मयतेरिदन्यतरस्याम्

6-4-70 मयतेः इत् अन्यतरस्याम् असिद्धवत् अत्र आभात् ल्यपि

Kashika

Up

index: 6.4.70 sutra: मयतेरिदन्यतरस्याम्


मयतेरिकारादेशो वा भवति ल्यपि परतः। अपमित्य, अपमाय।

Siddhanta Kaumudi

Up

index: 6.4.70 sutra: मयतेरिदन्यतरस्याम्


मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.70 sutra: मयतेरिदन्यतरस्याम्


अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः। आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता। अतिष्यति। अततु॥