1-1-73 वृद्धिः यस्य अचाम् आदिः तत् वृद्धम्
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
यस्य अचामादिः वृद्धिः, तत् वृद्धम्
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
यस्य शब्दस्य प्रथमः स्वरः वृद्धिसंज्ञकः अस्ति तस्य शब्दस्य 'वृद्धम्' इति संज्ञा भवति ।
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
A word whose first स्वर is वृद्धि is called 'वृद्ध'.
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
यस्य इति समुदाय उच्यते । अचां मध्ये यस्य वृद्धिसंज्ञक आदिभूतः, तच्छब्दरूपं वृद्धसंज्ञं भवति । अचाम् इति जातौ बहुवचनम् । शालीयः, मालीयः ; औपगवीयः, कापटवीयः । आदिः इति किम् ? सभासन्नयते भवः साभासन्नयनः । <!वा नामधेयस्य वृद्धसंज्ञा वक्तव्या!> - देवदत्तीयाः, दैवदत्ताः । <!गोत्रान्तादसमस्तवत्प्रत्ययो भवतीति वक्तव्यम्!> । घृतप्रधानो रौढिः घृतरौढिः, तस्य छात्रा घृतरौढीयाः ; ओदनप्रधानः पाणिनिः ओदनपाणिनिः, तस्य छात्रा ओदनपाणिनीयाः ; वृद्धाम्भीयाः ; वृद्धकाश्यपीयाः । <!जिह्वाकात्यहरितकात्यवर्जम्!> - जैह्वाकाताः , हारितकाताः ॥
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्॥
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । वृद्धिर्यस्याचामादिस्तद् वृद्धम् 1.1.73 इत्यतः एङ् प्राचां देशे 1.1.75 इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं प्रथमं सूत्रम् । यस्य शब्दस्य प्रथमः स्वरः 'वृद्धि'संज्ञकः अस्ति (इत्युक्ते, आकारः / ऐकारः / औकारः अस्ति), सः शब्दः 'वृद्धम्' इति संज्ञां प्राप्नोति - इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि -
आत्मन्, शाला, राजन्, पाणिनिः - एतेषां आदिस्वरः आकारः अस्ति अतः एते वृद्धसंज्ञकाः शब्दाः ।
ऐरावत, वैनतेय, कैलास, वैदिक - एतेषां आदिस्वरः ऐकारः अस्ति अतः एते अपि वृद्धसंज्ञकाः शब्दाः ।
औषधि, कौरव, शौनक, भौतिक - एतेषां आदिस्वरः औकारः अस्ति अतः एते अपि वृद्धसंज्ञकाः शब्दाः ।
'वृद्धम्' इति संज्ञा तद्धितप्रकरणे प्रयुज्यते । अस्याः संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । यथा, वृद्धसंज्ञकेभ्यः शब्देभ्यः वृद्धाच्छः 4.2.114 इत्यनेन सूत्रेण तद्धितसंज्ञकः छप्रत्ययः भवति । उदाहरणद्वयम् एतादृशम् —
शालायाः इदम् [तद्धितवृत्तिः]
→ शाला + छ ['शाला' इत्यस्य शब्दस्य आदिस्वरः आकारः अस्ति, अतः अस्य शब्दस्य वृद्धसंज्ञा भवति । अतः तस्येदम् 4.3.120 अस्मिन् अर्थे 'शालायाः' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा वृद्धात् छः इति छ-प्रत्ययः विधीयते । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]
→ शाला + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य 'ईय्'-आदेशः]
→ शाल् + ईय [यस्येति च 6.4.148 इति अवर्णलोपः]
→ शालीय
औपगवस्य इदम् [तद्धितवृत्तिः]
→ औपगव + छ ['औपगव' इत्यस्य शब्दस्य आदिस्वरः औकारः अस्ति, अतः अस्य शब्दस्य वृद्धसंज्ञा भवति । अतः तस्येदम् 4.3.120 अस्मिन् अर्थे 'औपगवस्य' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा वृद्धात् छः इति छ-प्रत्ययः विधीयते । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]
→ औपगव + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य 'ईय्'-आदेशः]
→ औपगव् + ईय [यस्येति च 6.4.148 इति अवर्णलोपः]
