6-4-42 जनसनखनां सञ्झलोः असिद्धवत् अत्र आभात् नलोपः आत्
index: 6.4.42 sutra: जनसनखनां सञ्झलोः
झलि क्ङितीति च अनुवर्तते। जन सन खन इत्येतेषामङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परतः आकार आदेशो भवति। जन् जातः। जातवान्। जातिः। सन् सनि सिषासति। सातः। सातवान्। सातिः। खन् खातः। खातवान्। खातिः। झल्ग्रहणं सन्विशेषणार्थं किमर्थमनुवर्त्यते? इह मा भूत्, जिजनिषति। सिसनिषति। चिखनिषति। सनोतेः सनीवन्तर्ध इति पक्षे इडागमः। तदिह सनोत्यर्थम् एव सङ्ग्रहणम्। अत्र झलादौ क्ङिति सनोतेर्विप्रतिषेधादात्वमनुनासिकलोपं बाधते। घुमास्थागापाजहातिसां हलि 6.4.66 इति हल्ग्रहणम् ज्ञापकमस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवतीति।
index: 6.4.42 sutra: जनसनखनां सञ्झलोः
एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् ।{$ {!1106 गा!} स्तुतौ$} । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ॥। इति तिङन्तजुहोत्यादिप्रकरणम् ।
index: 6.4.42 sutra: जनसनखनां सञ्झलोः
एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥॥ {$ {! 3 क्षणु !} हिंसायाम् $} ॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ {$ {! 4 क्षिणु !} च $} ॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ {$ {! 5 तृणु !} अदने $} ॥ तृणोति, तर्णोति; तृणुते, तर्णुते॥ {$ {! 6 डुकृञ् !} करणे $} ॥ करोति॥ अत उत्सार्वधातुके <{LSK571}> - उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात्, सार्वधातुके क्ङिति । कुरुतः ॥
index: 6.4.42 sutra: जनसनखनां सञ्झलोः
जनसनखनां सञ्झलोः - जनसन.॒विडवनो॑रितय्त आदित्यनुव्रतते । तदाह — एषामाकारोऽन्तादेश इति । सन् झल् इत्यनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । सनि झलि चेति लभ्यते ।अनुदात्तोपदेशे॑त्यतो झलिक्ङितीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते । तदादिविधिः । झलादौ सनीति लभ्यते । क्ङितीत्यनुवृत्तं त्वेत्सूत्रस्थेन झला विशेष्यते । तदादिविधिः । झलादौ क्ङितीति लभ्यते । तथाच झलादौ सनीति, झलादौ क्ङितीति च परनिमित्तद्वयं लब्धम् । तदाह — झलादौ सनि झलादौ क्ङिति चेति । सन्विशेषणं झलादाविति किम् । जिजनिषति । सिसनिषति । चिखनिषति । अथ क्ङितोर्झल्विशेषमस्य प्रयोजनमाह — जज्ञतीति । जनन् अतीति स्थिते अतेर्ङित्त्वेऽपि झलादित्वाऽभावादात्त्वाऽभावेगमहने॑त्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावःजनसनखनां स॑नित्याश्रित्य योगविभागेन उक्तार्थसिदिंध चाश्रित्य झ्लग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये । जजंसीति ।नश्चे॑त्यनुस्वारः । जजाथः जजाथ । जजन्मि जजन्वः जजन्मः । जजानेति । जज्ञतुः । सेडयम् । जजनिथ जज्ञथुः ।जज्ञिव । जनिता । जनिष्यति । जजन्तु — जजातात् । जजाहि । जजनानि । अजजमजजाताम् । अजज्ञुः । अजजनमजजन्व । विधिलिङिये विभाषे॑ति मत्वाह — जजायात् जंजन्यादिति । अजनीत् — अजानीत् ।अजनिष्यत् । गा स्तुतौ । देवान् जिगातीति ।भृञामि॑दित्यत्रबहुलं छन्दसी॑ति वचनादभ्यासस्येत्त्वमिति भावः । जिगीत इति ।