येन विधिस्तदन्तस्य

1-1-72 येन विधिः तदन्तस्य स्वं रूपं

Sampurna sutra

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


येन विधिः, स्वस्य रूपस्य, तदन्तस्य

Neelesh Sanskrit Brief

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


विशेषणेन निर्दिष्टः विधिः तम् विशेषणम् स्वीकृत्य अपि भवति, तदन्तम् स्वीकृत्य अपि भवति ।

Neelesh English Brief

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


A विधि mentioned using an adjective happens in the context of that adjective, and also in context of the words which end in that adjective.

Kashika

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायस्य ग्राहको भवति , स्वस्य च रूपस्य । एरच् 3.3.56 - इवर्णान्तादच्प्रत्ययो भवति -

चयः, जयः, अयः । ओरावश्यके 3.1.125, उवर्णान्ताद् ण्यद् भवति - अवश्यलाव्यम्, अवश्यपाव्यम् । <!समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> । द्वितीयान्तं श्रितादिभिः सह समस्यते 2.1.24 कष्टश्रितः । इह मा भूत् - कष्टं परमश्रित इति । प्रत्ययविधौ - नडाऽदिभ्यः फक् 4.1.99 - नडस्य अपत्यं नाडायनः । इह मा भूत् - सूत्रनडस्य अपत्यं सौत्रनाडिः । किमविशेषेण ? न इत्याह । <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> । उगितश्च 4.1.6 इति ङीप्प्रत्ययः तदन्तादपि भवति - भवती, अतिभवती । वर्णग्रहणम् अत इञ् 4.1.95 - दाक्षिः, प्लाक्षिः । <!यस्मिन् विधिस्तदादावल्ग्रहणे!> । अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम् । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इति - श्रियः, भ्रुवः ॥

Siddhanta Kaumudi

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ।<!समासप्रत्ययविधौ प्रतिषेधः !> (वार्तिकम्) ।<!उगिद्वर्णग्रहणवर्जम् !> (वार्तिकम्) ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


अष्टाध्याय्याः सूत्रैः उक्तः विधिः कीदृशेभ्यः शब्देभ्यः भवति इत्यस्मिन् विषये कश्चन सामान्यनियमः प्रकृतसूत्रेण उच्यते । यदि सूत्रे स्थानिनः निर्देशार्थम् किञ्चन विशेषणम् निर्दिष्टम् अस्ति, तर्हि तेन सूत्रेण निर्दिष्टः विधिः विशेषणस्य विषये तु अवश्यम् एव प्रयुज्यते,परन्तु तद् विशेषणम् यस्य अन्ते विद्यते तादृशस्य शब्दस्य विषये अपि प्रयुज्यते — इति प्रकृतसूत्रस्य अर्थः । अस्यैव निर्देशः व्याकरणग्रन्थेषु तदन्तविधिः इति नाम्ना क्रियते । कानिचन उदाहरणानि एतादृशानि —

  1. अतो दीर्घो यञि 7.3.101 इति सूत्रम् अङ्गाधिकारे विद्यते । अस्मिन् सूत्रे विद्यमानः अतः इति षष्ठ्यन्तः शब्दः अङ्गस्य इत्यस्य षष्ठ्यन्तपदस्य विशेषणम् अस्ति । अतः अत्र सामान्यरूपेण इति अङ्गस्य यञ्-वर्णे परे दीर्घः भवति — इति अर्थः जायते । परन्तु अनेन सूत्रेण उक्तः दीर्घः केवलम् इति एकस्य अङ्गस्य विषये कर्तुम् इदं सूत्रं पाणिनिना नैव निर्मितम्, अपितु येषाम् शब्दानाम् अन्ते -इति वर्णः विद्यते, तेषाम् सर्वेषाम् कृते अस्य सूत्रस्य प्रयोगः इष्यते । अतः अत्र येन विधिस्तदन्तस्य 1.1.72 इति प्रकृतसूत्रस्य साहाय्यं स्वीक्रियते । इत्युक्ते, विशेषणेन निर्दिष्टः विधिः तदन्तस्य अपि भवति — इति प्रकृतसूत्रेण उक्तं नियमम् अनुसृत्य अत्र अतो दीर्घो यञि 7.3.101 इति सूत्रस्य सर्वेषाम् ह्रस्व-अकारान्तशब्दानां विषये अपि प्रयोगः क्रियते ।अतएव, पठामि इति शब्दस्य सिद्धौ अतो दीर्घो यञि 7.3.101 इति सूत्रेण दीर्घादेशे कृते इष्टरूपं सिद्ध्यति —

पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)

→ पठ् + लट् [वर्तमाने लट् 3.2.123]

→ पठ् + मिप् [तिप्तस्झि.. 3.4.78 इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]

→ पठ् + शप् + मि [कर्तरि शप् 3.1.68 इति शप्]

→ पठ् + अ + मि [इत्संज्ञालोपः]

→ पठ् + आ + मि [अत्र केवल-अकारस्य अङ्गसंज्ञा न विद्यते, अपितु पठ् + अ इत्यस्य सम्पूर्णस्य शब्दस्य अङ्गसंज्ञा वर्तते । अतः अत्र प्रकृतसूत्रेण उक्तं तदन्तविधिम् अवलम्ब्य अतो दीर्घो यञि 7.3.101 इत्यनेन अदन्तस्य अङ्गस्य दीर्घादेशः सम्भवति । तत्र अचश्च 1.2.28 इत्यनेन केवलम् अच्-वर्णस्य ; तत्रापि अलोऽन्त्यस्य 1.1.52 इत्यनेन अन्तिम-अच्-वर्णस्य दीर्घादेशः जायते ।]

→ पठामि

2.दिव उत् 6.1.131 इत्यस्मिन् सूत्रे दिवः इति षष्ठ्यन्तः शब्दः पदस्य इत्यस्य विशेषणम् अस्ति । अतः अस्य सूत्रस्य — 'दिव्-इति पदस्य उत्-आदेशः भवति' — इति सीमितः अर्थः सम्भवति । परन्तु अत्रापि सूत्रस्य सम्यक् अर्थविधानार्थम् येन विधिस्तदन्तस्य 1.1.72 इति प्रकृतसूत्रस्य साहाय्यं स्वीक्रियते, येन दिवः इति विशेषणस्य सन्दर्भे तदन्तविधेः प्रयोगं कृत्वा — दिव्-धातोः, दिव्-शब्दान्तस्य च पदसंज्ञायां सत्याम् उत्-आदेशः भवति इति अत्र सूत्रार्थः सिद्ध्यति । अतएव सुदिव्-शब्दस्य विषये अपि इदं सूत्रम् उपयुज्य उत्-आदेशः क्रियते —

सुदिव् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे सुदिव्-शब्दस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा विधीयते ।]

→ सुदि उ + भ्याम् [दिव उत् 6.1.131 इत्यत्र तदन्तविधिना दिव्-शब्दान्तस्य सुदिव्-पदस्य विषये अपि उत्-आदेशः विधीयते । अलोऽन्त्यस्य 1.1.52 इत्यनेन अयम् आदेशः अन्तिमवर्णस्य स्थाने भवति, अतः अत्र सुदिव्-पदस्य अन्तिम-वकारस्य उकारादेशः विधीयते ।]

→ सुद्युभ्याम् [इको यणचि 6.1.77 इति यणादेशः]

  1. ह्रस्वस्य पिति कृति तुक् 6.1.71 इत्यस्मिन् सूत्रे विद्यमानः ह्रस्वस्य इति शब्दः धातोः इत्यस्य विशेषणम् अस्ति । अत्रापि येन विधिस्तदन्तस्य 1.1.72 इति प्रकृतसूत्रेण तदन्तविधेः प्रयोगं कृत्वा ह्रस्वसंज्ञकस्य धातोः, ह्रस्वान्तधातोः च पित्-कृत्-प्रत्यये परे तुगागमः भवति इति अर्थः सिद्ध्यति । अतएव -धातोः तु तुगागमः भवत्येव, परन्तु स्तु इति ह्रस्वान्तधातोः अपि तुगागमः अवश्यं विधीयते —

ह्रस्वसंज्ञकस्य इ-धातोः तुगागमः —

इण् (गतौ, अदादिः, <{2.40}>)

→ इ + क्यप् [एतिस्तुशास्वृदृजुषः क्यप् 3.1.109 इति क्यप्-प्रत्ययः]

→ इ तुक् + य [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति तुगागमः]

→ इत्य


ह्रस्वान्तस्य स्तु-धातोः तुगागमः —

ष्टुञ् (स्तुतौ, अदादिः, <{2.38}>)

