वृद्धिर्यस्याचामादिस्तद् वृद्धम्

1-1-73 वृद्धिः यस्य अचाम् आदिः तत् वृद्धम्

Sampurna sutra

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


यस्य अचामादिः वृद्धिः, तत् वृद्धम्

Neelesh Sanskrit Brief

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


यस्य शब्दस्य प्रथमः स्वरः वृद्धिसंज्ञकः अस्ति तस्य शब्दस्य 'वृद्धम्' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


A word whose first स्वर is वृद्धि is called 'वृद्ध'.

Kashika

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


यस्य इति समुदाय उच्यते । अचां मध्ये यस्य वृद्धिसंज्ञक आदिभूतः, तच्छब्दरूपं वृद्धसंज्ञं भवति । अचाम् इति जातौ बहुवचनम् । शालीयः, मालीयः ; औपगवीयः, कापटवीयः । आदिः इति किम् ? सभासन्नयते भवः साभासन्नयनः । <!वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!> - देवदत्तीयाः, दैवदत्ताः । <!गोत्रान्तादसमस्तवत्प्रत्ययो भवतीति वक्तव्यम्!> । घृतप्रधानो रौढिः घृतरौढिः, तस्य छात्रा घृतरौढीयाः ; ओदनप्रधानः पाणिनिः ओदनपाणिनिः, तस्य छात्रा ओदनपाणिनीयाः ; वृद्धाम्भीयाः ; वृद्धकाश्यपीयाः । <!जिह्वाकात्यहरितकात्यवर्जम्!> - जैह्वाकाताः , हारितकाताः ॥

Siddhanta Kaumudi

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । वृद्धिर्यस्याचामादिस्तद् वृद्धम् 1.1.73 इत्यतः एङ् प्राचां देशे 1.1.75 इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं प्रथमं सूत्रम् । यस्य शब्दस्य प्रथमः स्वरः 'वृद्धि'संज्ञकः अस्ति (इत्युक्ते, आकारः / ऐकारः / औकारः अस्ति), सः शब्दः 'वृद्धम्' इति संज्ञां प्राप्नोति - इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि -

  1. आत्मन्, शाला, राजन्, पाणिनिः - एतेषां आदिस्वरः आकारः अस्ति अतः एते वृद्धसंज्ञकाः शब्दाः ।

  2. ऐरावत, वैनतेय, कैलास, वैदिक - एतेषां आदिस्वरः ऐकारः अस्ति अतः एते अपि वृद्धसंज्ञकाः शब्दाः ।

  3. औषधि, कौरव, शौनक, भौतिक - एतेषां आदिस्वरः औकारः अस्ति अतः एते अपि वृद्धसंज्ञकाः शब्दाः ।

शब्दस्य प्रथमः वर्णः स्वरः एव स्यात् इति अत्र न आवश्यकम् । शब्दे विद्यमानेषु स्वरेषु यः प्रथमः, सः वृद्धिसंज्ञकः स्यात् — इति अत्र आशयः अस्ति ।

वृद्धसंज्ञायाः प्रयोजनम्

'वृद्धम्' इति संज्ञा तद्धितप्रकरणे प्रयुज्यते । अस्याः संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । यथा, वृद्धसंज्ञकेभ्यः शब्देभ्यः वृद्धाच्छः 4.2.114 इत्यनेन सूत्रेण तद्धितसंज्ञकः छप्रत्ययः भवति । उदाहरणद्वयम् एतादृशम् —

  1. 'शाला' इति वृद्धसंज्ञकात् शब्दात् छ-प्रत्ययः ।

शालायाः इदम् [तद्धितवृत्तिः]

→ शाला + छ ['शाला' इत्यस्य शब्दस्य आदिस्वरः आकारः अस्ति, अतः अस्य शब्दस्य वृद्धसंज्ञा भवति । अतः तस्येदम् 4.3.120 अस्मिन् अर्थे 'शालायाः' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा वृद्धात् छः इति छ-प्रत्ययः विधीयते । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]

