छे च

6-1-73 छे च ह्रस्वस्य तुक् संहितायाम्

Sampurna sutra

Up

index: 6.1.73 sutra: छे च


ह्रस्वस्य छे तुक् संहितायाम्

Neelesh Sanskrit Brief

Up

index: 6.1.73 sutra: छे च


ह्रस्वस्वरस्य छकारे परे संहितायाम् तुक्-आगमः भवति ।

Neelesh English Brief

Up

index: 6.1.73 sutra: छे च


A ह्रस्व स्वर gets a तुक्-आगमः when followed by a छकार, in the context of संहिता.

Kashika

Up

index: 6.1.73 sutra: छे च


ह्रस्वस्य तुकिति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति। इच्छति। यच्छति। ह्रस्व एव अत्र आगमी, न तु तदन्तः। तेन चिच्छदतुः, चिच्छिदुः इत्यत्र तुकभ्यासस्य ग्रहणेन न गृह्यते इति हलादिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवतीति।

Siddhanta Kaumudi

Up

index: 6.1.73 sutra: छे च


ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जशत्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । चुत्वस्यासिद्धत्वात् चोः कु <{SK378}>रिति कुत्वं न । स्वच्छाया । शिवच्छाया ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.73 sutra: छे च


ह्रस्वस्य छे तुक्। शिवच्छाया॥

Neelesh Sanskrit Detailed

Up

index: 6.1.73 sutra: छे च


ह्रस्वस्वरात् परः संहितायाम् छकारः विद्यते चेत् ह्रस्वस्वरस्य प्रकृतसूत्रेण तुक्-आगमः भवति । अयम् कित्-आगमः, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन अयम् आगमः आगमिनः अनन्तरम् विधीयते । उदाहरणम् इदम् —

स्वस्य छाया [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषसमासः]

→ स्व छाया [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लोपः]

→ स्वत् छाया [छे च 6.1.73 इति तुगागमः]

→ स्वद् छाया [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]

→ स्वज् छाया [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम् ]

→ स्वच् छाया [खरि च 8.4.55 इति चर्त्वम् । अग्रे चोः कुः 8.2.30 इति कुत्वम् असिद्धत्वात् न प्रवर्तते ।]

→ स्वच्छाया

अस्याम् प्रक्रियायाम् स्वज् + छाया इत्यत्र अनचि च 8.4.47 इत्यनेन विकल्पेन द्वित्वं कृत्वा स्वज्ज्छाया इति प्राप्ते, अग्रे खरि च 8.4.55 इति चर्त्वम् कृत्वा स्वच्च्छाया इत्यपि सिद्ध्यति । ततः झरो झरि सवर्णे 8.4.65 इत्यनेन चकारस्य विकल्पेन लोपे कृते पुनः स्वच्छाया इति अपि रूपं सिद्ध्यति ।

इतोऽपि कानिचन उदाहरणानि - प्रियच्छात्रः, दीर्घच्छदिः, जगतिच्छन्दः, तीव्रच्छलः ।

अनेन सूत्रेण निर्दिष्टः तुगागमः संहितायाम् नित्य: (compulsory) अस्ति, वैकल्पिकः न । इत्युक्ते 'स्व + छाया' इत्यस्य समस्तपदम् स्वच्छाया इत्येव भवति, स्वछाया इति न ।

ह्रस्वस्वरः एव आगमी, न हि ह्रस्वस्वरान्तशब्दः

'तुक्' इति आगमस्य आगमी ह्रस्वस्वरः अस्ति उत ह्रस्वस्वरान्तशब्दः — इति प्रश्नं कृत्वा काशिकाकारेण अयम् आगमी 'ह्रस्वस्वरः' इत्येव, न हि ह्रस्वस्वरान्तशब्दः — इति उत्तरं दीयते । इत्युक्ते, स्व + छाया इत्यत्र वकारोत्तरः अकारः एव आगमिरूपेण स्वीक्रियते, न हि 'स्व' इति शब्दः । यदि अस्मिन् सूत्रे सम्पूर्णः शब्दः आगमिरूपेण स्वीक्रियेत, तर्हि <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> (परिभाषा 11) अनया परिभाषया शब्दग्रहणेन आगमस्य अपि ग्रहणे कृते अभ्यासकार्येषु कश्चन दोषः सम्भवेत्, इति 'छिद्' धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् द्रष्टुं शक्यते । तदित्थम् —

