अनुनासिकस्य क्विझलोः क्ङिति

6-4-15 अनुनासिकस्य क्वि झलोः क्ङिति न उपधायाः

Sampurna sutra

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अनुनासिकस्य अङ्गस्य उपधायाः क्वि-झलोः क्ङिति दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अनुनासिकान्तस्य अङ्गस्य उपधावर्णस्य - (1) क्विप्-प्रत्यये परे (2) झलादि-कित्-प्रत्यये परे (3) झलादि-ङित्-प्रत्यये परे - दीर्घादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


If an अङ्ग ends in an अनुनासिक, the उपधा letter of that अङ्ग becomes दीर्घ in presence of a क्विप्-प्रत्यय, झलादि-कित्-प्रत्यय and a झलादि-ङित्-प्रत्यय.

Kashika

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति। प्रशान्। प्रतान्। झलादौ किति शान्तः। शान्तवान्। शान्त्वा। शान्तिः। ङिति खल्वपि शंशान्तः। तन्तान्तः। यङ्लुगन्तादयं तस्। अनुनासिकस्य इति किम्? ओदनपक्। पक्वः। पक्ववान्। क्विझलोः इति किम्? गम्यते। रम्यते। क्ङितीति किम्? गन्ता। रन्ता।

Siddhanta Kaumudi

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति। इदमिवाचरति इदामति। राजेव राजानति। पन्था इव पथीनति॥

Neelesh Sanskrit Detailed

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अनुनासिकान्त-अङ्गस्य यः उपधावर्णः, तस्य - (1) क्विप्-प्रत्यये परे, (2) झलादि कित्-प्रत्यये परे, तथा च (3) झलादि ङित्-प्रत्यये परे अनेन सूत्रेण दीर्घादेशः विधीयते । उदाहरणानि एतानि -

क्विप्-प्रत्यय

अष्टाध्याय्याम् द्वौ भिन्नौ 'क्विप्-प्रत्ययौ विद्येते । कृत्संज्ञकः 'क्विप्' प्रत्ययः क्विप् च 3.2.76 इति सूत्रेण सर्वेभ्यः धातुभ्यः विधीयते । सनादिसंज्ञकः 'क्विप्' प्रत्ययः <! सर्वप्रातिपदिकेभ्यः क्बिब्वा वक्तव्यः !> इति वार्त्तिकेन सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते । उदाहरणानि एतानि -

  1. शम्-धातोः क्विप्-प्रत्ययान्तरूपम् -

शमुँ (उपशमे, दिवादिः, <{4.98}>)

--> शम् + क्विप्

--> शम् + व् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा, पकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः तस्य लोपः 1.3.9 इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]

--> शाम् + व् [अनुनासिकस्य क्विझलोः क्ङिति इति उपधादीर्घः]

--> शाम् [वकारस्य वेरपृक्तस्य 6.1.67 इति लोपः भवति]

एवमेव -

अ) प्र + तम् (काङ्क्षायाम्, <{4.99}>) + क्विप् --> प्रतान्

आ) दम् (उपशमे, <{4.100}>) + क्विप् --> दाम्

इ) घुण् (भ्रमणे, <{1.505}>) + क्विप् --> घूण् ।

इत्यादीनि रूपाणि अपि सिद्ध्यन्ति ।

  1. <!सर्वप्रातिपदिकेभ्यः क्बिब्वा वक्तव्यः!> इत्यनेन वार्त्तिकेन 'तत् इव आचरति' इत्यस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः क्विप्-प्रत्ययः भवति । यथा - 'राजा इव आचरति' इत्यस्मिन् अर्थे राजन् शब्दस्य क्विप्-प्रत्ययः विधीयते -

राजन् + क्विप्

→ राजन् + व् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा, पकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः तस्य लोपः 1.3.9 इति लोपः । इकारः उच्चारणार्थः, सः अपि लुप्यते ।]

→ राजान् + व् [अनुनासिकस्य क्विझलोः क्ङिति 6.1.14 इत्यनेन अनुनासिकस्य अङ्गस्य उपधावर्णस्य क्विप्-प्रत्यये परे दीर्घादेशः भवति ।]