→ स्तु [धात्वादेः षः सः 6.1.64 । <!निमित्तापाये नैमित्तिकस्याप्यपायः!> इति षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः ]

→ स्तु + क्यप् [एतिस्तुशास्वृदृजुषः क्यप् 3.1.109 इति क्यप्-प्रत्ययः]

→ स्तु + तुक् + य [ह्रस्वस्य पिति कृति तुक् 6.1.71 इत्यत्र तदन्तविधिना ह्रस्वान्तस्य धातोः तुगागमः]

→ स्तुत्य

अनेन प्रकारेण यत्र यत्र विशेषणम् उपयुज्य विधेः निर्देशः कृतः अस्ति, तत्र तत्र प्रकृतसूत्रेण तदन्तविधेः प्रयोगः भवति ।

तदन्तविधेः प्रतिषेधः

प्रकृतसूत्रेण उक्तः तदन्तविधिः द्वयोः स्थलयोः नैव इष्यते । तदर्थम् वार्त्तिककारः <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकम् अस्मिन् सूत्रे पाठयति । समासविधौ, प्रत्ययविधौ च तदन्तविधेः प्रयोगः न करणीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा —

  1. द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 2.1.24 अनेन सूत्रेण श्रित/अतीत/पतित/गत इत्यादिभिः शब्दैः सह सुबन्तस्य द्वितीयातत्पुरुषः समासः विधीयते; यथा — कृष्णं श्रितः = कृष्णश्रितः । अस्मिन् सूत्रे श्रित/अतीत/पतित/गत एतानि सर्वाणि सुपः इत्यस्य विशेषणानि सन्ति । अत्र यदि तदन्तविधेः प्रयोगः भवेत्, तर्हि कृष्णं श्रितः इत्येतत्सदृशं कृष्णं परमश्रितः इत्यस्य विषये अपि प्रकृतसूत्रेण अनिष्टः द्वितीयातत्पुरुषसमासः सम्भवेत् । परन्तु समासविधिं दृष्ट्वा अत्र <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकम् उपयुज्यते, येन अस्य सूत्रस्य विषये तदन्तविधिः नैव प्रवर्तते । अतएव कृष्णं परमश्रितः इत्यत्र द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 2.1.24 इति सूत्रेण द्वितीयातत्पुरुषसमासः न भवति ।

  2. नडादिभ्यः फक् 4.1.99 इत्यनेन सूत्रेण नडादिगणस्य शब्देभ्यः फक् इति प्रत्ययः विधीयते । अस्मिन् सूत्रे नडादिभ्यः इति शब्दः प्रातिपदिकेभ्यः इत्यस्य विशेषणम् अस्ति । अत्र यदि प्रकृतसूत्रेण तदन्तविधिः विधीयेत, तर्हि सूत्रनड इत्यस्य तदन्तस्य विषये अपि नडादिभ्यः फक् 4.1.99 सूत्रेण अनिष्टः फक्-प्रत्ययः प्राप्नुयात् । परन्तु अत्र वार्त्तिककारेण <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इत्येतं वार्त्तिकं दत्त्वा प्रत्ययविधेः विषये तदन्तस्य प्रतिषेधः उच्यते, अतः फक्-प्रत्ययस्य विधानसमय तदन्तविधिः नैव प्रयुज्यते । अतएव केवलम् नड-शब्दात् एव फक्-प्रत्ययः भवति, सूत्रनड-शब्दात् फक्-प्रत्ययः न विधीयते ।

तदन्तविधेः प्रतिषेधस्य प्रतिषेधः

केषुचन विशिष्टेषु स्थलेषु समासविधौ उत प्रत्ययविधौ अपि तदन्तविधिः अवश्यम् इष्यते । अतः एतादृशेषु स्थलेषु <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकेन प्राप्तं तदन्तविधेः प्रतिषेधम् बाधित्त्वा पुनः तदन्तविधेः विधानार्थम् वार्त्तिककारः प्रथमवार्त्तिकस्य निषेधरूपेण द्वितीयम् वार्त्तिकं पाठयति —‌ <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> — इति । यत्र उगित्-ग्रहणम् वर्णग्रहणम् वा क्रियते, तत्र समासविधौ प्रत्ययविधौ च अपि तदन्तग्रहणम् अवश्यमेव भवति — इति अस्य वार्त्तिकस्य आशयः । यथा —

