6-4-72 आट् अच् आदीनाम् असिद्धवत् अत्र आभात् लुङ्लङ्लृङ्क्षु अट् उदात्तः
index: 6.4.72 sutra: आडजादीनाम्
लुङ्लङ्लृङ्क्षु अजादीनामाट् उदात्तः
index: 6.4.72 sutra: आडजादीनाम्
लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अजादेः अङ्गस्य उदात्तः आट्-आगमः भवति ।
index: 6.4.72 sutra: आडजादीनाम्
For the लुङ्लकार, लङ्लकार and लृङ्लकार, an अजादि अङ्ग gets an आट्-आगम, which is also उदात्त.
index: 6.4.72 sutra: आडजादीनाम्
आडागमो भवति अजादीनां लुङ्लङ्लृङ्क्षु परतः, उदात्तश्च स भवति। ऐक्षिष्ट। ऐहिष्ट। औब्जीत्। औम्भीत्। लङ् ऐक्षत। ऐहत। औब्जत्। औम्भत्। लृङ् ऐक्षिष्यत। ऐहिष्यत। औब्जिष्यत्। औम्भिष्यत्। इह ऐज्यत, औप्यत, औह्यत इति लङि कृते लावस्थायामडागमादन्तरङ्गत्वाल् लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वादडागमं बाधते। शब्दान्तरप्राप्तेरडागमस्य अनित्यत्वम्, कृते हि विकरणान्तस्य अङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति। ननु शब्दान्तरादिति विकरणोऽनित्यः? विकरणे कृते सम्प्रसारणमडागमान् नित्यत्वादेव भवति, सम्प्रसारणे च कृतेऽजाद्यङ्गं जातम् इति आडजादीनाम् इत्याडागमः।
index: 6.4.72 sutra: आडजादीनाम्
अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । आटश्च <{SK269}> । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥
index: 6.4.72 sutra: आडजादीनाम्
अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते -
index: 6.4.72 sutra: आडजादीनाम्
लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इत्यनेन अट्-आगमे प्राप्ते अपवादत्वेन वर्तमानसूत्रेण आट्-आगमः भवति । आट्-आगमे कृते च तस्य आट्-आगमस्य तथा अङ्गस्य आदिस्वरस्य आटश्च इत्यनेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । यथा -
→ आट् + ईक्ष् + लङ् [आडजादीनाम् 6.4.72 इति आट्-आगमः]
→ आ + ईक्ष् + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']
→ आ + ईक्ष् + शप् + त [कर्तरि शप् 3.1.68 इति शप्]
→ आ + ईक्ष् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ ऐक्षत् [आटश्च 6.1.90 इति वृद्धि-एकादेशः]
→ ईक्ष् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']
→ ईक्ष् + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।]
→ आट् ईक्ष्+ स् + ल् आडजादीनाम् 6.4.72 इति आट्-आगमः]
→ आ ईक्ष् + स् + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']
→ आ ईक्ष् + इट् स् + त [आर्द्धधातकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ ऐक्ष् + इ स् + त [आटश्च 6.1.90 इति वृद्धि-एकादेशः]
→ एक्षिष् + त [आदेशप्रत्यययोः 8.3.59 इति प्रत्ययावयवस्य सकारस्य षत्वम्]
→ ऐक्षिष्ट [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]
→ आट् + ईक्ष् + लङ् [आडजादीनाम् 6.4.72 इति आट्-आगमः]
→ आ + ईक्ष् + स्य + लङ् [ स्यतासी लृलुटोः 3.1.33 इति विकरणम् 'स्य']
→ आ + ईक्ष् + स्य + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']
→ आ+ ईक्ष् + इट् स्य + त [आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ ऐक्ष् + इ स्य + त [आटश्च 6.1.90 इति वृद्धि-एकादेशः]
→ ऐक्षिष्यत [आदेशप्रत्यययोः 8.3.59 इति प्रत्ययावयवस्य सकारस्य षत्वम्]
विशेषः - यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तर्हि लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इत्यनेन अडागमः न भवति, अपितु अपवादत्वेन आडजादीनाम् 6.4.72 अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
वे + लङ् [अनद्यतने लङ् 3.2.111]
→ वे + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम् । तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]
→ वे + यक् + त [सार्वधातुके यक् 3.1.67 इति यक्-विकरणम्]
→ उ + य + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् , सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपः]
→ आट् + उ + य + त [आडजादीनाम् 6.4.72 इति आडागमः ।]
