8-4-40 स्तोः श्चुना श्चुः पूर्वत्र असिद्धम् संहितायाम्
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
स्तोः श्चुना श्चुः
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
सकारतवर्गयोः शकारचवर्गाभ्यां योगे संहितायाम् शकारचवर्गौ स्तः ।
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
In the context of संहिता, A सकार and a तवर्ग letter are converted (respectively) to a शकार and चवर्ग letter when associated with a शकार or a चवर्ग letter.
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः। स्तोः श्चुना इति यथासङ्ख्यमत्र नेष्यते। सकारस्य शकारेण, चवर्गेण, द्वाभ्यामपि सन्निपाते शकारो भवति। तवर्गस्य अपि च शकारेण, चवर्गेन च सन्निपाते चवर्गो भवति। आदेशे तु यथासङ्ख्यम् इस्यते, सकारस्य शकारः, तवर्गस्य च चवर्गः इति। सकारस्य शकारेण सन्निपाते वृक्षश्शेते। प्लक्षश्शेते। तस्य एव चवर्गेण वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षश्छादयति। प्लक्षश्छादयति। तवर्गस्य शकारेण अग्निचिच्छेते। सोमसुच्छेते। तस्य एव चवर्गेण अग्निचिच्चिनोति। सोमसुच्चिनोति। अग्निचिच्छादयति। सोमसुच्छादयति। अग्निचिज्जयति। सोमसुज्जयति। अग्निचिज्झकारः। असोमसुज्झकारः। अग्निचिञ्ञकारः। सोमसुञ्ञकारः। मस्जेः मज्जति। भ्रस्जेः भृज्जति। व्रश्चेः वृश्चति। यजेः यज्ञः। याचेः याच्ञा। शात् 8.4.44 इति प्रतिषेधो ज्ञापकः सङ्ख्यातानुदेशाभावस्य। स्तोः श्चौ इति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना सन्निपाते श्चुत्वं यथा स्यातिति।
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
॥ अथ हल्सन्धिप्रकरणम् ॥
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । रामश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
हल्-सन्धिषु अन्यतमः श्चुत्वम् इत्याख्यः सन्धिः प्रकृतसूत्रेण पाठ्यते । शकारस्य चवर्गीयवर्णस्य वा योगे (इत्युक्ते तस्मात् अव्यवहितरूपेण पूर्वः परः वा) सकारः उत तवर्गीयवर्णः विद्यते चेत्, सकारस्य शकारादेशः, तवर्गीयवर्णस्य च (यथासङ्ख्यम्) चवर्गीयवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —
[ स् + श् ] ⇒ राम + सुँ + शेते → रामस् शेते → रामश्शेते ।
[ श्+ स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः झलि परे शकारस्य व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति षकारादेशः भवति, अतः अत्र श्चुत्वस्य प्रसक्तिः न वर्तते ।
[ स् + च् ] ⇒ राम + सुँ चिनोति → रामस् चिनोति → रामश्चिनोति ।
[ स् + छ् ] ⇒ राम + सुँ छात्रः → रामस् छात्रः → रामश्छात्रः ।
[ स् + ज् ] ⇒ मस्ज् + अनीयर् → मश्ज् + अनीय → (झलां जश् झशि 8.4.53 इति जश्त्वे कृते) मज्जनीय ।
[ स् + झ् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तसकारस्य झकारे परे ससजुषो रुः 8.2.66 इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् झकारः न कुत्रचित् दृश्यते ।
[ स् + ञ् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तसकारस्य झकारे परे ससजुषो रुः 8.2.66 इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् ञकारः न कुत्रचित् दृश्यते ।
[ च्/छ्/ज्/झ्/ञ् + स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः झलि परे चवर्गीयवर्णस्य चो कुः 8.2.30 इति कुत्वं प्रवर्तते ।
भवान् शेते
→ भवान् त् शेते [शि तुक् 8.3.31 इति नकारस्य विकल्पेन तुगागमः]
→ भवान् च् शेते [स्तोः श्चुना श्चुः 8.4.40 इति तकारस्य चकारः]
→ भवाञ् च् शेते [स्तोः श्चुना श्चुः 8.4.40 इति नकारस्य ञकारः]
→ भवाञ्च्शेते
अग्रे शश्छोऽटि 8.4.63 इत्यनेन शकारस्य विकल्पेन छकारः भवति, ततश्च झरो झरि सवर्णे 8.4.65 इति चकारस्य विकल्पेन लोपः अपि सम्भवति, अतः
[ थ् + श् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-थकारस्य आदौ जश्त्वे दकारः भवति । अपि च, अपदान्तथकारात् अनन्तरम् शकारः न हि कुत्रचित् दृश्यते ।
[ द् + श् ] ⇒ सुहृद् शेते → सुहृज् शेते → (खरि च 8.4.55 इति चर्त्वे) सुहृच् शेते → (शश्छोऽटि 8.4.63 इति वैकल्पिके छत्वे) सुहृच्छेते ।
[ध् + श् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-धकारस्य आदौ जश्त्वे दकारः भवति । अपि च, अपदान्तधकारात् अनन्तरम् शकारः न हि कुत्रचित् दृश्यते ।
[न् + श् ] ⇒ भवान् शेते → भवाञ्शेते ।
[ श् + त् / थ् / द् / ध् / न् ] ⇒ इत्यस्य उदाहरणानि न सन्ति, यतः शकारात् परस्य तवर्गस्य श्चुत्वम् शात् 8.4.44 इत्यनेन निषिद्ध्यते ।
