3-3-56 एः अच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.56 sutra: एरच्
भावे, अकर्तरि च कारके इति प्रकृतमनुवर्तते यावत् कृत्यल्युटो बहुलम् 3.3.113 इति। इवर्णान्ताद् धातोः भावे, अकर्तरि च कारके संज्ञायामच् प्रत्ययो भवति। घञोऽपवादः। चकारो विशेषणार्थः, अन्तः 6.2.143 थाथघञ्क्ताजबित्रकाणाम् 6.2.144 इति। चयः। अयः। जयः। क्षयः। अज्विधौ भयादीनामुपसङ्ख्यानम्। नपुंसके क्तादिनिवृत्त्यर्थम्। भयम्। वर्षम्। जवसवौ छन्दसि वक्तव्यौ। ऊर्वोरस्तुम् मे जवः। पञ्चौदनः सवः।
index: 3.3.56 sutra: एरच्
चयः । जयः ॥<!भयादीनामुपसङ्ख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम् !> (वार्तिकम्) ॥ भयम् । वर्षम् ॥
index: 3.3.56 sutra: एरच्
इवर्णान्तादच् । चयः । जयः ॥
index: 3.3.56 sutra: एरच्
चकारो विशेषणार्थ इति । विना हि तेन थाथादिसूत्रेऽप्रत्ययादित्यस्यापि ग्रहणं स्यात् । वर्षमिति । वृषभो वर्षणादिति भाष्यकारप्रयोगादूर्षणमित्यपि भवति । जवसवाविति । अपि प्राप्तेऽज् विधीयते । स्वरे विशेषः । एरजण्यन्तानामिति तु नास्ति वचनम्,'कल्प्यादिभ्यः प्रतिषेधवचनम्' इत्येतदेवास्ति । कल्प्यते इति कल्पः, अर्थ्यते इत्यर्थः, मन्त्र्यते इति मन्त्रः । अचि प्रतिषिद्धे घञेव भवति ॥