→ औपगवीय
'वृद्ध'संज्ञायाः प्रयोगः अष्टाध्याय्यां आहत्य चतुर्दशसु सूत्रेषु कृतः अस्ति -
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः 1.2.65
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4.1.113
वृद्धाट्ठक् सौवीरेषु बहुलम् 4.1.148
उदीचां वृद्धादगोत्रात् 4.1.157
प्राचामवृद्धात् फिन् बहुलम् 4.1.160
वृद्धस्य च पूजायाम् 4.1.166
वृद्धेत्कोसलाजादाञ्ञ्यङ् 4.1.171
वृद्धाच्छः 4.2.114
वृद्धात् प्राचाम् 4.2.120
अवृद्धादपि बहुवचनविषयात् 4.2.125
वृद्धादकेकान्तखोपधात् 4.2.141
नित्यं वृद्धशरादिभ्यः 4.3.144
वृद्धस्य च 5.3.62
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
वृद्धसंज्ञाविधानपक्षः —
देवदत्तस्य इदम् [तद्धितवृत्तिः]
→ देवदत्त + छ ['देवदत्त' इति नामवाचकशब्दः, अतः अस्य विकल्पेन वृद्धसंज्ञा भवति । वृद्धसंज्ञायां सत्याम् तस्येदम् 4.3.120 अस्मिन् अर्थे 'देवदत्तस्य' इति षष्ठीसमर्थात् औत्सर्गिके अण्-प्रत्यये प्राप्ते, तद्बाधित्वा वृद्धात् छः इति छ-प्रत्ययः विधीयते । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]
→ देवदत्त + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य 'ईय्'-आदेशः]
→ देवदत्त् + ईय [यस्येति च 6.4.148 इति अवर्णलोपः]
→ देवदत्तीय
वृद्धसंज्ञा-अविधानपक्षः —
देवदत्तस्य इदम् [तद्धितवृत्तिः]
→ देवदत्त + अण् ['देवदत्त' इति शब्दस्य वृद्धसंज्ञायाः अभावे तस्येदम् 4.3.120 अस्मिन् अर्थे 'देवदत्तस्य' इति षष्ठीसमर्थात् प्राग्दीव्यतोऽण् 4.1.83 इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]
→ दैवदत्त + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ दैवदत्त् + अ [यस्येति च 6.4.148 इति अवर्णलोपः]
→ दैवदत्त
एवमेव, 'यज्ञदत्तस्य इदम् = याज्ञदत्तम्, यज्ञदत्तीयम्' इति द्वे रूपे भवतः ।
जिह्वाकात्यस्य इदम् [तद्धितवृत्तिः]
→ जिह्वाकात्य + अण् ['जिह्वाकात्य' इति शब्दस्य वृद्धसंज्ञायाः अभावे तस्येदम् 4.3.120 अस्मिन् अर्थे 'जिह्वाकात्य' इति षष्ठीसमर्थात् प्राग्दीव्यतोऽण् 4.1.83 इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]
→ जैह्वाकात्य + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ जैह्वाकात्य् + अ [यस्येति च 6.4.148 इति अवर्णलोपः]
→ जैह्वाकात् अ ['जिह्वाकात्य' शब्दस्य यकारः यञ्-प्रत्ययस्य यकारः अस्ति, अतः आपत्यस्य च तद्धितेऽनाति 6.4.151 इत्यनेन सः लुप्यते ।]
→ जैह्वाकात
हरितकात्यस्य इदम् [तद्धितवृत्तिः]
→ हरितकात्य + अण् ['जिह्वाकात्य' इति शब्दस्य वृद्धसंज्ञायाः अभावे तस्येदम् 4.3.120 अस्मिन् अर्थे 'हरितकात्य' इति षष्ठीसमर्थात् प्राग्दीव्यतोऽण् 4.1.83 इति औत्सर्गिकः अण्-प्रत्ययः भवति । ततः कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक् च भवति ।]
→ हारितकात्य + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ हारितकात्य् + अ [यस्येति च 6.4.148 इति अवर्णलोपः]
→ हारितकात् अ ['हरितकात्य' शब्दस्य यकारः यञ्-प्रत्ययस्य यकारः अस्ति, अतः आपत्यस्य च तद्धितेऽनाति 6.4.151 इत्यनेन सः लुप्यते ।]
→ हारितकात
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
वृद्धिर्यस्याचामादिस्तद् वृद्धम् - वृद्धिर्यस्य । अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धत्वं सिध्यति । व्यपदेशिवत्त्वेन ज्ञाशब्दस्यापि वृद्धत्वम् ।