→ औयत [आटश्च 6.1.90 इति वृद्धि-एकादेशः]
अस्य कारणम् एतत् - अडागमः / आडागमः लादेशापेक्षया बहिरङ्गकार्यमस्ति । अतः लादेशैः यदि अङ्गे परिवर्तनम् क्रियते, तर्हि तत् परिवर्तनमादौ कृत्वा ततः एव अडागमः / आडागमः क्रियते ।
index: 6.4.72 sutra: आडजादीनाम्
आडजादीनाम् - अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिंध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते — आडजादीनां । लुङादिष्विति । 'लुङ्लङ्लृङ्क्ष्वि' त्यनुवृत्तेरिति भावः । अटोऽपवाद इति । अटि सति पररूपं स्यादिति भावः ।आटश्चेत्यनन्तरंवृद्धि॑रिति शेषः । यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः । लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति ।आडजादीना॑मिति सूत्रं भाष्ये प्रत्याख्यातम् । ऐधेतामिति । आतामि शपि आटि वृद्धिः । 'आतो ङित' इत्याकारस्य #इय् । आद्गुणः । आटो वृद्धिः । ऐधावहि ऐधमहीति । वहिमह्योः शप्, आट्, वृद्धिः । इति लङ्प्रक्रिया ।
index: 6.4.72 sutra: आडजादीनाम्
ऐज्यतेत्यादौ यजिवपिवहीनां हलादित्वादाणन प्राप्नोति, सम्प्रसारणे कृतेऽजादित्वाद्भविष्यति, परत्वाल्लादेशेभ्यः प्रागटा भवितव्यम्, ततो लादेशैः, ततो यका, ततः सम्प्रसारणेन, अत आह - इहेति । लादेशास्यान्तरङ्गत्वं लकारमात्रापेक्षित्वात् । अडागमस्तु लकारविशेषमङ्गं चापेक्षते इति बहिरङ्गः, कृताकृतप्रसङ्गत्वाद्वकरणस्य नित्यत्वम् । नन्वडागमोऽपि कृतेऽपि विकरणे प्राप्नोत्यकृतेऽपीति नित्य एव, ततश्च परत्वादडागम एव प्राप्नोति, तत्राह - शब्दान्तरप्राप्तोरिति । शब्दान्तरप्राप्तिमेव दर्शयति - कृते हीति । अङ्गस्याडागमः कृते विकरणोऽपि शब्दान्तरप्रप्तेरनित्यः तथा हि स कृतेऽडागमे तदादेर्धातोर्भवति, तथाकृते तु धातुमात्रात् अत आह - शब्दान्तरस्येति । षष्ठीनिर्द्देष्टस्य यद्विधीयते आगम आदेशो वा तत्रैषा परिभाषा, न पञ्चमीनिर्देश इत्यर्थः । नित्यत्वादेवेति । एवकारः पौनर्वचनिकः, नित्यत्वादडागमं बाधते इति पूर्वमुक्तम्, तत्रापि स एव हेतुरिति । अडागमस्तु सम्प्रसारणे कृते न प्राप्नोति, आटा बाधितत्वात् । यस्य निमितं लक्षणान्तरेण विहन्यते इति तु न सार्वत्रिकमिति भावः । अयं योगः शक्योऽकर्तुम्, अजादीनामपि पूर्वसूत्रेण अडेवास्तु । कथमाटश्चेति वृद्धिः अटश्चेति वक्ष्यामि । इहापि तर्हि प्राप्नोति - अकार्षीत् अचीति वर्तते । एवमपि स्वपेर्लङ्, सिप्, अड् गार्ग्यगालवयोः इति सिपोऽट्, रुत्वम्, हशि च इत्युत्वम् - अस्वपो हसतीत्यत्र वृद्धप्रसङ्गः अजादौ धातौ वृद्धिं वक्ष्यामि । तर्हि धाताविति वक्तव्यम् न वक्तव्यम् यदेतद् उपसर्गादृति धातौ इति, तत्पूर्वत्रापकृष्यते, अटश्च इत्यत्र चकारस्तस्यैव विधेः समुच्चयार्थः - अटो विध्यन्तरं बाधित्वा वृद्धिरेव यथा स्यात् । तेनाटिटदित्यादौ परमप्यतो गुणे पररुपं बाधित्वा वृद्धिरेव भवति । यथा सिद्धान्तेऽपि, औसीयत् औङ्करीयत् उस्यपदान्तात्, ओमाङेश्च एइति पररुपं न भवति । उतरार्थं तर्ह्याड्वचनम् च्छन्दस्यपि दृश्यते - सुरुचो वेन आवः अट एवात्र छान्दसं दीर्घत्वं भविष्यति - पूरुषो नारक इति । यथा आसन्नित्यत्रापि लावस्थायामेवाटि कृते अ - अस् - ल् इति स्थिते अटश्चेति वृद्धिश्च प्राप्नोति, लादेशाश्च, तत्रान्तरङ्गत्वाल्लादेशः । वृद्धर्ह्यटमचं च निमितमपेक्षते, कृते लादेशे वृद्धिश्च प्राप्नोति, श्नसोरल्लोपः च, तत्रान्तरङ्गत्वाद्वृद्धिः । नानाश्रयत्वाच्च वार्णादाङ्गं बलीयः इति नास्ति कृतायां वृद्धौ तपरकरणादाकारस्य लोपाभावः । इह च आयन्निति इणो लङ् इटि अ - इ - अन्, अटश्चेति वृद्धिः प्राप्नोति, इणो यण् इति यणादेशश्च, तत्रान्तरङ्गत्वाद्वृद्धः, नानाश्रयत्वाच्चवार्णादाङ्गं बलीयः, इति नास्ति, इणो यण् एः इति योगविभागादिवर्णान्तस्येणो यण्विधानादेकारस्य तदभावादायादेशे सिद्धिमिष्टम् । अत्र श्लौकौ - अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः । अस्वपो हलतीत्यत्र धातौ वृद्धिमटः स्मरेत् ॥ पररुपं गुणेनाट ओमाङेरुसि तत्समम् । च्छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ॥