6-4-14 अतु असन्तस्य च अधातोः न उपधायाः असम्बुद्धौ सौ
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
अधातोः अतु-अस्-अन्तस्य असम्बुद्धौ सौ उपधायाः दीर्घः
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सुँ-प्रत्यये परे दीर्घः भवति । परन्तु यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति ।
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
The उपधा of the words ending in either मत्, वत्, or अस् becomes दीर्घ in presence of the सुँ-प्रत्यय of प्रथमा एकवचन, provided these words do not end in a धातु.
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
अतु असित्येवमन्तस्य अधातोरुपधायाः सावसम्बुद्धौ परतः दीर्घो भवति। डवतु भवान्। क्तवतु कृतवान्। मतुप् गोमान्। यवमान्। अत्र कृते दीर्घे नुमागमः कर्तव्यः। यदि हि परत्वान् नित्यत्वाच् च नुम् स्यत्, दीर्घस्य निमित्तमतूपधा विहन्येत। असन्तस्य सुपयाः। सुयशाः। सुश्रोताः। अधातोः इति किम्? पिण्डं ग्रसते इति पिण्डग्रः। चर्म वस्ते इति चर्मवः। अनर्थकोऽप्यस्शब्दो गृह्यते, अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्तीति। अन्तग्रहणमुपदेशप्रयोगैकदेशस्य अप्यत्वन्तस्य परिग्रहार्थम्, अन्यथा मतुपो ग्रहणम् न स्याद्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्तः इति। असम्बुद्धौ इत्येव, हे गोमन्। सुपयः।
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वावचनसामर्थ्यादादौ दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । उगिदचाम् <{SK36}> इति सूत्रेऽज्ग्रहणं नियमार्थं । धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति । तेन स्नत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि ॥ भातेर्डवतुः <{SK36}>3 । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्त्वाभावान्न दीर्घः । भवतीति भवन् ॥
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे। उगित्तवान्नुम्। धीमान्। धीमन्तौ। धीमन्तः। हे धीमन् शसादौ महद्वत्॥ भातेर्डवतुः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भवान्। भवान्तौ। भवन्तः। शत्रन्तस्य भवन्॥
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
अतु-प्रत्ययान्तशब्दाः इत्युक्ते वत्-शब्दः /मत् शब्दः येषामन्ते अस्ति ते शब्दाः । यथा - भवत्, धीमत् , गतवत् आदयः । एतेषामङ्गस्य उपधायाः 'प्रथमैकवचनस्य सुँ-प्रत्यये परे' दीर्घादेशः भवति । तथैव 'अस्' येषामन्ते अस्ति - यथा - चन्द्रमस् , सुयशस् - एतेषामपि अङ्गस्य उपधायाः 'प्रथमैकवचनस्य सुँ-प्रत्यये परे' दीर्घादेशः भवति । यथा -
1) मत्-येषामन्ते ते - धीमत् + सुँ = धीमान् ।
