म्वोश्च

8-2-65 म्वोः च पदस्य पूर्वत्र असिद्धम् मः नः धातोः

Kashika

Up

index: 8.2.65 sutra: म्वोश्च


मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति। अगन्म तमसः पारम्। अगन्व। गमेर्लङि बहुलं छन्दसि इति शपो लुक्। जगन्वान्। विभाषा गमहनविदविशाम् 7.2.68 इति क्वसौ इडागमस्य अभावः। अपदान्तार्थः आरम्भः।

Siddhanta Kaumudi

Up

index: 8.2.65 sutra: म्वोश्च


मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त ।{$ {!443 कमु!} कान्तौ$} । कान्तिरिच्छा ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.65 sutra: म्वोश्च


मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