→ शाला + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य 'ईय्'-आदेशः]

→ शाल् + ईय [यस्येति च 6.4.148 इति अवर्णलोपः]

→ शालीय

  1. 'औपगव' इति वृद्धसंज्ञकात् शब्दात् छ-प्रत्ययः ।

औपगवस्य इदम् [तद्धितवृत्तिः]

→ औपगव + छ ['औपगव' इत्यस्य शब्दस्य आदिस्वरः औकारः अस्ति, अतः अस्य शब्दस्य वृद्धसंज्ञा भवति । अतः तस्येदम् 4.3.120 अस्मिन् अर्थे 'औपगवस्य' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा वृद्धात् छः इति छ-प्रत्ययः विधीयते । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]

→ औपगव + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य 'ईय्'-आदेशः]

→ औपगव् + ईय [यस्येति च 6.4.148 इति अवर्णलोपः]

→ औपगवीय

प्रयोगः

'वृद्ध'संज्ञायाः प्रयोगः अष्टाध्याय्यां आहत्य चतुर्दशसु सूत्रेषु कृतः अस्ति -

  1. वृद्धो यूना तल्लक्षणश्चेदेव विशेषः 1.2.65

  2. अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4.1.113

  3. वृद्धाट्ठक् सौवीरेषु बहुलम् 4.1.148

  4. उदीचां वृद्धादगोत्रात् 4.1.157

  5. प्राचामवृद्धात् फिन् बहुलम् 4.1.160

  6. वृद्धस्य च पूजायाम् 4.1.166

  7. वृद्धेत्कोसलाजादाञ्ञ्यङ् 4.1.171

  8. वृद्धाच्छः 4.2.114

  9. वृद्धात् प्राचाम् 4.2.120

  10. अवृद्धादपि बहुवचनविषयात् 4.2.125

  11. वृद्धादकेकान्तखोपधात् 4.2.141

  12. नित्यं वृद्धशरादिभ्यः 4.3.144

  13. वृद्धस्य च 5.3.62

  14. प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157

अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

वार्त्तिकम् 1 - <! वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!>

यः शब्दः लोकव्यवहारे नामरूपेण प्रयुज्यते, तस्य आदिस्वरः वृद्धिसंज्ञकः नास्ति चेदपि तस्य विकल्पेन वृद्धिसंज्ञा भवति — इति अस्य वार्त्तिकस्य आशयः । यथा, कस्यचन बालकस्य नामरूपेण प्रयुक्तः 'देवदत्त' इति संज्ञाशब्दः , अतः अस्य शब्दस्य विकल्पेन वृद्धसंज्ञा भवति । वृद्धसंज्ञापक्षे अस्मात् शब्दात् शैषिकेषु अर्थेषु वृद्धाच्छः 4.2.114 इति सूत्रेण छ-प्रत्ययः विधीयते । तदभावे प्राग्दीव्यतोऽण् 4.1.83 इत्यनेन औत्सर्गिकः अण्-प्रत्ययः एव भवति । प्रक्रिया इयम् —

वृद्धसंज्ञाविधानपक्षः —

देवदत्तस्य इदम् [तद्धितवृत्तिः]

→ देवदत्त + छ ['देवदत्त' इति नामवाचकशब्दः, अतः अस्य विकल्पेन वृद्धसंज्ञा भवति । वृद्धसंज्ञायां सत्याम् तस्येदम् 4.3.120 अस्मिन् अर्थे 'देवदत्तस्य' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा वृद्धात् छः इति छ-प्रत्ययः विधीयते । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]

→ देवदत्त + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य 'ईय्'-आदेशः]

→ देवदत्त् + ईय [यस्येति च 6.4.148 इति अवर्णलोपः]

→ देवदत्तीय


वृद्धसंज्ञा-अविधानपक्षः —

देवदत्तस्य इदम् [तद्धितवृत्तिः]