2) वत्-येषामन्ते ते - भवत् + सुँ = भवान् । गतवत् + सुँ = गतवान् ।
3) अस्-येषामन्ते ते - चन्द्रमस् + सुँ = चन्द्रमाः ।
एतेषु सर्वेषु रूपेषु अङ्गस्य उपधावर्णस्य दीर्घादेशः अनेन सूत्रेण भवति ।
परन्तु ये मत्/वत्/अस्-अन्ताः धात्वन्तः अपि सन्ति, तेषां विषये अयं दीर्घादेशः न भवति । यथा -
1) 'पिण्डं ग्रसते सः पिण्डग्रः' । अत्र मूलशब्दः अस्ति 'पिण्डग्रस्' । यद्यपि अस्य अन्ते 'अस्' अस्ति तथापि अयं शब्दः धात्वन्तः अपि अस्ति ('ग्रस्' इति धातुः) अतः अत्र दीर्घादेशः न भवति ।
2) 'चर्म वस्ते सः चर्मवः' इत्यत्र मूलशब्दः यः 'चर्मवस्' तस्य अस्-अन्तत्वे अपि धात्वन्ते स्थितवति दीर्घादेशः न विधीयते ।
ज्ञातव्यम् - अङ्गस्य उपधावर्णस्य अयं दीर्घादेशः केवलं प्रथमैकवचनस्य सुँ-प्रत्यये परे एव भवति, सम्बुद्धिप्रत्यये परे न । यथा - हे धीमन्, हे भवन्, हे चन्द्रमः, आदयः ।
index: 6.4.14 sutra: अत्वसन्तस्य चाधातोः
अत्वसन्तस्य चाधातोः - धीमत् स् इति स्थिते — आत्वसन्तस्य । 'अतु' इति लुप्तषष्ठीकं पृथक्पदम् । अङ्गविशेषणत्वात्तदन्तविधिः । अधातोरित्यसन्तविशेषणम् । 'नोपधाया' इत्यत उपधाया इत्यनुवर्तते । अत्वन्तस्य धातुभिन्नाऽसन्तस्य च उपधाया इति लभ्यते ।सर्वनामस्थाने चासंबुद्धौ॑ इत्यतोऽसंबुद्धावितिसौ चे॑त्यतः साविति 'ढ्रलोपे' इत्यतो 'दीर्घ' इति चानुवर्तते । तदाह — अत्वन्तस्येत्यादिना । ननु कृते अकृते च दीर्घे प्रवृत्त्यर्हस्य नुमो नित्यत्वात्परत्वाच्च मकाराऽकारान्नुमि कृते अत्वन्तत्वाऽभावात्कथमिह दीर्घ इत्यत आह — परमिति । वचनसामर्थ्यादिति । अन्यथा निरवकाशत्वापत्तिरिति भावः । ततो नुमिति । दीर्घे कृते नुमित्यर्थः ।विप्रतिषेधे यद्बाधितं तद्बाधित॑मिति त्वनित्यम्,पुनः प्रसङ्गविज्ञानात्सिद्ध॑मित्युक्तेरिति भावः ।धीमानिति । दीर्घे नुमि हल्ङ्यादिलोपे संयोगान्तलोपे रूपमिति भावः । हे धीमन्निति ।असंबुद्धौ॑इत्युक्तेर्नं दीर्घ इति भावः । महद्वदिति । असर्वनामस्थानतया शसादौ नुमभावादिति भावः ।अत्वसो॑रिति वक्तव्येऽन्तग्रहणन्तु अत्वन्तमात्रग्रहणार्थम् । अन्यथोपदेशे ये अत्वन्तास्त एव गृह्रेरन्न तु मतुबादयः । नह्रेते उपदेशेऽत्वन्ता इत्याहुः । नन्वधातोरित्येतदसन्तस्येव अत्वन्तस्यापि विशेषणं कुतो नेत्यत आह — धातोरपीति । अत्वन्तस्य धातुत्वेऽपि दीर्घार्थम् । अधातोरित्येतस्य अत्वन्तविशेषणत्वं नाश्रितमित्यर्थः । ननु धातुपाठेऽत्वन्तधातुरप्रसिद्ध इत्यत आह — गोमन्तमिति ।