1) उगितश्च 4.1.6 अनेन सूत्रेण उगित्-शब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते । यथा, भवतुँ इत्यस्मात् उगित्-शब्दात् अनेन सूत्रेण ङीप्-प्रत्यये कृते भवती इति शब्दः सिद्ध्यति । अस्य सूत्रस्य प्रयोगः समासस्य विषये अपि इष्यते, अतः <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकेन प्राप्तस्य तदन्तविधिप्रतिषेधस्य अपि <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> इति द्वितीयवार्त्तिकेन प्रतिषेधः क्रियते, येन उगित्-शब्दानां विषये समासे अपि तदन्तविधेः प्रयोगः अवश्यम् सम्भवति । अतएव अतिभवत् इति समस्तपदस्य विषये तदन्तविधिना ङीप्-प्रत्ययः एव विधीयते, येन अतिभवती इति इष्टशब्दः सिद्ध्यति ।

2) एरच् 3.3.56 इत्यस्मिन् सूत्रे विद्यमानः एः इति शब्दः इत्यस्य पञ्चम्येकवचनम् अस्ति । अयं शब्दः अत्र धातोः इत्यस्य विशेषणरूपेण निर्दिष्टः अस्ति । अनेन सूत्रेण अच्-प्रत्ययस्य विधानम् कृतम् अस्ति, अतः <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकेन अत्र वस्तुतः तदन्तविधिः प्रतिषिध्यते । इत्युक्ते, अनेन सूत्रेण केवलम् -धातोः एव अच्-प्रत्ययः विधीयेत, न हि इवर्णान्त-धातुभ्यः । परन्तु अत्र एरच् 3.3.56 इति सूत्रस्य प्रयोगः बहुभ्यः इवर्णान्तधातुभ्यः इष्यते । अतः अत्र वार्त्तिककारस्य <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> इति द्वितीयस्य वार्तिकस्य साहाय्यं स्वीक्रियते । अस्मिन् सूत्रे -इति वर्णनिर्देशेन प्रत्ययविधानं कृतम् अस्ति, एतादृशे वर्णनिर्देशे कृते तदन्तविधिः अवश्यं भवति — इति अस्मात् वार्त्तिकात् स्पष्टी भवति । अतएव अत्र -धातोः तु अच्-प्रत्ययः भवत्येव, परन्तु जि, क्षि, चि, डी एतादृशानाम् इवर्णान्त-धातुभ्यः अपि अच्-प्रत्ययः अवश्यं विधीयते —

इ-धातोः अच्-प्रत्ययः —

इण् (गतौ, अदादिः, <{2.40}>)

→ इ + अच् [एरच् 3.3.56 इति अच्-प्रत्ययः]

→ ए + अ [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ अय् + अ [एचोऽयवायावः 6.1.78 इति अयादेशः]

→ अय


जि-धातोः अच्-प्रत्ययः —

जि (अभिभवे, भ्वादिः, <{1.1096}>)

→ जि + अच् [एरच् 3.3.56 इति अच्-प्रत्ययः]

→ जे + अ [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ जय् + अ [एचोऽयवायावः 6.1.78 इति अयादेशः]

→ जय

तदन्तग्रहणसम्बन्धिन्यः भिन्नाः परिभाषाः

प्रकृतसूत्रस्य भाष्ये, तदनुषङ्गेन परिभाषेन्दुशेखरे च तदन्तविधेः सम्बन्धिन्यः नैकाः परिभाषाः परिगणिताः विद्यन्ते । एताभ्यः काश्चन परिभाषाः प्रकृतसूत्रस्यैव अर्थम् भिन्नरूपेण स्पष्टीकुर्वन्ति, काश्चन अन्याः च परिभाषाः प्रकृतसूत्रस्य विशिष्टेषु सन्दर्भेषु नियमनं कुर्वन्ति । एताभ्यः केवलम् मुख्यानाम् कासाञ्चित् परिभाषाणाम् सङ्क्षेपः अधः दत्तः अस्ति । एतासाम् विस्तरः, तथा च अस्मिन्नेव सन्दर्भे पाठिताः अन्याः परिभाषाः तु प्रकृतसूत्रस्य भाष्ये, परिभाषेन्दुशेखरे च द्रष्टव्याः ।