index: 1.1.73 sutra: वृद्धिर्यस्याचामादिस्तद् वृद्धम्
समुदायस्यैवाचामादिः सम्भवतीति स एव यस्येत्यनेनोच्यत इत्याह - यस्येति समुदाय उच्यत इति । संज्ञिनिर्देशार्थं चेदम्; अन्यथा तच्छब्देन किं परामृश्यते, तदित्यस्यानुपादाने वृद्धेरेव सा वृद्धसंज्ञा स्यात् । अचां मध्य इत्यादि । अत्र यस्येत्यस्याचामित्यनेन सम्बन्धः, आदिश्च निर्धार्यते, वृद्धिर्विधेयो धर्मः । आदिशब्दश्चोपक्रमवचनः-उपक्रम्यत इत्युपक्रमः, प्रथम उच्चार्यत इत्यर्थः । यस्य समुदायस्य सम्बन्धिनामचां मध्ये प्रथमत उच्चार्यमाणो वृद्धिसंज्ञक इत्यर्थः । अचामिति जातौ बहुवचनमिति । तेन द्वयोरपि भवतीति भावः । एकस्यापि व्यपदेशिवद्भावाद् भवति । शालीय इति । अत्र समुदायस्य हलादित्वेऽप्यजपेक्षया प्रथमोऽच् वृद्धिरिति संज्ञा भवति । ननु च निर्द्धारणस्य तुल्यजातीयविषयत्वान्निर्द्धार्यमाण आदिरप्यजेव प्रतीयते, न वा आकारोऽच्; अक्षरसमाम्नायेऽनुपदेशात् । कथं तर्हि सोमपं ब्राह्मणकुलमिति अच्कार्यं ह्रस्वत्वं भवति; सवर्कणग्रहणात्, न त्वच्त्वात् । इहापि तर्हि सवर्णग्रहणाभावात्प्रतीयते । अस्तु, तथाप्रतीयमान एव सवर्णं ग्रहीष्यति यथाज्ग्रहणे मघ्यवर्तीकारादिः । किञ्च-अचामिति निर्द्धारणाअश्रये तावदकारस्योच्चारितत्वाद् आकारोऽपि प्रतीयते । तेन निर्द्धार्यमाणस्याप्याकारादेस्तथाभूतमेवाच्त्वं प्रतीयत इति यत्किञ्चिदेतच्चोद्यम् । वा नामधेयस्येति । नामधेयशब्दः साङ्केतिकेषु रुढः । देवदतीया इति । काश्यादिषु देशवाची देवदतशब्दः पठ।ल्ते । 'एङ् प्राचां देशे' इति वृद्धसंज्ञकः काश्यादिभिः साहचर्यादित्यदेशवाचिनश्च्छ एव भवति । वाहीकग्रामवाचिनो।षपि देवदकतशब्दसर्यानादित्वेनासाङ्केतिकत्वाद् अप्राचां देशवाचित्वाच्च वृद्धसंथज्ञाया अभावात् काश्यादिलक्षणौ ठञ्ञिठौ न भवतः । गोत्रान्तादित्यादि । गोत्रशब्देन गोत्रप्रत्ययान्तं गृह्यते, तदन्तादसमस्तवत् केवलात् गोत्रान्ताद्यः प्रत्ययो भवति स एव तदन्तादपि भवतीत्यर्थः । घृतरौढैइया इति । रूढऋस्यापत्यम् 'अत इञ्' शौषिकेष्वर्थेष्विञश्चेत्यणः ङ द्व्यचः प्राच्यभरतेषु' इति निषेधाद् 'वृद्धाच्छः' । एवं वृद्धाम्भीयाः-अम्भसोऽपत्यम् शम्भूयोऽम्भसोः सलोपश्च' इति बाह्वादिषु पाठादिञ्, सलोपश्च । ओदनपाणिनीया इति । पणिनोऽपत्यमित्यण् 'गाथिविदथि' इति प्रकृतिभावात् 'टेः'चेति टिलोपाभावः, पाणिनस्यापत्यं पणिनो युवेति इञ्, तस्य छात्रा इति विवक्षिते 'यूनि लुग्' इति इञो लुकि कृतेऽपि प्रत्ययलक्षणेन 'इञश्च' इत्यण् प्राप्तो गोत्राधिकारान्न भवति । 'कण्वादिभ्यो गोत्रे ' इत्यत्र तावत् पारिभाषिकं गोत्रं गृह्यते तदेव 'इतश्च' इत्यत्राप्यनुवर्तते, तेन यूनीञ् न भवति । कश्यपशब्दो बिदादिः, कतशब्दो गर्गादिः, जिह्वाचपलो हरितभक्षश्च कात्यस्ततोऽणेन भवति । कः पुनरत्र प्रत्ययातिदेशप्रस्तावः, यावता शेषाधिकारे प्राग्दीव्यतोऽणेत्र चैतद्वक्तव्यम् ? सत्यम्; कैश्चितु गौत्रान्तस्य वृद्धसंज्ञा विहिता, एवमपि वृद्धाम्भीया इति सिद्धेः । वार्तिककारस्तु - 'वृद्धसंज्ञायां सत्यां पिङ्गलकाणवस्य छात्राः पैङ्गलकाण्वा इति 'वृद्धाच्छः' स्यात् । प्रत्ययातिदेशे तु 'कण्वादिभ्यो गोत्रे' इत्यण् लभ्यते' इति मन्यमानः पूर्ववाक्येन परमतमुपन्यस्यानेन वाक्येन निरस्यति स्म; तदेव पठितं वृत्तिकारेण ॥