--> राजान् [वेरपृक्तस्य 6.1.67 इति अपृक्तवकारस्य लोपः । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]

वाक्ये प्रयोगः - देवदत्तः राजानति । देवदत्तः राजा इव आचरति इत्यर्थः ।

एवमेव -

अ) पन्था इव आचरति इति पथीनति । अ्त्र 'पथिन् + क्विप् --> पथीन्' इति क्विबन्तधातुः ।

आ) दण्डिन् इव आचरति इति दण्डीनति । अत्र 'दण्डिन् + क्विप् --> दण्डीन्' इति क्विबन्तधातुः ।

झलादि कित्-प्रत्ययः

यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'झलादि-कित्-प्रत्ययः' नाम्ना ज्ञायते । यथा - क्त्वा, क्त, क्तिन् आदयः । अस्मिन् प्रत्यये परे अङ्गस्य उपधावर्णस्य दीर्घः भवति । यथा -

शमुँ (उपशमे, दिवादिः, <{4.98}>)

--> शम् + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]

--> शाम् + त [अनुनासिकस्य क्विझलोः क्ङिति इति उपधादीर्घः]

--> शांत [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

--> शान्त [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]

एवमेव

अ) तम् (कांक्षायाम् <{4.99}>) + क्त --> तान्त

आ) क्षम् (सहने, <{1.510}>) + क्त --> क्षान्त

आदीनि रूपाणि अपि सिद्ध्यन्ति ।

झलादि ङित्-प्रत्ययः

यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ङकारः इत्संज्ञकः अस्ति (नो चेत् यः प्रत्ययः अतिदेशेन ङित्त्वम् प्राप्नोति) सः प्रत्ययः 'झलादि-ङित्-प्रत्ययः' नाम्ना ज्ञायते । एतादृशे प्रत्यये परे अनुनासिकान्तस्य अङ्गस्य वर्तमानसूत्रेण उपधादीर्घः भवति । यथा -

शमुँ (उपशमे, दिवादिः, <{4.98}>)

--> शम् + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इति क्रियासमभिहारे यङ्-प्रत्ययः]

→ श + शम् + य [सन्यङोः 6.1.9 इति द्वित्वम्]

--> श + शम् + य [हलादिः शेषः 7.4.60 इति मकारः लुप्यते ।]

→ शन् + शम् + य [नृगतोऽनुनासिकान्तस्य 7.4.85 इति अभ्यासस्य नुक्-आगमः ।]

→ शन् + शम् [यङोऽचि च 2.4.74 इति यङ्-प्रत्ययस्य लुक् । अयं बहिरङ्गत्वात् द्वित्वकार्यात् अनन्तरं भवति । ]

→ शन्शम् [ सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा ]

→ शन्शम् + लट् [वर्तमाने लट् 3.2.123 इति लट् ]

→ शन्शम् + तस् [तिप्तस्झि... 3.4.78 इति प्रथमाद्विवचनस्य विवक्षायाम् तस्-प्रत्ययः । सार्वधातुकमपित् 1.2.4 इत्यनेन तस्-प्रत्ययः ङिद्वत् कार्य करोति ।]

→ शन्शम् + शप् + तस् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं गणविकरणम् शप्]

→ शन्शम् + तस् [<ऽचर्करीतं चऽ> इत्यनेन गणसूत्रेण यङ्लुगन्तानाम् अदादिगणे समावेशः क्रियते । अतः अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक् भवति । ]

→ शन्शाम् + तस् [अनुनासिकस्य क्विझलोः क्ङिति 6.4.15 इति झलादि ङिति तस्-प्रत्यये परे उपधादीर्घः ]

--> शन्शाम्तः [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ]

→ शंशांतः [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

→ शंशान्तः [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति नकारादेशः]

एवमेव 'तम् (कांक्षायाम् <{4.99}>)' इत्यस्य यङ्लुकि लटि प्रथमपुरुषे द्विवचनस्य रूपम् 'तन्तान्तः' इति सिद्ध्यति ।

बाध्यबाधकभावः

1) झलादि-कित्-ङित्-प्रत्यये परे अनुनासिकस्य क्विझलोः क्ङिति 6.4.15 अनेन सूत्रेण उक्तः उपधादीर्घः द्वाभ्यां सूत्राभ्याम् बाध्यते -

