3-3-139 लिङ्निमित्ते लृङ् क्रियातिपत्तौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
लिङ्निमित्ते भविष्यति लुङ् क्रियातिपत्तौ
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
भविष्यति अर्थे, लिङ्लकारस्य यत् निमित्तम् तस्मिन्नेव निमित्ते, क्रियातिपत्तिं दर्शयितुम् धातोः लृङ्लकारः भवति ।
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
In the context of future, if the cause-effect scenario is being described with an implication that the action did not happen, the लृङ्लकारः is used.
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
भविष्यति इत्यनुवर्तते। हेतुहेतुमतोर्लिङ् 3.3.156 इत्येवमादिकं लिङो निमित्तम्। तत्र लिङ्निमित्ते भविष्यति काले लृङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चिद् वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः। दक्षिणेन चेदायास्यन् न शकटं पर्यभविस्यत्। यदि कमलकमाह्वास्यन् न शकटं पर्याभविष्यत्। अभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्। भविष्यत् कालविषयम् एतद् वचनम्। भविस्यदपर्याभवनं च हेतुमत्, तत्र हेतुभूतं च कमलकाह्वानम्। लिङ्गिलिङ्गे बुद्धवा तदतिपत्तिं च प्रमाणान्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते, यदि कमलकमाह्वास्यन्न शक्टं पर्याभविष्यतिति। हेतुहेतुमतोराह्वानापर्याभवनयोः भविष्यत् कालविषययोः अतिपत्तिः इतो वाक्यादवगम्यते।
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यतम् । अभविष्यन् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत। अभविष्यम्। अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्॥ {$ {! 2 अत !} सातत्यगमने $}॥ अतति॥
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
अस्य सूत्रस्य अर्थं ज्ञातुमादौ बिन्दुद्वयं ज्ञातव्यम् -
लिङ्निमित्तम् = हेतुहेतुमतोर्लिङ् 3.3.156 अनेन सूत्रेण 'कारणम् - फलम्' एतयोः युग्मं दर्शयितुम् लिङ्लकारस्य प्रयोगः भवति । यथा - 'कृष्णं नमेत् चेत् सुखम् यायात्' । एतत् 'कारण-फल-युग्मम्' लिङ्लकारस्य निमित्तमस्ति इत्युच्यते ।
क्रियातिपत्तिः = क्रियायाः अनिष्पत्तिः (इत्युक्ते क्रियायाः अभावः) ।
अत्र अस्य सूत्रस्य अर्थः भवति - यत्र कारण-फल-युग्मेन निर्दिष्टायाः क्रियायाः अभावः भविष्यकालस्य साहाय्येन वक्तव्यः अस्ति, तत्र लृङ्लकारस्य प्रयोगः भवति । यथा -
कृष्णं अनंस्यत् चेत् सुखमयास्यत् । (यदि कृष्णस्य नमनम् करिष्यति, तर्हि सुखमपि यास्यति, परन्तु इदानीम् कृष्णस्य नमनं न कृतम्।)
सुवृष्टिः चेद् अभविष्यत् तदा सुभिक्ष्यमभविष्यत् । (यदि सुवृष्टिः भविष्यति तर्हि सुभिक्ष्यमपि भविष्यति, परन्तु इदानीम् सुवृष्टिः न जाता)
लृङ्लकारस्य विषये धातोः स्यतासी लृलुटोः 3.1.33 इति 'स्य' विकरणप्रत्ययः भवति ।
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ - लिङ्निमित्ते । हेतुहेतुमद्भावादीति । हेतुहेतुमतोर्लिङ् ,इच्छार्थेषु लिङ्लोटा॑वित्यादि लिङ्निमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति । भविष्यत्यर्थ इति ।भविष्यति मर्यादावचने॑ इत्यतस्तदनुवृत्तेरिति॑ भावः । क्रियातिपत्तिपदं व्याचष्टे -क्रियाया अनिष्पत्ताविति ।सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य॑दित्युदाहरणं बोध्यम् । अभविष्यदिति । लृङ् । तिप् । इतश्चेतीकारललोपः ।स्यतासी लृलुटो॑रिति शबपवादः स्यप्रत्ययः । अट् । वलादिलक्षम इट् । गुणावादैशौ । षत्वम् । अभविष्यन्निति । झिः । स्यः । अट् । इट् । गुणावादेशौ ।झोऽन्त इति झेरन्तादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यतमिति । थसस्तमादेशः । स्यः अट् । इट् । गुणः । अवादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यमिति । मिपोऽम् । स्यः । अट् । इट् । गुणावौ । पूर्वरूपम् । षत्वम् । अभविष्यावेति । वस् । स्यः । अट् । इट् । नित्यं ङित इति सकारलोपः । अतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लृङ्प्रक्रिया । अथ प्रसङ्गादाह —
index: 3.3.139 sutra: लिङ्निमित्ते लृङ् क्रियातिपत्तौ
कुतश्चिद्वैगुण्यादिति । प्रतिबन्धकोदयः सामग्रीवैकल्यं वा वैगुण्यम् । दक्षिणेन मार्गेण न शकट्ंअ पर्याभविष्यदिति । तस्यमार्गस्य ऋजुत्वात्स्थाण्वादेरभावाच्च । पर्याभवनमुभङ्गः । कमलकःउकश्चित्पुरुषः, स शकटादीनां विषमेष्वपि स्थानेषु मुसलाद्यवष्टम्भयोगेन नेता । अमोक्ष्यत भवान् घृतेनेति । घृतमात्रस्यातिपतौ भोजनक्रियाभिनिर्वृतावपि लृङ् भवति; कारणभेदाद्विभिन्नैव भोजनक्रिया, ततो घृतातिपतौ घृतभोजनक्रियाप्यतिपन्नैव । भविष्यत्कालविषयमेतद्वचनमिति । कथं तर्हि भविष्यतोऽर्थस्येदानीमवगतिस्तत्राह - भविष्यदपर्याभवनमिति । हेतुमत् तत्र हेतुभूतमिति । एतेन लिङ्निमितं हेतुहेतुमद्भावं दर्शयति । लिङ्गेन बुध्वेति । असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनहेतुभूत्वं लिङ्गेन बुध्वा । लिङ्गं पुनः कमलकाह्वानत्वम् ।'भविष्यत्कमलकाह्वानमपि शकटापर्याभवनस्य हेतुः कमलकाह्वानत्वात्पूर्वकमलकाह्वानवत्' इति एवं बुध्वेत्यर्थः । तदतपतिमिति । प्रकरणाद् द्विचनान्तस्य समासः, तयोराह्वानापर्याभवनयोरतिपतिमित्यर्थः, तत्र कमलकस्य देशान्तरगमनादिना तदाह्वानस्यातिपतिरवसीयते; तदतिपत्यैव च पर्याभवनस्याप्यति पतिः, शकटस्य गुरुतरभारारोपणादिना । भविष्यत्कालयोरतिपतिरितो वाक्याद् गम्यतीति । नेदानीं कमलक आह्वातुं शक्यते, तच्च शकटमपि पर्याभविष्यत्येवेत्यवगमात् ॥