आचरति वे॑त्यनन्तरम् 'इत्यर्थे' इति शेषः । गोमन्तमिच्छतीत्यर्थे 'सुप आत्मनः क्य' मिति क्यचि 'नः क्ये' इति नियमात्पदत्वाऽभावाज्जश्त्वाऽभावे गोमत्यशब्दात् 'सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विपि 'यस्य हलः' 'अतो लोपः' इति यलोपाऽलोपयोर्गोमच्छब्दात्सुबुत्पत्तिः । गोमानिवाचरतीत्यर्थे तुसर्वाप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विपि 'सनाद्यन्ताः' इति धातुत्वात्कथमस्यउगिदचा॑मिति नुमागमः, अधातोरेव उगितो नुम्विधानादित्याशङ्क्य आह — उगिदचाम#इति सूत्रे इति ।उगितः सर्वनामस्थाने॑ इत्येतावदेव सूत्रमस्तु, अञ्चतेरुगित्त्वादेव सिद्धेः । तोऽज्ग्रहणमतिरिच्यमानं नियमार्थमित्यर्थः । नियमशरीरमाह — धातोश्चेदिति । धातोश्चेदुगितः कार्यं स्यात्तर्हि अञ्चतेरेव नतु धात्वन्तरस्येति नियमार्थ॑मिति पूर्वेणान्वयः । नियमस्य फलमाह — तेनेति ।रुआन्सु ध्वन्सु गतौ॑ इत्युगितौ धातू । ताभ्यां क्विपिअनिदितां हल उपधायाः॑ इति नलोपे सुबुत्पत्तौ सोर्हल्ङ्यादिलोपेवसुरुआंसुध्वंस्वनडुहां दः॑ इति दत्वे रुआत् ध्वत् इति रूपमिष्टम् ।उगितः सर्वनामस्थाने॑ इत्युक्ते त्वत्रापि नुम् स्यात् । कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थः । तह्र्रेतावतैव सिद्धेऽधातोरिति किमर्थमित्यत आह — अधातोरिति त्विति । अधातुः पूर्वं भूतः अधातुभूतपूर्वः । पूर्वमधातुभूतस्यापि नुमर्थमधातोरित्येतदित्यर्थः । ततस्चउगिदचां सर्वनामस्थाने॑ इत्येकं वाक्यम् । तत्र अधातोरित्यभावेऽपि अज्ग्रहणादधातोरुगित इति लाभादधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यादित्यर्थः ।अधातो॑रित्यपरं वाक्यम् । उक्तोनुमागमोऽधातुभूतपूर्वस्यापि भवतीत्यर्थः । प्रकृते च क्यजाचारक्विबुत्पत्त्यनन्तरं धातुत्वे सत्यपि क्यजाद्युत्पत्तेः पूर्वमदातुत्वसत्त्वान्नुम्निर्बाध इत्यर्थः । एतत्सर्वम्उगिदचा॑मिति सूत्रे भाष्ये स्पष्टम् । अत्र क्यच्पक्षे दीर्घे नुमि च कर्तव्येऽल्लोपो न स्थानिवत्, दीर्घविधौ तन्निषेधात्,क्वौ लुप्तं न स्थानिव॑दित्युक्तेश्च । अथ भवच्छब्दे विशेषमाह — भातेर्डवतुरिति । उणादिसूत्रमेतत् । भाधातोर्डवतुः स्यादित्यर्थः । डकार इत् । उकार उच्चारणार्थः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । 'भवत्' इति रूपम् । भवानिति । भवच्छब्दात्सुः ।अत्वसन्तस्ये॑त दीर्घः ।उगिदचा॑मिति नुम्, हल्ङ्यादिलोपः, संयोगान्तलोपश्चेति भावः । शत्रन्तस्य त्विति । 'लटः शतृशानचौ' इति भूधातोर्लटः शत्रादेशः । शकार इत्, ऋकार इत्, शप्, गुणः, अवादेशः , पररूपम्, भवत् इति रूपम् । तस्य तु अत्वन्तत्वाऽभावादत्वसन्तस्येति दीर्घो न भवति । तत्र उकारानुबन्धग्रहणादित्यर्थः । भवन्निति । सौ नुमि हल्ङ्यादिलोपे संयोगान्तलोपः । भवन्तावित्यादि तु पूर्ववदेवेति भावः । दाञ्धातोर्लटः शत्रादेशे शप् ।जुहोत्यादिभ्यः श्लुः॑ 'श्लौ' इति द्वित्वम्, अभ्यासह्रस्वः, 'श्नाभ्यस्तयोरातः' इत्याल्लोपः । दददिति रूपम् । ततः सुबुत्पत्तिः ।