द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः

2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Kashika

Up

index: 2.1.24 sutra: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः


सुप् स्पा इति वर्तते। तस्य विशेषणम् एतद् द्वितीया। द्वितीयान्तं सुबन्तम् श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। कष्टं श्रितः कष्टश्रितः। नरकश्रितः। अतीत कान्तारमतीतः कान्तारातितः। पतित नरकम् पतितः नरकपतितः। गत ग्रामम् गतः ग्रामगतः। अत्यस्त तरङ्गनत्यस्तः तरङ्गात्यस्तः। तुहिनात्यस्तः। प्राप्त सुखं प्राप्तः सुखप्राप्तः। आपन्न सुखमापन्नः सुखापन्नः। दुःखापन्नः। श्रितादिषु गमिगाम्यादिनामुपसङ्ख्यनम्। ग्रामं गमी ग्रामगमी। ग्रामम् गामी ग्रामागामी। ओद्नं बुभुक्षुः ओदनबुभुक्षुः।

Siddhanta Kaumudi

Up

index: 2.1.24 sutra: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः


द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीत ।<!गम्यादीनामुपसंख्यानम् !> (वार्तिकम्) ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.24 sutra: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः


द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥

Balamanorama

Up

index: 2.1.24 sutra: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः


द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः - द्वितीया श्रिता । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथा चसुबन्तै॑रित्यस्य सुप्-तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु क्तप्रत्ययान्ता एव न तु सुबन्ताः, तेषां सुब्घटितसमुदायात्मकत्वाऽभावादित्यत आह-श्रितादिप्रकृतिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः ।गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्ते॑रित्यस्य तु नायं विषयः, 'कर्तृकरणे कृता'साधनं कृते॑तिवत्कारकविशेषानुपादानादिति प्रौढमनोरमायां स्थितम् । न च श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकैरित्यर्थलाभा॒त्कृष्णं परमश्रित॑ इत्यत्रापि समासः स्यादिति वाच्यं, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वाद्गत्यर्थाकर्मकेति कर्तरि क्तः ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात्कृष्णशब्दस्य पूर्वनिपातः दुःखातीत इति ।दुःखमतीत इति विग्रहः ।इण् गतौ॑ । अतिपूर्वात् कर्तरि क्तः । इत्यादीति । गर्तं पतितो गर्तपतितः ।पल्लृ गतौ॑ । कर्तरि क्तः । तनिपतिदरिद्रातिभ्यः सनो वेट्कत्वेनयस्य विभाषे॑तीण्निषेधप्राप्तावप्यत एव निपातनादिट् । ग्रामं गतो ग्रामगतः । ग्राममत्यस्तः-अतिक्रान्तो-ग्रामात्यस्तः । ग्रामं प्राप्तः ग्रामप्राप्ताः । संशयमापन्नः संशयापन्नः । गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनिः' रित्यौणादिक इनिप्रत्ययः, स च 'भविष्यति गम्यादयः' इति वचनाद्भविष्यति काले भवति ।अकेनो॑रिति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । अन्नं बुभुक्षुरिति । भुजेः सन् ।सनाशंसभिक्ष उः॑ ।न लोके॑ति कृद्योगषष्ठीनिषेधात्कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादपठित इति भावः । स्वयं क्तेन । क्तप्रत्ययान्तप्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः । अयोग्यत्वादिति ।स्वय॑मित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति भावः ।स्वय॑मित्यव्ययस्य समासेऽसमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह — स्वयंकृतस्यापत्यमिति । स्वयंकृतस्यापत्यमित्यर्थे 'अत इ' ञिति स्वयंकृतशब्दात्षष्ठन्तत्वात्तत इञि ऋकारस्यादिवृद्धौ रपरत्वे स्वयंकार्तिरित्येव स्यादिति भावः । वस्तुतस्तु असामर्थ्यादिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् ।