1. (परिभाषा-23) प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम्येन विधिस्तदन्तस्य 1.1.72 इति प्रकृतसूत्रात् एव इयं परिभाषा सिद्ध्यति । धातूनाम्, प्रत्ययानाम्, समासस्य च विधानम् यत्र विशिष्टप्रत्ययग्रहणेन क्रियते तत्र तदन्तविधिः अवश्यं भवति इति अस्याः परिभाषायाः आशयः । यथा, सनाशंसभिक्ष उः 3.2.168 इत्यनेन सूत्रेण -प्रत्ययस्य विधानम् सन्-प्रत्ययस्य ग्रहणेन कृतम् अस्ति । अतः अत्र तदन्तविधिः अवश्यं क्रियते, येन 'सन्-प्रत्ययान्तशब्देभ्यः उ-प्रत्ययः भवति' इति समुचितः अर्थः सिद्ध्यति ।

2. (परिभाषा-25) उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम् — पूर्वोक्तायाः <ऽ प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम् ऽ> इत्यस्याः परिभाषायाः अपवादरूपेण इयं परिभाषा दीयते । षष्ठाध्यायस्य तृतीयपादे विद्यमाने अलुगुत्तरपदे 6.3.1 अस्मिन् अधिकारे प्रत्ययग्रहणेन तदन्तग्रहणं न भवति इति अस्याः परिभाषायाः आशयः । यथा, घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6.3.43 इत्यस्मिन् सूत्रे विद्यमानेन घरूप इति शब्देन घरूपान्तशब्दस्य ग्रहणं न भवति । इत्युक्ते, घप्रत्ययः उत्तरपदरूपेण विद्यते चेत् अनेन सूत्रेण अवश्यं ह्रस्वादेशः भवति, परन्तु घप्रत्ययान्तशब्दः उत्तरपदरूपेण विद्यते चेत् अयं ह्रस्वादेशः न प्रवर्तते । अतएव ब्राह्मणिरूपा इत्यत्र अनेन सूत्रेण ब्राह्मणी-शब्दस्य ह्रस्वादेशः क्रियते, परन्तु कुमारीब्राह्मणिरूपा इत्यत्र कुमारी-शब्दस्य ह्रस्वादेशः न भवति ।

3. (परिभाषा-27) संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति —पूर्वोक्तायाः <ऽप्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम् ऽ> इत्यस्याः परिभाषायाः अपवादरूपेण इयम् अपि परिभाषा दीयते । यत्र प्रत्ययस्य ग्रहणं कृत्वा संज्ञायाः विधानम् क्रियते, तत्र प्रत्ययग्रहणेन तदन्तग्रहणं न भवति इति अस्याः परिभाषायाः आशयः । यथा, तरप्तमपौ घः 1.1.22 इत्यनेन सूत्रेण पाठिता घसंज्ञा तरप्-तमप्-प्रत्यययोः एव भवति, तरप्-तमप्-प्रत्ययान्तशब्दानाम् न ।

4. (परिभाषा-29) पदाङ्गाधिकारे तस्य च तदन्तस्य चयेन विधिस्तदन्तस्य 1.1.72 इत्यस्य सूत्रस्य एव भिन्नरूपेण अर्थप्रतिपादनम् अनया परिभाषया क्रियते । पदाधिकारे अङ्गाधिकारे च प्रातिपदिकग्रहणेन तदन्तस्य अपि ग्रहणं भवति इति अस्याः परिभाषायाः आशयः । अतएव सान्तमहतः संयोगस्य 6.4.10 इत्यनेन महत्-शब्दस्य उपधा-अकारस्य विहितः दीर्घादेशः परममहत् इत्यस्य विषये अपि प्रवर्तते, येन अस्य प्रथमैकवचनस्य रूपम् परममहान् इति भवति ।

5. (परिभाषा-31) ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति —‌<! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इत्यस्मिन् वार्त्तिके विद्यमानस्य प्रत्ययविधौ इति अंशस्य विवेचनम् अनया परिभाषया क्रियते । यत्र प्रातिपदिकस्य निर्देशं कृत्वा प्रत्ययस्य विधानं कृतम् अस्ति, तत्र प्रातिपदिकेन तदन्तस्य ग्रहणं न भवति इति अस्याः परिभाषायाः अर्थः । अतएव नडादिभ्यः फक् 4.1.99 इत्यनेन नड-शब्दात् विहितः फक्-प्रत्ययः सूत्रनड-शब्दस्य विषये न प्रवर्तते ।