→ देवदत्त + अण् ['देवदत्त' इति शब्दस्य वृद्धसंज्ञायाः अभावे तस्येदम् 4.3.120 अस्मिन् अर्थे 'देवदत्तस्य' इति षष्ठीसमर्थात् प्राग्दीव्यतोऽण् 4.1.83 इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]

→ दैवदत्त + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ दैवदत्त् + अ [यस्येति च 6.4.148 इति अवर्णलोपः]

→ दैवदत्त

एवमेव, 'यज्ञदत्तस्य इदम् = याज्ञदत्तम्, यज्ञदत्तीयम्' इति द्वे रूपे भवतः ।

अस्य वार्त्तिकस्य विषये प्रदीपव्याख्याने कैयटः स्पष्टी करोति - पौरुषेयं नाम गृह्यते । नागेशेन 'पौरुषेयम्' शब्दस्य अर्थः 'आधुनिकम्' इति गृहीतः अस्ति । ये शब्दाः व्यवहाराय अस्माभिः विशेषरूपेण निर्मिताः सन्ति (यथा, मनुष्याणां नामानि) तेषां विषये एव अस्य वार्त्तिकस्य प्रयोगं कृत्वा विकल्पेन वृद्धसंज्ञा भवति, न हि अनादिकालात् प्रचलितानां शब्दानां विषये — इति अस्य अर्थः । अतएव, 'गो' इत्यादिकानाम् जातिवाचकशब्दानां विषये, अथ वा, 'मथुरा' इत्यादिकानां देशवाचकशब्दानां विषये अस्य वार्त्तिकस्य प्रयोगः न करणीयः ।

वार्त्तिकम् 2 - <! जिह्वाकात्यहरितकात्यवर्जम्!>

'जिह्वाकात्य', तथा 'हरितकात्य' - एतयोः द्वयोः नामवाचकशब्दयोः वृद्धसंज्ञा न भवति — इति अस्य वार्त्तिकस्य आशयः । <! वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!> इति वार्त्तिकेन अस्य प्राप्ता वृद्धसंज्ञा अत्र प्रतिषिध्यते । अतः एताभ्याम् द्वाभ्यां शब्दाभ्याम् शैषिकेषु अर्थेषु छ-प्रत्ययः नैव भवति, अपितु औत्सर्गिकः अण्-प्रत्ययः एव विधीयते । क्रमेण प्रक्रिये इमे —

  1. जिह्वाकात्यः (Voracious man named 'कात्य' इत्यर्थः) — 'कतस्य गोत्रापत्यम्' इत्यस्मिन् अर्थे गर्गादिभ्यो यञ् 4.1.105 इति यञ्-प्रत्ययं कृत्वा 'कात्य' इति शब्दः सिद्ध्यति । ततः 'जिह्वाचपलः कात्यः' अस्मिन् अर्थे <!शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्!> इति वार्तिकेन उत्तरपदलोपसमासं कृत्वा 'जिह्वाकात्य' इति शब्दः सिद्ध्यति । अस्य शब्दस्य <! वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!> इति वार्त्तिकेन वृद्धसंज्ञायां प्राप्तायाम्, तस्याः <! जिह्वाकात्यहरितकात्यवर्जम्!> इति वार्त्तिकेन निषेधः भवति । अतः तस्यापत्यम् 4.1.92 अस्मिन् शैषिके अर्थे प्राग्दीव्यतोऽण् 4.1.83 इत्यनेन औत्सर्गिकः अण्-प्रत्ययः एव विधीयते —

जिह्वाकात्यस्य इदम् [तद्धितवृत्तिः]

→ जिह्वाकात्य + अण् ['जिह्वाकात्य' इति शब्दस्य वृद्धसंज्ञायाः अभावे तस्येदम् 4.3.120 अस्मिन् अर्थे 'जिह्वाकात्य' इति षष्ठीसमर्थात् प्राग्दीव्यतोऽण् 4.1.83 इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]

→ जैह्वाकात्य + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ जैह्वाकात्य् + अ [यस्येति च 6.4.148 इति अवर्णलोपः]