अत्र आहत्य 5 ✕ 5 ✕ 2 = 50 योगाः (combinations) सन्ति, परन्तु तेषु केवलम् केषाञ्चन विषये एव श्चुत्वस्य उदाहरणानि दृश्यन्ते —
म्लेछँ (अव्यक्ते शब्दे)
→ म्लेछ् [उपदेशेऽजनुनासिक इत् 1.3.2 इति अकारस्य इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]
→ म्लेछ् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ म्लेत् छ् + अनीय [दीर्घात् 6.1.93 इति संहितायाम् छकारे परे दीर्घस्वरस्य तुगागमः ]
→ म्लेच् छ् + अनीय [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]
→ म्लेच्छनीय
[ द् + च् / छ् ] (
[ द् + ज् / झ् ] (
[ द् + ञ् ] (
[ न् + चवर्ग ] (
[ चवर्ग + त् / थ् / द् / ध् ] (
[ च् + न् ] (
याच् + नङ् + टाप् [यजयाचयतविच्छप्रच्छरक्षो नङ् 3.3.90 इति नङ्-प्रत्ययः । स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप्]
→ याच् + ञ + आ
→ याच्ञा
यज् + नङ् [यजयाचयतविच्छप्रच्छरक्षो नङ् 3.3.90 इति नङ्-प्रत्ययः । स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप्]
→ यज् + ञ
→ यज्ञ
शात् 8.4.44 इति सूत्रेण शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वं निषिध्यते । अतएव
झलां जशोऽन्ते 8.2.39 इत्यनेन उक्तस्य पदान्तजश्त्वस्य दृष्ट्या स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम् असिद्धम् अस्ति । अतः पदान्तजश्त्वस्य सम्भवः अस्ति चेत् श्चुत्वं न करणीयम् । यथा -
सत् + चित्
→ सद् + चित् [पदान्ततकारस्य झलां जशोऽन्ते 8.2.39 इति दकारः । अत्र जश्त्वे कर्तव्ये श्चुत्वम् असिद्धम् अस्ति, अतः अत्र तकारस्य चकारः न भवति ।]
→ सज् + चित् [स्तोः श्चुना श्चुः 8.4.40 इति दकारस्य श्चुत्वे जकारः]
→ सच् + चित् [खरि च 8.4.55 इति जकारस्य चर्त्वे चकारः]
चोः कुः 8.2.30 इत्यनेन पदान्तचवर्गस्य कुत्वं भवति । एतस्य कुत्वस्य कृते श्चुत्वम् असिद्धं विद्यते । अतः कुत्वे कर्तव्ये श्चुत्वम् नैव करणीयम् —
वाचः देवता [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]
→ वाच् + देवता [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुब्लुक् ]
→ वाज् + देवता [झलां जशोऽन्ते 8.2.39
→ वाग् + देवता [चोः कुः [8.2.30]] इति कुत्वम्]
प्रकृतसूत्रेण जायमान् श्चुत्वम् डः सि धुट् 8.3.29 इत्यस्य कृते सिद्धम् अस्ति ।
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
स्तोः श्चुना श्चुः - स्तोः श्चुना श्चुः । स् च तुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा, तथा सत्येकवचनमार्षम् । एवं 'श्चुना श्चु' रित्यत्रापि ।श्चुने॑ति सहार्थे तृतीया, 'योगे' इत्यध्याहार्यं । ततश्च सहशब्दयोगाऽभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात् । तदाह-सकारतवर्गयोरिति । अत्र स्थान्यादेशानां यथासङ्ख्यं भवति । ततस्च सकारस्य शकारस्तवर्गस्य चवर्गः । तत्रापि त-थ-द-ध-ने त्यादिक्रमस्याप्यनादिलोकसिद्धत्वात् ।श्चुनायोगे॑इत्यत्र न यथासंख्यमित्युत्तरसूत्रेवक्ष्यते, ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासंभवं योगे श्चुत्वं भवति । रामश्शेते इति । रामस्-शेते इति स्थिते शकारेण योगात्सकारस्य शकारः ।श्चुना योग इत्यत्र न यथासङ्ख्य॑मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरति — रामश्चिनोतीति । रामस्-चिनोतीति स्थिते चवर्गयोगात्सकारस्य शकारः । 'श्चुना योग' इत्यत्रापि यथासङ्ख्याश्रयणे तु इह सकारस्य शकारयोगा.ञभावाच्छकारो नस्यादिति भावः । सच्चिदिति । सत्-चिदिति स्थिते श्चुत्वस्यासिद्धत्वाज्जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे,खरि चे॑ति चर्त्वेन तस्य चकारे च रूपम् । शाङ्गञ्जयेति । शाङ्गन्-जयेति स्थिते, चवर्गयोगान्नकारस्य श्चुत्वेन ञकारादेशः ।
index: 8.4.40 sutra: स्तोः श्चुना श्चुः
अत्र सन्निपात इत्यध्याहार्यम् । वृक्षश्शेते इति ।'वा शरि' इति पक्षे विसर्जनीयस्य सकारः । मज्जतीति ।'झलां जश् झशि' इति सकारस्य दकारे कृते तस्य चुत्वम् - जकारः । असिद्धत्वं तु जश्त्वस्य न भवति;'न मु ने' इत्यत्र नेति योगविभागात् । तथा च भृज्जतीनां ङ्तीइति निर्देश उपपद्यते । इह सकारतवर्गौ कार्यिणौ द्वौ, निमिते अपि द्वे एव - शकारचवर्गौ, ततश्च साम्यात्संख्यातानुदेशः प्राप्नोति ? इत्याशङ्क्याह - शादिति प्रतिषेध इति । श्चुनेति तृतीयानिर्देशः पूर्वभूतेनापि योगे यथा स्यात् - यज्ञः, याच्ञेति । सप्तमीनिर्देशे तु'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परभूतेनैव योगे स्यात् ॥