अ) अनुदात्तोपदेशधातूनां विषये तथा च तनोत्यादिगणस्य धातूनां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति 6.4.37 इत्यनेन अनुनासिकलोपः भवति । यथा, गम् + क्त --> गत ।

आ) जन्, सन्, खन् - एतेषां विषये अत्र उक्तम् उपधादीर्घं बाधित्वा जनसनखनां सञ्झलोः 6.4.42 इति अन्तिमवर्णस्य आकारादेशः भवति । यथा - जन् + क्त --> जात ।

2) हन्-धातोः विषये क्विप्-प्रत्यये परे शिष्टप्रयोगसामर्थ्यात् इदं सूत्रं न प्रवर्तते । ब्रह्माणं अहन् = ब्रह्म + हन् + क्विप् --> ब्रह्महन् ।

यदि प्रत्ययस्य इडागमः भवति, तर्हि तस्य अजादित्त्वात् इदं सूत्रं नैव प्रवर्तते । यथा, 'कणँ (शब्दे, सेट्, <{1.517}>) + क्त' इत्यत्र प्रत्ययस्य इडागमे कृते 'कणित' इति रूपं भवति । अत्र प्रत्ययस्य अजादित्त्वात् अनुनासिकस्य क्विझलोः क्ङिति 6.4.15 इति सूत्रं नैव प्रवर्तते ।]

Balamanorama

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अनुनासिकस्य क्विझलोः क्ङिति - अनुनासिकस्य । अङ्स्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः ।नोपधायाःट इत्यत उपधाया इति, 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादिना । इदामतीति ।हलन्तेभ्य आचारक्विप् नास्ती॑ति 'ह्रस्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात्क्विपिअनुनासिकस्ये॑ति इकारस्य दीर्घः । इदं तु माधवानुरोधेन । क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम्,इन्ह॑न्निति नियमेन दीर्घाऽप्राप्तेः । न च नियमस्य अन्तरङ्गत्वात्अनुनासिकस्येटत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति । दिव्शब्दादाचारक्विबन्ताच्छपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वात्दिव उ॑दित्युत्त्वं नेति भावः । अत्र ऊठीति । दिव्शब्दात् क्विपिच्छ्वो॑रिति वकारस्य ऊठि कृते लघूपधगुणं बाधित्व परत्वादिकारस्य यणि द्यूशब्दाच्छपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात्क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे 'आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृदिंध बादित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक अ इति रूपमित्यर्थः । नचैवं सति अ इवाचरति अति, औ, अतुरित्यत्रापि लिटिअत आदे॑रिति दीर्घं बाधित्वा अतो लोपः स्यादिति वच्यं,ण्यल्लोपा॑विति पूर्वविप्रतिषेधलभ्योऽतो लोपः संनिहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, ननुअत आदे॑रिति दीर्घमपि,अनन्तरस्ये॑ति न्यायादिति माधवाशय इत्याहुः । तदनाकरमेवेति । अनेकाच्त्वाऽभावादिति भावः । वस्तुतस्तुप्रत्ययग्रहणमपनीये॑त्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् ।

Padamanjari

Up

index: 6.4.15 sutra: अनुनासिकस्य क्विझलोः क्ङिति


अङ्गाक्षिप्तस्य झला विशेषणातदादिविधिः । कितीत्येतत्सम्भवव्यभिचाराभ्यां झलादेरेव विशेषणम् । प्रतानित्यादि । तमु काडक्षायाम्, शमु उपशमे, दमु ग्लानौ - एतेभ्यः क्विप, मो नो धातोः इति नत्वम् । यङ्लुगन्तातसिति । स्य सार्वधातुकमपित् इति ङ्त्विम् । वस्तुकथनं चैतत्, न त्वनेन निष्ठाशङ्का वार्यते ङिति खल्वपि इत्युपक्रमात् । किञ्च निष्ठायामिटा भवितव्यम्, न चोदित्वाद् यस्य विभाषा इति प्रतिषेधः, एकाचेति तत्रानुवृतेः ॥