→ जैह्वाकात् अ ['जिह्वाकात्य' शब्दस्य यकारः यञ्-प्रत्ययस्य यकारः अस्ति, अतः आपत्यस्य च तद्धितेऽनाति 6.4.151 इत्यनेन सः लुप्यते ।]

→ जैह्वाकात

  1. हारितकात्य (Vegetable-consuming man named 'कात्य' इत्यर्थः) — 'कतस्य गोत्रापत्यम्' इत्यस्मिन् अर्थे गर्गादिभ्यो यञ् 4.1.105 इति यञ्-प्रत्ययं कृत्वा 'कात्य' इति शब्दः सिद्ध्यति । ततः 'हरितभक्षः कात्यः' अस्मिन् अर्थे <!शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्!> इति वार्तिकेन उत्तरपदलोपसमासं कृत्वा 'हरितकात्य' इति शब्दः सिद्ध्यति । अस्य शब्दस्य <! वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!> इति वार्त्तिकेन वृद्धसंज्ञायां प्राप्तायाम्, तस्याः <! जिह्वाकात्यहरितकात्यवर्जम्!> इति वार्त्तिकेन निषेधः भवति । अतः तस्यापत्यम् 4.1.92 अस्मिन् शैषिके अर्थे प्राग्दीव्यतोऽण् 4.1.83 इत्यनेन औत्सर्गिकः अण्-प्रत्ययः एव विधीयते —

हरितकात्यस्य इदम् [तद्धितवृत्तिः]

→ हरितकात्य + अण् ['जिह्वाकात्य' इति शब्दस्य वृद्धसंज्ञायाः अभावे तस्येदम् 4.3.120 अस्मिन् अर्थे 'हरितकात्य' इति षष्ठीसमर्थात् प्राग्दीव्यतोऽण् 4.1.83 इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]

→ हारितकात्य + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ हारितकात्य् + अ [यस्येति च 6.4.148 इति अवर्णलोपः]

→ हारितकात् अ ['हरितकात्य' शब्दस्य यकारः यञ्-प्रत्ययस्य यकारः अस्ति, अतः आपत्यस्य च तद्धितेऽनाति 6.4.151 इत्यनेन सः लुप्यते ।]

→ हारितकात

Balamanorama

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


वृद्धिर्यस्याचामादिस्तद् वृद्धम् - वृद्धिर्यस्य । अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धत्वं सिध्यति । व्यपदेशिवत्त्वेन ज्ञाशब्दस्यापि वृद्धत्वम् ।

