इति उत्वम्]
→ अ भिनो अत्र [आद्गुणः 6.1.87 इति गुणैकादेशः]
→ अभिनोत्र [एङः पदान्तादति 6.1.109 इति ओकारादेशः]
प्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः 'रुँ' इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव ससजुषोः रुः 8.2.66, अहन् 8.2.68, सिपि धातो रुर्वा 8.2.74, दश्च 8.2.75 इत्यादीनि सर्वाणि त्रिपादीसूत्राणि अतो रोरप्लुतादप्लुते 6.1.113 इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति ।
1. अतः इत्यत्र तपरकरणम् किमर्थम् ? एवमेव अति इत्यत्र (अनुवृत्तौ) तपरकरणम् किमर्थम् ? तपरस्तत्कालस्य 1.1.70 इत्यनेन अकारस्य केवलम् तात्कालिकभेदानाम् (ह्रस्वभेदानाम्) ग्रहणं कर्तुम् अत्र अकारस्य तपरकरणम् कृतम् अस्ति । 'अति' इत्यत्र तपरकरणेन अकारस्य दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारात्-परस्य रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा,
2. रोः इत्यत्र 'रु' इति उकारान्तस्य ग्रहणम् किमर्थम्? इदं सूत्रम् केवलम् 'रुँ' इति आदेशस्य विषये एव प्रवर्तते, 'र्' इत्यस्य विषये न प्रवर्तते, अतः अस्मिन् सूत्रे 'रु' शब्दः साक्षात् स्वीकृतः अस्ति । यथा,
3. 'अति' इति अनुवृत्त्या ह्रस्व-अकारस्यैव ग्रहणे जाते 'अप्लुते' इति किमर्थम् ? एवमेव 'अतः' इत्यनेन ह्रस्व-अकारस्यैव ग्रहणे जाते 'अप्लुतात्' इति किमर्थम् ? 'प्लुत' इति संज्ञा केवलम् वाक्यस्य टेः प्लुत उदात्तः 8.2.82 इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः एव सम्भवति । एतानि सर्वाणि सूत्राणि त्रिपाद्याम् विद्यन्ते, अतः अतो रोरप्लुतादप्लुते 6.1.113 इत्यस्य कृते एतानि असिद्धानि सन्ति । अतः, यत्र मूलरूपेण ह्रस्वसंज्ञकस्य अकारस्य त्रिपादीसूत्रेण प्लुतादेशः भवति, तत्र अतो रोरप्लुतादप्लुते 6.1.113 इत्यनेन मूलः ह्रस्वः अकारः एव दृश्यते । अस्यां स्थितौ अतो रोरप्लुतादप्लुते 6.1.113 इत्यनेन तत्र अनिष्टं रुत्वम् सम्भवति । यथा, 'तिष्ठतु पय-रुँ अ३ग्निदत्त' अस्मिन् वाक्ये अग्निदत्तशब्दस्य अकारस्य गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् 8.2.86 इति सूत्रेण प्लुतसंज्ञा भवति । अस्याः असिद्धत्वात् अतो रोरप्लुतादप्लुते 6.1.113 इति सूत्रेण 'तिष्ठतु पय-रुँ अग्निदत्त' इति ह्रस्व-अकारघटितम् रूपम् एव दृश्यते, अतश्च रुँ-इत्यस्य उत्वम् अपि सम्भवति । तन्निवारणाय एव अस्मिन् सूत्रे 'अप्लुते' इति शब्दः स्वीक्रियते । 'अप्लुते' इति ग्रहणेन अतो रोरप्लुतादप्लुते 6.1.113 इत्यस्य सूत्रस्य कृते त्रिपादीसूत्रैः विहिता प्लुतसंज्ञा सिद्धा भवति, ततश्च प्लुत-अकारस्य विषये प्राप्तम् उत्वम् अपि निषिध्यते । एवमेव