छिदिँर् (द्वैधीकरणे, रुधादिः, <{7.3}>)

→ छिद् लिट् [परोक्षे लिट् 3.2.115

→ छिद् छिद् लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ छि छिद् लिट् [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः अवशिष्यते ।]

→ छि त् छिद् लिट् [छे च6.1.73 इति छकारे परे ह्रस्वस्वरस्य तुगागमः । यदि अत्र तुक्-आगमः 'छि' इति सम्पूर्णशब्दस्य आगमरूपेण स्वीक्रियेत, तर्हि 'छि' इति अभ्यासग्रहणेन तुगागमस्यापि ग्रहणे कृते, पुनः हलादिः शेषः 7.4.60 इत्यनेन अभ्यासस्य लोपः सम्भवति । एतादृशं मा भूत्, अतः अत्र तुगागमः केवलम् इकारस्यैव आगमरूपेण गृह्यते । अनेन अभ्यासग्रहणेन तुगागमस्य ग्रहणं न भवति, केवलम् इकारग्रहणेनैव तुगागमस्य ग्रहणं सम्भवति ।]

→ छि त् छिद् अतुस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति अतुस्-प्रत्ययः]

→ चिच्छिदतुः ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15, स्तोः श्चुना श्चुः 8.4.40, अभ्यासे चर्च 8.4.54]

वार्त्तिकम् — <! विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्तव्यम्।!>

इदं वार्त्तिकम् पदान्ताद्वा 6.1.76 इति सूत्रभाष्ये निर्दिष्टम् लभ्यते । 'विश्वजन' तथा केषाञ्चन अन्येषां शब्दानां विषये वेदेषु अयं तुगागमः विकल्पेन भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - 'विश्वजनछत्रम्' , 'नछाया' इति तुगागमरहितप्रयोगाः अपि वेदेषु दृश्यन्ते । एतेषाम् साधुत्वज्ञापनार्थम् इदं वार्त्तिकम् निर्मितम् अस्ति ।

Balamanorama

Up

index: 6.1.73 sutra: छे च


दीर्घात् पदान्ताद्वा - तदाह — दीर्घादित्यादिना ।उभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति छकारस्य तुगन्तावयवः स्यात् । ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचर्त्वेगुणो यङ्लुको॑रिति अभ्यासगुणे, तङि, चे-छिद्यते इति स्थिते, छकारस्यान्त्यवयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारोत्तरद्विचकारकमेव रूपं स्यात्, छकारो न श्रूयेतेत्यत आह — दीर्घस्यायं तुगिति । ततश्च छकारात्प्राग्दीर्घस्योपरि तुकि, जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति । छकारस्य खर्परकत्वाभावाच्चर्त्वं न भवतीति चकाराच्छकारश्रवणं निर्बाधम् । ननु दीर्घस्यायं तुगिति कुत इत्यत आह — सेनेति । उत्तरसूत्रे पदान्तदीर्घाच्छे तुग्विकल्पविधानादिदं सूत्पमुपदान्तविषयमित्यभिप्रेत्य उदाहरति-चेच्छिद्यत इति । (१४७) पदान्ताद्वा.६.१.७६ ।पदान्ताद्वा । 'तुक्' 'छे' 'दीर्घात्' इत्यनुवर्तते । तदाह — दीर्घात् पदान्तादित्यादिना । अयमपि तुग्दीर्घस्यैव नतु छस्य । उक्तज्ञापकात्॥इति बालमनोरमायां हल्सन्धिप्रकरणम् । अथ जुहोत्यादयः ।अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानाऽदनयोरिति । दाने अदने चेत्यर्थः । भाष्यमिति ।तृतीया च होश्छन्दसी॑ति सूत्रस्थ॑मिति शेषः । ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हिब्राआहृमाय गां ददाती॑त्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह — दानं चेह प्रक्षेप इति । नन्वेवमपि कूपे घटं प्रक्षिपति, आहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत आह — स चेति । सः = प्रक्षेपो, विधिबोधिते आधारे = आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः । कुत इत्यत आह - स्वभावादिति । अनादिसिद्धलोकव्यवहारादित्यर्थः । तथाच विधिबोधिते आधारे विधिबोधितस्य देवतायै त्यज्यमानसय् हविषः हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीयेसर्वप्रदानं हविषस्तदर्थत्वा॑दित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः ।

