8-2-65 म्वोः च पदस्य पूर्वत्र असिद्धम् मः नः धातोः
index: 8.2.65 sutra: म्वोश्च
मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति। अगन्म तमसः पारम्। अगन्व। गमेर्लङि बहुलं छन्दसि इति शपो लुक्। जगन्वान्। विभाषा गमहनविदविशाम् 7.2.68 इति क्वसौ इडागमस्य अभावः। अपदान्तार्थः आरम्भः।
index: 8.2.65 sutra: म्वोश्च
मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त ।{$ {!443 कमु!} कान्तौ$} । कान्तिरिच्छा ॥
index: 8.2.65 sutra: म्वोश्च
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