ई हल्यघो॑रिति ईत्त्वम् । जिगतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । जिगासि जिगीथः जिगीथ । जिगामि जिगीवः । जगौ जगतुः । जगिव । गाता । गास्यति । जिगातु — जिगीतात् जिगीताम् जिगतु । जिगीहि । जिगानि । अजिगात् अजिगीतामजिगुः । अजिगाः । अजिगामजिगीव जिगीयात् । आशिषि — गेयात् । अगासीत् । अगास्यत् । इति जुहोत्यादयः ।॥ इति बालमनोरमायाम् जुहोत्यादयः॥अथ तिङन्ते कण्ड्वादयः ।
index: 6.4.42 sutra: जनसनखनां सञ्झलोः
झल्शब्देनात्र झलादिर्गृह्यते अङ्गेनाक्षिप्तस्य प्रत्ययस्य झला विशेषणात् । क्ङिद्ग्रहणं तस्य विशेषणम् । प्रकृतं तु झल्ग्रहणं सनो विशेषणम् । तदिहेति । वाक्योपन्यासे । विप्रतिषेधादिति । सनोतेस्तनोत्यादिपाठस्यावकाशोऽन्यतनादि कार्यम् - तनादिकृञ्भ्य उः, तनादिभ्यस्तथासोः इति, इह त्वात्वविधौ सन्ग्रहणस्यावकाशः सन्, शिषासति, स्यतः, सातवानित्यत्रोभयप्रसङ्गे परत्वादात्वं भवति । ननु चासिद्धकाण्डे वक्ष्यति - पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति, यत्र किलैकस्याप्यांसद्धत्वे विप्रषेधाभावस्तत्र का कथा द्वयोरप्यसिद्धत्वे इत्यत आह - घुमास्थागापाजहातीत्यादि । विप्रतिषेधो भवतीति । विप्रतिषेधेन व्यवस्थायां क्रियमाणायामासद्धत्वं न भवतीत्यथेः । कथं कृत्वा ज्ञापकम् हर्गर्हणस्यैतत्प्रयोजनम् - हलादौ यथा स्यात्, इह मा भूत् - गौदः, कम्बलद इति । यदि चात्र विप्रतिषेषो न स्याद्धल्ग्रहणमनर्थकं स्यात् । अस्त्वत्रेत्वम्, तस्यासिद्धत्वादियङदेशो असत्याल्लोपे तत्सिद्धं स्यात्, सति विप्रतिषेधे आल्लोप स्यावकाशः - पाण्णित्रम्, अङ्गुलित्रमिति, ईत्वस्य - दीयते, मीयते गोद इत्यादावसति हल्ग्रहणे परत्वादीत्वं स्यादिति हल्ग्रहणमर्थवद्भवति नैतदस्ति ज्ञापकम् व्यवस्थार्थमेतत्स्यात् । असति हि तस्मिन्नीत्वस्यासिद्धत्वादालोपः, तस्यासिद्धत्वादीत्वमिति चक्रकमव्यवस्था प्राप्नोति नास्ति चक्रकप्रसङ्गः,न ह्यव्ययस्थाकारिणा शास्त्रेण भवितव्यम्, शास्त्रतो नाम व्यवस्था । तत्र पूर्वमीत्वम्, तस्यासिद्धत्वादाल्लोपः, लोपेनावस्थानं भविष्यति । एवमपि कुत एतत् - ईत्वास्यासिद्धत्वादाल्लापः, लोपेनावअस्थानमिति, न पुनर्विपर्यंयः स्यात् -पूर्वमाल्लोपः, तस्यासिद्धत्वादीत्वमीत्वेन व्यवस्थानमिति एवं तर्हि यदि व्यवस्थार्थमेतत्स्यात्, नैवायं हल्ग्रहणं कुर्वीत, अविशेषेणायमीत्वं कृत्वा तस्याजादौ लोपमवादं विदधीत, कथम् इदमस्ति आतो लोप इटि च, ततो धुमास्थानगापाजहातिसां लोपो भवति - इटि चाजादौ च क्ङितीति, किमर्थ पुनरिदमीत्वम् वक्ष्यति - तस्य बाधनार्थं तत्, ईद्भवति ध्वाधीनाम्, ततः एलीङ्, वान्यस्य संयोगादेः, न ल्यपि, मयतेरिदन्यतरस्याम्, ततः यति च, यति च ईद्भवति आतः इत्येव सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यति यद्धल्ग्रहणं करोति तद् गरियांसं यत्नमारभते, तज्ज्ञापयत्याचार्यः - भवतीह विप्रतिषेध इति । इह झल्ग्रहणं शक्यमकर्तुम् । कथम् योगविभागः कर्तव्यः - जनसनखनामनुनासिकस्याकारादेशो भवि, झलि क्ङिति ततः सनि च, जनसनखनामाकारादेशो भवति झलीत्येव ॥