6. (परिभाषा-33) यस्मिन् विधिस्तदादावल्ग्रहणेयेन विधिस्तदन्तस्य 1.1.72 इत्यस्य अपवादरूपेण प्रकृतसूत्रे भाष्यकारेण इयं परिभाषा पाठ्यते । यत्र सप्तमीविभक्तौ एकवर्णात्मकं विशेषणम् प्रयुक्तम् वर्तते, तत्र तदन्तविधेः अपवादरूपेण तदादिविधिः प्रवर्तते — इति अस्याः परिभाषायाः अर्थः । इत्युक्ते, सप्तम्यन्तम् एकाल्-विशेषणम् यस्य शब्दस्य आदौ विद्यते तस्य शब्दस्य अपि तेन विशेषणेन ग्रहणम् क्रियते — इत्याशयः । यथा, नेड् वशि कृति 7.2.8 इत्यत्र वशि इति सप्तम्यन्तं पदम् कृति इत्यस्य विशेषणरूपेण उपयुज्यते, तथा च अत्र वशि इत्यनेन वर्णनिर्देशः क्रियते, अतः अत्र <ऽ यस्मिन् विधिस्तदादावल्ग्रहणे ऽ> इत्यनया परिभाषया तदादिविधेः प्रयोगं कृत्वा — वशादिकृत्प्रत्ययस्य इडागमः न भवति — इति अर्थः सिद्ध्यति ।

इतोऽपि काश्चन परिभाषाः प्रकृतसूत्रात् सिद्ध्यन्ति । तासाम् अवगमनार्थम् जिज्ञासुभिः परिभाषाग्रन्थाः एव द्रष्टव्याः ।

Balamanorama

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


येन विधिस्तदन्तस्य - यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः । विधीयत इति विधिः ।उपसर्गे घोः कि॑रिति धाधातोर्भावे किप्रत्ययः । येनेति करणे तृतीया । शास्त्राकृद्विधाने कर्ता । धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः । करणं च व्यापारवत् । एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः । ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते । स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठन्ततया च विपरिणम्यते । एवं चविशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक॑ इति फलति । तदाह — विशेषणमित्यादि । विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत् । ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति । यथा-चयः, अयः । केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः । तत्तु शब्देन्दुशेखरे दूषितम् । समासेति । वार्तिकमेतत् । समासविधौ प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः । तेन कृष्णं परमश्रित इत्यत्रद्वितीया श्रिते॑ति समासो न भवति । सूत्रनडस्य गोत्रापत्यं सौत्रनाडिः ।अत इञ् । अनुशतिकादीनां चेत्युभयपदवृद्धिः । अत्र नडादिभ्यः फगिति फग्नभवति । नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्रउगितश्चे॑ति उगिदन्तात्प्रातिपदिकाद्विहितो ङीप् न स्यात्, प्रत्ययविधौ तदन्तविधेः प्रतिषेधात् । तथा दाक्षिरित्यत्र अत इञिति इञ् न स्यात् । अस्यापत्यं इरित्यत्रैव इञ्स्यादित्यत आह — उगिदिति । इदमपि वार्तिकम् ।द्वितीयायां चे॑ति वर्जयतेर्णमुल् ।उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्या समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवती॑त्यर्थः । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तादुगितश्चेति ङीप्, दाक्षिरित्यत्र अवर्णान्तादिञ् च सिध्यति ।