Padamanjari

Up

index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्


समुदायस्यैवाचामादिः सम्भवतीति स एव यस्येत्यनेनोच्यत इत्याह - यस्येति समुदाय उच्यत इति । संज्ञिनिर्देशार्थं चेदम्; अन्यथा तच्छब्देन किं परामृश्यते, तदित्यस्यानुपादाने वृद्धेरेव सा वृद्धसंज्ञा स्यात् । अचां मध्य इत्यादि । अत्र यस्येत्यस्याचामित्यनेन सम्बन्धः, आदिश्च निर्धार्यते, वृद्धिर्विधेयो धर्मः । आदिशब्दश्चोपक्रमवचनः-उपक्रम्यत इत्युपक्रमः, प्रथम उच्चार्यत इत्यर्थः । यस्य समुदायस्य सम्बन्धिनामचां मध्ये प्रथमत उच्चार्यमाणो वृद्धिसंज्ञक इत्यर्थः । अचामिति जातौ बहुवचनमिति । तेन द्वयोरपि भवतीति भावः । एकस्यापि व्यपदेशिवद्भावाद् भवति । शालीय इति । अत्र समुदायस्य हलादित्वेऽप्यजपेक्षया प्रथमोऽच् वृद्धिरिति संज्ञा भवति । ननु च निर्द्धारणस्य तुल्यजातीयविषयत्वान्निर्द्धार्यमाण आदिरप्यजेव प्रतीयते, न वा आकारोऽच्; अक्षरसमाम्नायेऽनुपदेशात् । कथं तर्हि सोमपं ब्राह्मणकुलमिति अच्कार्यं ह्रस्वत्वं भवति; सवर्कणग्रहणात्, न त्वच्त्वात् । इहापि तर्हि सवर्णग्रहणाभावात्प्रतीयते । अस्तु, तथाप्रतीयमान एव सवर्णं ग्रहीष्यति यथाज्ग्रहणे मघ्यवर्तीकारादिः । किञ्च-अचामिति निर्द्धारणाअश्रये तावदकारस्योच्चारितत्वाद् आकारोऽपि प्रतीयते । तेन निर्द्धार्यमाणस्याप्याकारादेस्तथाभूतमेवाच्त्वं प्रतीयत इति यत्किञ्चिदेतच्चोद्यम् । वा नामधेयस्येति । नामधेयशब्दः साङ्केतिकेषु रुढः । देवदतीया इति । काश्यादिषु देशवाची देवदतशब्दः पठ।ल्ते । 'एङ् प्राचां देशे' इति वृद्धसंज्ञकः काश्यादिभिः साहचर्यादित्यदेशवाचिनश्च्छ एव भवति । वाहीकग्रामवाचिनो।षपि देवदकतशब्दसर्यानादित्वेनासाङ्केतिकत्वाद् अप्राचां देशवाचित्वाच्च वृद्धसंथज्ञाया अभावात् काश्यादिलक्षणौ ठञ्ञिठौ न भवतः । गोत्रान्तादित्यादि । गोत्रशब्देन गोत्रप्रत्ययान्तं गृह्यते, तदन्तादसमस्तवत् केवलात् गोत्रान्ताद्यः प्रत्ययो भवति स एव तदन्तादपि भवतीत्यर्थः । घृतरौढैइया इति । रूढऋस्यापत्यम् 'अत इञ्' शौषिकेष्वर्थेष्विञश्चेत्यणः ङ द्व्यचः प्राच्यभरतेषु' इति निषेधाद् 'वृद्धाच्छः' । एवं वृद्धाम्भीयाः-अम्भसोऽपत्यम् शम्भूयोऽम्भसोः सलोपश्च' इति बाह्वादिषु पाठादिञ्, सलोपश्च । ओदनपाणिनीया इति । पणिनोऽपत्यमित्यण् 'गाथिविदथि' इति प्रकृतिभावात् 'टेः'चेति टिलोपाभावः, पाणिनस्यापत्यं पणिनो युवेति इञ्, तस्य छात्रा इति विवक्षिते 'यूनि लुग्' इति इञो लुकि कृतेऽपि प्रत्ययलक्षणेन 'इञश्च' इत्यण् प्राप्तो गोत्राधिकारान्न भवति । 'कण्वादिभ्यो गोत्रे ' इत्यत्र तावत् पारिभाषिकं गोत्रं गृह्यते तदेव 'इतश्च' इत्यत्राप्यनुवर्तते, तेन यूनीञ् न भवति । कश्यपशब्दो बिदादिः, कतशब्दो गर्गादिः, जिह्वाचपलो हरितभक्षश्च कात्यस्ततोऽणेन भवति । कः पुनरत्र प्रत्ययातिदेशप्रस्तावः, यावता शेषाधिकारे प्राग्दीव्यतोऽणेत्र चैतद्वक्तव्यम् ? सत्यम्; कैश्चितु गौत्रान्तस्य वृद्धसंज्ञा विहिता, एवमपि वृद्धाम्भीया इति सिद्धेः । वार्तिककारस्तु - 'वृद्धसंज्ञायां सत्यां पिङ्गलकाणवस्य छात्राः पैङ्गलकाण्वा इति 'वृद्धाच्छः' स्यात् । प्रत्ययातिदेशे तु 'कण्वादिभ्यो गोत्रे' इत्यण् लभ्यते' इति मन्यमानः पूर्ववाक्येन परमतमुपन्यस्यानेन वाक्येन निरस्यति स्म; तदेव पठितं वृत्तिकारेण ॥