Padamanjari

Up

index: 6.1.73 sutra: छे च


च्छकारेकार उच्चारणार्थः,'विदिभिदिच्छिदेः' ,'शाच्छाएरन्यतरस्याम्' इत्यादिर्निर्द्देशात्। अधिकारे द्वौ पक्षौ - अर्ताधिकारः, शब्दाधिकार इति। तत्राद्ये पक्षे पूर्वसूत्रे कृताक्षिप्तस्य धातेर्ह्रस्वेन विशेषणातदन्तं ह्रस्वशब्देन प्रत्यायितमिति इहापि तदन्तस्यैव ग्रहणं स्यात्। शब्दाधिकारे तु ह्रस्वशब्द एवात्रानुवर्तते, न पूर्वः प्रकृतोऽर्थः, न चेह किञ्चिद्विशेष्यमस्तीति तदन्तविध्यभावाद् ह्रस्व एवागमी भवति। तत्रेह द्वितीयः पक्ष आश्रित इत्याह - ह्रस्व एवात्रागमीति। किमेवं सति सिद्धं भवति? तत्राह - तेनेति। यदि तु ह्रस्वान्तस्य तुक् स्यात्, तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। ह्रस्वमात्रे त्वागमिनि नायमभ्यासस्यावयवो हलिति न भवत्येष प्रसङ्गः। कथं पुनर्ह्रस्व अगमिनि गुगभ्यासग्रहणेन न गृह्यत इत्यत आह - नावयवावयव इति। इतिकरणो हेतौ। यद्यवयवावयवस्समुदायावयवो न भवति, एवं तर्हि शेरत इत्यत्र रूडागमः सार्वधातुकावयवस्यादादेशस्यावयव इति सोऽपि सार्वधातुकस्य समुदायस्यावयवो न स्यात्। तत्र को दोषः ?'शीङ्ः सार्वधातुके गुणः' इति गुणो न स्यात्; रुटा व्यवधानात्। स ह्यवयवभक्तस्तमेव न व्यवदध्यात्, सार्वधातुकं तु व्यवदधात्येव। कुतश्चैष न्यायः - ठवयवावयवः समुदायावयवो न भवतिऽ इति ? लोके तावद्देवदतावयवस्य हस्तस्यावयवोऽङ्गुलिर्देअवदतस्याप्यवयवो भवत्येव - साङ्गुलिर्देअवदत इति। तस्मादयमत्राभिप्रायः -'च्छ आह्भाङेश्च' इत्येक एव योगः कर्तव्यः, चकारादनन्तरस्य प्राक्कृतस्य च; एवं सिद्धे यद्योगविभागं चकारं च करोति, तस्यैत्प्रयोजनम् - प्रकृतस्य तदन्तस्य प्रहाणेन केवलं ह्रस्वमेवानुवर्तयिष्यामिति। यदि त्वागमस्तुक् समुदायस्यावयवः स्याद्, एष यत्नोऽनर्थकः स्यादिति ॥