Padamanjari

Up

index: 1.1.72 sutra: येन विधिस्तदन्तस्य


स्वरूपविधिपरिहारायायमारम्भः । इदमपि संज्ञासूत्रम् । येनेति करणे तृतीया । विधीयत इति विधिः, कर्मसाधनः किप्रत्ययः । विधिर्विधीयत इति । वधिशब्देन विधानयोग्यं वस्त्वभिधीयते, तस्य सांप्रतिकक्रियाविशेषद्योतनायाख्यातप्रयोगः । आसने आस्ते, करणेन करोतीतिवत् । तदन्तस्येसि बहुव्रीहिः । तदित्यनेन येनेति निर्दिष्टः शब्दो निर्दिश्यते, तदाह - आत्मान्तस्येति । अन्तशब्दस्यावयववाचित्वातदाक्षिप्तस्य समुदायस्येयंसंज्ञेत्याह - समुदायस्य संज्ञा भवतीति । अवश्यलाव्यमिति । मयूरव्यंसकादित्वात्समासः, 'लुम्पेदवश्यमः कृत्ये' इति मलोपः । अथेह कस्मादेजन्तस्य संज्ञा न भवति 'एचोऽयवायावः' इति, किं स्यात् ? अनेकाल्त्वादयादयः सर्वादेशाः स्युः; ततश्च चयनलवनादिष्वयनमिति प्राप्नोति, प्रकरणादिवशाच्चाक्षादिवदर्थविशेषावगतिः स्यात्, नैष दोषः; 'निर्दिश्यमानस्यादेशा भवन्ति' इत्येवं भविष्यन्ति । अथ वा-यथा एचा तदन्तविधिः, एवमयादिभिरपि भविष्यति । एवमपि'आद् गुणः' इत्यत्र आदित्यवर्णान्तो गृह्यते, अचीति चाजादेरिति खट्वेन्द्र इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गः । षष्ठ।ल्निर्देशान्निर्दिश्यमानस्येत्यपि नास्ति । एवं तर्हि नैवंविधोऽस्य विषयः । येनेति करणे तृतीयेत्युक्तम्, करणं च परतन्त्रम्; कर्त्रधिष्ठितस्यैव करणत्वात् । न च 'एरच्' इत्यादाविकारादीनां पारतन्त्र्यम्, धात्वादीनां च स्वातन्त्र्यं स्वरूपतोऽवभासते । वा स्यादिति । वृक्षादीनामतो विवक्षानिबन्धनं तदुभयमिति । विशेषणत्वेन विवक्षितं परतन्त्रमप्रधानम्, विशेष्यत्वेन विवक्षितं स्वतन्त्रं प्रधानम् । तेन विशेषणं विषेष्यस्य तदन्तस्य संज्ञेत्युक्तं सम्भवति । विशेष्यसन्निधौ च विशेषणं भवति, सन्निधिश्च कुत्रचित्साक्षान्निर्देशेन, यथा-'ईदूदेद्द्विवचनम्' इति द्विवचनस्य । क्वचिदधिकारद्यथा-'एरच्' इति धातोः । क्वचिदाक्षेपाद्, यथा-'इको झल्' इति सना धातोः । 'एचोऽयवायावः' इत्यादौ न कथंचिद्विशेष्यसंनिधिरिति नैतत्प्रवर्तते । यदि विशेषणं तदन्तस्य संज्ञा, ततः 'उदोष्ठ।ल्पूर्वस्य' इत्यत्र ऋकारस्तदन्तस्य धातोः संज्ञेति ओष्ठ।ल्पूर्वग्रहणं धातोरेव विशेषणं स्याद्, न ञकारस्य; संज्ञायाः संज्ञिप्रत्ययनार्थत्वात् । ततश्चेह स्यात्-सङ्कीर्णमिति; पूर्तमित्यादौ च न स्यात् । एवम् 'उतश्च प्रत्ययादसंयोगपूर्वाद् ' इत्यत्रासंयोगपूर्वग्रहणमङ्गस्य विशेषणं स्यात्, नोतः, नैष दोषः; इयं हि संज्ञा गुणप्रधानभावापेक्षा ततश्च 'उतश्च प्रत्ययाद्' इत्यादौ विशेषणसम्बन्धवेलायां गुणभावास्फुरणातमनुभूय पश्चात् विशेष्येण सम्बन्धे संज्ञा भवति । समासेति । अनेनैतदाह-श्रितादयो पश्चात् विशेष्यास्तद्विशेषणं च सुप् । एवं ङडादिभ्यः फक्' इत्यादौ नडादिविशेष्यं प्रातिपदिकं विशेषणमिति । कष्ट्ंअ परमश्रित इति । श्रितान्तमेतत्सुबन्तं न भवतीति सम्बुद्ध्यन्तं पठितव्यम्, तद्धिप्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयते । नेत्याहेति । कः पुनराह ? उतरवादी, आचार्यो वा । उगिद्वर्णेति । उगिता वर्णेन च प्रातिपदिकं विशेष्यमित्यर्थः । यस्मिन्विधिरिति तदन्तविध्यपवादस्तदादिविधिः, अतो विशेषणेनैव भवति ॥