वस्तुतस्तु अत्र भाष्ये 'अप्लुतात्' तथा 'अप्लुते' इत्येतयोः द्वयोः अपि शब्दयोः अस्मात् सूत्रात् एकदेशिना प्रत्याख्यानम् कृतम् अस्ति । तत्र आशयः अयम् — प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इति सूत्रे विद्यमानेन 'प्लुत' तथा 'अचि' इति शब्दाभ्याम् सामान्यरूपेण संहिताधिकारे सर्वत्र एव प्लुतशब्दस्य सिद्धत्वम् स्वीक्रियते । एतादृशं क्रियते चेत् प्रकृतसूत्रस्य कृते प्लुतसंज्ञा तादृशी एव सिद्धा भवति, अतः अत्र 'अतः' तथा 'अति' इति तपरकरणेन यथा दीर्घभेदस्य ग्रहणम् निषिध्यते, तथैव प्लुतभेदस्य ग्रहणम् अपि निषिध्येत; अतश्च अस्मिन् सूत्रे अप्लुतग्रहणम् अनावश्यम् — इति । अस्मिन् सन्दर्भे विद्यमानम् भाष्यम्, तदुपरि विद्यमानम् कैयटनागेशयोः व्याख्यानम् अधः दर्शितम् अस्ति । अधिकम् पिपठिषवः मूलग्रन्थान् एव पश्येयुः ।
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
अतो रोरप्लुतादप्लुते - शिवर् अच्र्य इति स्थिते — अतो रोः ।ऋत उ॑दित्यत उदित्यनुवर्तते । 'अत' इति पञ्चमी ।एङः पदान्तादती॑त्यतोऽतीत्यनुवर्तते । तदाह — अप्लुतादिति । नन्वत्र उत्वं बाधित्वाभोभगोअघोअपूर्वस्य योऽशि॑ इति यत्वं परत्वात्स्यात् । नच यत्वस्यासिद्धत्वादुत्वं निर्बाधमिति वाच्यं, कृते ।ञपि उत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वादत आह — यत्वस्यापवाद इति । यद्यपि भोभगोअघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यंशे उत्वमपवादः प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भावः । ननूत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह — उत्वं प्रतीति ।
index: 6.1.113 sutra: अतो रोरप्लुतादप्लुते
उकारानुबन्धकस्येति। यदि रुशब्दसमुदायः स्थानी स्याद्, अगुर्वर्थम्, तर्वर्थमित्यादावपि प्रसज्येत।'ससजुषो रुः' इत्यत्र चोकारस्यानुनासिकत्वप्रतिज्ञयाऽनुबन्धकरणमनर्थकं स्यात्, तद्ध्यत्रैव सूत्रे विशेषणार्थं क्रियते। रुत्वमपीति। अपिशब्दः पुनः शब्दस्यार्थे। यदि पुना रुत्वमसिद्धं स्यात्, स्थानित्वेनाश्रयणमनुपपन्नं स्यात्; उकारानुबन्धकस्य कस्यचिद्रोरभावात्। तस्यापीति। निमितबूतस्यापीत्यर्थः। सुस्रोता3 अत्र न्वसीति।'दूराद्धूते च, इति प्लुतः, नुशब्दः प्रश्ने। अश्विन् आत्रेति। अश्वशब्दान्मत्वर्थीय इनिः, सम्बुद्ध्यन्तं चैतत्,'गुरोरनृतः' इति प्लुतः, हे अश्विन् अत्रैव प्रदेशे पयस्तिष्ठत्वित्यर्थः। प्रायेण तु तकारान्तं पठ।ल्ते, तत्राश्विच्छन्दस्य व्युत्पत्तिर्मृग्या। ननु तपरकरणादेव प्लुतात्परस्य प्लुते वा परतो न भविष्यति, यथा दीर्घे ? तत्राह -प्लुतस्यासिद्धत्वादिति। ननु च सिद्धः प्लुतः स्वरसन्धिषु यदयं'प्लुतप्रगृह्या अचि' इति प्रकृतिभावं शास्ति, यस्य हि विकारः प्राप्नोति तस्य प्रकृतिभावो विधातव्यः, न च प्लुतस्यासिद्धत्वे प्लुतस्य सतो विकारप्राप्तिरित्यनर्थकं तत् स्यात्? अस्तु स्वरसन्धिषु प्लतः सिद्धः, रोरुत्वं तु स्वरसन्धिर्न भवति। यदि तु संहिताधिकारे यद्विधीयते तन्मात्रविषयं ज्ञापकमाश्रीयते शक्यमकर्तम् -ठप्लुतादप्लुते' इति ॥