Padamanjari

Up

index: 2.1.24 sutra: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः


श्रितादिषु गत्यर्थत्वात्कर्तरि क्तः। पतिरपि सकर्मकः, नेज्जिह्मायन्तो नरकं पतामेति यथा। अत्यासः उ व्यतिक्रमः, गतिविशेष एव। प्राप्तिरप्यत्र गतिरेव, न फलम्। एवमापतिरपि। इह श्रितपतितगतैरयं सासो न विधेयः, कथम्? यः कष्ट्ंअ श्रितः कष्ट्ंअ तेन श्रितं भवति तत्र बहुव्रीहिणा सिध्दम्; नार्थभेदः, न रूपभेदः, न स्वरभेदः। तत्पुरुषेऽपि ठहीनेद्वितीयाऽ इति श्रितपतितागेभ्यः पुर्वपदप्रकृतिस्वर एव भवति। अतीतादिभिस्तु स्वरसिध्दये विधेयः, तथा हि- तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, नाहीनस्वरेण; ठतीतात्यस्तयोरहीनेऽ इति निषेधात्, प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात्। बहुव्रीहौ तु पूर्वपदप्रकृतितस्वरेण भाव्यम्, तस्माच्छ्रितादिभिरयं समासो न विधेयः। तत्रायमब्यर्थः, ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यं भवति। जातिस्वरप्रसङ्गस्तु, यदा जातिकालसुखादिभ्यः परे श्रितादयो भवन्ति तदा पूर्वपदप्रकृतिस्वरं बाधित्वा'जातिकालसुखादिभ्यो' नाच्छादनात्ऽ इत्यन्तोदातत्वप्रसङ्गः। ननु च तत्पुरुषारम्भोऽपि बहुव्रीह्यर्थविवक्षायां न दण्डवारितो बहुव्रीहिरिति जातिस्वरः स्यादेव? एवमप्यस्ति भेदः, तत्पुरुषे ठहीने द्वितीयअऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहो'जातिकाल' इत्यन्तोदातत्वमिति द्वौस्वरौ भवतः; अनारम्भे तु जातिस्वर एव स्यादिति। एवं तर्हि यदेतद्वा जात इति तद्वा जातश्रितपतितगतेष्विति वक्तव्यम्? एवमपि ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यमित्यस्त्येव लाघवम्। एतावाÄस्तु विशेषः - तत्पुरुषारम्भे तत्र पूर्वपदप्रकृतिस्वरत्वम्, बहुव्रीहौ तु जातिस्वर इति द्वयोः समासयोद्व्êअस्वर्यम्; अनारम्भे तु बहुव्रीहावेव द्वैस्वर्यमिति? अत्रोच्यते - जातिकालसुखादिव्यतिरिक्तैः सह बहुव्रीहौ श्रितादीनां निष्ठेति पूर्वनिपादप्रसङ्गाद्रूपभेतः, तथा सर्वत्र कबपि प्राप्नोति। नन्वसौ'शेषाद्विभाषा' इति विकल्पितः, स च तत्पुरुषारम्भेऽपि भवत्येव, बहुव्रीहेरप्यभ्युपगमात्? एवमपि बहुव्रीहावपि द्वैस्वर्याभ्युपगमात्पुर्वपदप्रकृतिस्वरपक्षेऽपि बहुव्रीहित्वानपायात्पक्षे कपः प्रसङ्गः; तत्पुरुषारम्भे तु तत्रैव ठहीने द्वनितायाऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहौ तु जातिस्वर एव नित्यमित्यन्तोदातादेव कब्न पूर्वपदप्रकृतिस्वरादित्यस्त्येव विशेषः। तथाऽर्थभेजोऽपि'गत्यर्थाकर्मक' इति कर्तरि क्तो धात्वर्थस्य सर्वात्मनाऽनिष्ठितत्वेऽपि भवति - आरुढो वृक्षं देवदत इति वृक्षस्य एवोच्यते। कर्मणि तु भवन्सर्वात्मना निष्ठतत्वे भवति - आरूढो वृक्षो देवदतेनेति, तथेहापि कष्ट्ंअ श्रित इति कष्टमनुभवन्नेवमुच्यते, कष्ट्ंअ श्रितमनेनेत्यनुभूतकष्टः श्रितशबदविवक्षितस्यार्थस्य साक्षादवगतिर्भवति तत्पुरुषे। बहुव्रीहौ त्वर्थात्, तद्यथा - राज्ञः सखेत्युक्ते नूनं हाजाप्यस्य सखेति स एष सूक्ष्मदृशामेव विषयः। गमिगाम्यादीनामिति। उणादीनामन्येषां च संग्रहार्थमुभयोरुपादानम्। ग्रामं गमीति।'गमेरिनिः' इत्यौणादिक इनिप्रत्ययः'भविष्यति गम्यादयः' इति भविष्यति काले। ग्रामं गामीति। आवश्यके णिनि।'गत्यार्थकर्मणि' इत्यत्र द्वितीयाग्रहणमपवादविषयेऽपि विधानार्थमिति कृत्प्रयोगे द्वितीयैव भवति। ओगनं बुभुक्षुरिति। भुजेः सन्,'सनाशंसभिक्ष उः' ।'न लोकाव्यय' इति षष्ठीनिषेधः॥