अज्झनगमां सनि

6-4-16 अच् हन् गमां सनि न उपधायाः क्वि झलोः क्ङिति

Kashika

Up

index: 6.4.16 sutra: अज्झनगमां सनि


अजन्तानामङ्गानं हनिगम्योश्च सनि झलादौ परे दीर्घो भवति। अजन्तानाम् विवीषति। तुष्टूषति। चिकीर्षति। जिहीर्षति। हन् जिघांसति। गमधिजिगांसते। गमेरिङादेशस्य इति वक्तव्यम्। इह मा भूत् सञ्जिगंसते वत्सो मात्र इति। स्वर्गं लोकं समजिगांसतिति छन्दसि यदनिङादेशस्य अपि दीर्घत्वं दृश्यते, अन्येषामपि दृश्यते 6.3.137 इत्यनेन भवति। अथ वा इह अज्ग्रहणं न कर्तव्यम्। सनि दीर्घो भवति इत्येतावदेव सूत्रं कर्तव्यम्। तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धमजन्तस्य दीर्घत्वम्? तत् क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम्, अजन्तस्य अङ्गस्य दीर्घो भवति, अजादेशस्य गमेः इति। ततो न वक्तव्यम् इदं गमेरिङादेशस्य इति।

Siddhanta Kaumudi

Up

index: 6.4.16 sutra: अज्झनगमां सनि


अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः <{SK2331}> जिगीषति । विभाषा चेः <{SK2525}> चिकीषति । चिचीषति । जिघांसति ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.16 sutra: अज्झनगमां सनि


अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि॥

Balamanorama

Up

index: 6.4.16 sutra: अज्झनगमां सनि


अज्झनगमां सनि - अज्झनगमां सनि । अच्, हन्, गम् — एषां द्वन्द्वः । 'नोपधायाः' इत्यत उपधाया इत्यनुवृत्तं हनगमोरन्वेति, न त्वजन्ते, असंभवात् । अङ्गस्येत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः । गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् ।ढ्रलोपे पूर्वस्ये॑त्यतो दीर्घ इत्यनुवर्तते । तदाह — अजन्तानामित्यादिना । झलादौ सनीति ।च्छ्वोः शू॑डिति सूत्रभाष्येअज्झनगमा॑मित्यत्र सनं झला विशेषयिष्याम् इत्युक्तेरिति भावः । अथ जिधातोरभ्यासात्परस्य कुत्वविधिं स्मारयति — सन्लिटोर्जेरिति । जिगीषतीति । जिगीषतीति । जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति — विभाषा चेरिति । चिकीषति- चिचीषतीति । अजन्तत्वाद्दीर्घः । जिघांसतीति । हनेः सनिअज्झने॑त्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य, दीर्घश्रुत्याअचट इत्युपस्थितेः । द्वित्वम् ।अभ्यासाच्चे॑ति कुत्वम् ।नश्चे॑त्यनुस्वारः ।

Padamanjari

Up

index: 6.4.16 sutra: अज्झनगमां सनि


अत्र यद्यपधाया इत्यनुवर्तेत, अजन्तेषु व्यञ्जनस्य दीर्घप्रसङ्गः । तस्मान्निवृतम् । यद्येवम्, हनिगम्योरलोऽन्त्यस्य दीर्घप्रसङ्गः तन्न, अचश्च इत्युपस्थानात् । न चैवमभ्यासस्य प्रसङ्गः, हन् स इति स्थिते परत्वाद्दीर्घत्वे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम् । अस्तु वाऽभ्यासस्यापि दीर्घः, ह्रस्वः इति भविष्यति । जिघांसतीति । अभ्यासाच्चेति कुत्वम् । अधिजिगांसत इति । इङ्श्चेति गमिरादेशः । इह बहवो गमयः - गम्लृ सःप्लृ गतौ इति धातुः, णौ गमिरबोधने, सनि चेतीणादेशः, इण्वदिक इति वक्तव्यम् इतीक आदेशः, इङ्श्च इतीङदेशश्चेति तत्राविशेषात्सर्वत्र प्रसङ्गे सत्याह - गमेरिङदेशस्येति वक्तव्यमिति । इण इक इङ्श्चैक एवादेशः स इहोपलक्ष्यते, अतो धातुमेकं वर्जयित्वा त्रयाणामादेशस्य एग्रहणम्, तथा च वक्ष्यति - अजादेशस्य गमेरिति । एवं चेणिकोरादेशस्यापि गमेर्भावकर्मणोरात्मनेपद इडभावे झलादौ सनि अज्झन इति दीर्घो भवत्येव सञ्जिगांस्यते इति । सञ्जिगंसत इति । गमेः समो गम्यृच्छि इत्यात्मनेपदं विहितम्, तत्र च अकर्मकात् इति वर्तते, तेन सनन्तादपि पूर्ववत्सनः इत्यात्मनेपदमकर्मकादेव भवति, ततश्च मातरमित्यपफाठः, । मात्रेति तृतीयान्तं पठितव्यम् । सञ्चिगांसदिति । सम्पूर्वाद् गमेः सन्, सकर्मकत्वात् परस्मैपदम्, छान्दसत्वादिडभावः, बहुलं च्छन्दस्यमाङ्योगेऽपि इत्यडभावः । प्रायेण तु वृतौ साट्कं कठ।ल्ते । इहेत्यादिना गमेरिङदेशस्येति वक्तव्यम् इत्येतत्प्रत्याचष्टे । कथं पुनः सनि दीर्घः इत्येतावति सूत्रे क्रियमाणऽजन्तस्यैव दीर्घत्वं लभ्यते अत आह - तत्राचेत्यादि । सनि दीर्घः इति सूत्रे क्रियमाणएऽङ्गस्येति वर्तते, दीर्घश्रुत्या वा अचश्च इत्युपतिष्ठते, तत्र विशेषणविषेष्यभावं प्रति कामचारादुतरत्र हनिगम्योदीर्घविधानाद् गृह्यमाणमङ्गमचा विशेष्यते, तेन त्वचाङ्गम, विशेषणेन तदन्तविधिर्भवतीति सिद्धमजन्तस्य दीर्घत्वम्, यथा अकृत्सार्वधातुकयोः इत्यत्र । तस्मादिहाज्ग्रहणं न कर्तव्यम् । किमर्थ तर्हि क्रियते इत्याह - तत्क्रियत इति । प्रवृत्तिभेदेन - व्यापारभेदेन । तमेव दर्शयति - अजन्तस्येति । एवं च अज्ग्रहणं सामर्थ्यादावर्तते इत्युक्तं भवति ॥