7-3-101 अतः दीर्घः यञि सार्वधातुके
index: 7.3.101 sutra: अतो दीर्घो यञि
अतः अङ्गस्य सार्वधातुके यञि दीर्घः
index: 7.3.101 sutra: अतो दीर्घो यञि
यञादि-सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।
index: 7.3.101 sutra: अतो दीर्घो यञि
The last letter of an अदन्त अङ्ग becomes दीर्घ when followed by a यञादि सार्वधातुक प्रत्यय.
index: 7.3.101 sutra: अतो दीर्घो यञि
अकारान्तस्य अङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः। पचामि, पचावः, पचामः। पक्ष्यामि, पक्ष्यावः, पक्ष्यामः। अतः इति किम्? चिनुवः। चिनुमः। यञि इति किम्? पचतः। पचथः। सार्वधातुक इत्येव, अङ्गना। केशवः। केचिदत्र तिङि इत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधातुकदीर्घो न भवति।
index: 7.3.101 sutra: अतो दीर्घो यञि
अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । युयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । युष्मद्युपपदे <{SK2162}> इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥
index: 7.3.101 sutra: अतो दीर्घो यञि
अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥
index: 7.3.101 sutra: अतो दीर्घो यञि
तिङ्शित् सार्वधातुकम् 3.4.113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतादृशस्य सार्वधातुकप्रत्ययस्य प्रथमवर्णः यदि य् / व् / र् / ल् / ञ् / म् / ङ् / ण् / न् / झ् / भ् अस्ति, तर्हि अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।
यथा - पठ् धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धौ 'पठ् + शप् + मिप्' इत्यत्र 'मिप्' अयम् मकारादि सार्वधातुकप्रत्ययः अस्ति । अतः अस्य उपस्थितौ अस्य प्रत्ययस्य यद् अङगम् - 'पठ् + शप्' ( = पठ् + अ) तस्य अन्तिमवर्णस्य दीर्घादेशः भवति । अतः 'पठामि' इति अन्तिमरूपम् जायते । तथैव पठावः, पठामः, अपठाव, अपठाम, पठिष्यामि आदिषु रूपेषु अपि दीर्घः अनेन सूत्रेण विधीयते ।
index: 7.3.101 sutra: अतो दीर्घो यञि
अतो दीर्घो यञि - उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भव-मि इति स्थिते -अतो दीर्घो यञि ।अङ्गस्ये॑त्यधिकृतमता विशेष्यते । तदन्तविधिः । 'तुरुस्तुशम्यम' इत्यतः सार्वधातुक इत्यनुवृत्तं यञा विशेष्यते । तदादिविधिः । तदाह — अदन्तस्येत्यादिना । भवामीति । न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाऽङ्गं , न तु भवेति विकरणान्तमिति वाच्यं,यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग॑मित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावः भवाम इति । लस्य वसि मसि च शपि गुणेऽवादेशे अतोदीर्घे रुत्वे विसर्गे च रूपे । 'न विभक्ता' विति सस्य नेत्त्वम् । अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह — स भवतीत्यादि ।अथ प्रहासे चे॑ति सूत्रस्योदाहरति — एहीति । सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् । भो जामातः ! एहि = आगच्छ, 'ओदनं भोक्ष्ये' इति त्वं मन्यसे, नैतद्युक्तमित्यर्थः । कुतैत्यत आह — भुक्तः सोऽतिथिभिरिति । स ओदनोऽतिथिभिर्भिक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः । मन्येतस्तु मध्यमपुरुषे प्राप्ते उत्तमः पुरुषः । #एतम् एत चेति । हे जामातरौ ! आगच्छतम्, 'ओदनं भोक्ष्यावह#ए' इति मन्येथे इति, भो जामातरः ! 'ओदनं भोक्ष्यामहे' इति मन्यध्वे इति चार्थः । अत्रोभयत्रापि भुजेरुत्तमे प्राप्ते मध्यमः । मन्यतेस्तु मध्यमे प्राप्ते उत्तमः, द्वित्वबहुत्वयोरेकवचनं व्याचष्टे — मन्यस इत्यादिना । अनुवर्तत इति ।प्रहासे चेति सूत्रे॑ इति शेषः । एतु भवानिति । युष्मद्भवतोः पर्यायत्वाऽभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट्प्रक्रिया ।
index: 7.3.101 sutra: अतो दीर्घो यञि
केचिदत्र तिङ्त्यिनुवर्तयन्तीति ।'भूसुवोस्तिङ्' इत्यितः । भववानिति । भवतेः क्वसुः, तस्य'च्छन्दस्युभयथा' इति सार्वधातुकत्वाच्छप्,'लिटि धातो' इत्यत्र धातुग्रहणाच्छबन्तस्य द्विर्वचनाभावः । ये तु'सार्वधातुके' इत्येवानुवर्तयन्ति, तेषां छान्दसत्वाद्दीर्घाभावः । अथ प्रकृतोऽडागम एव कस्मान्न विधीयते - ठतो यञिऽ इति, अकारान्तादङ्गादुतरस्य यञादेस्तिङेऽडागमो भवति, पच अवस्, सवर्णदीर्गत्वे पचाव इति सिद्धण्, विधानसामर्थ्याच्च ठतो गुणेऽ इति पररूपत्वं न भविष्यति ? नैवं शक्यम्; इह ह्यधुक्षावहि, अधुक्षामहीति'क्सस्याचि' इति लोपः प्रसज्येत । इह चातिजराभ्यामिति जरस्भावः । एवमपि दीर्घग्रहणमनर्थकम्, आदित्याकार एव विधेयः ? इह तर्हि प्रयोजनम् - अपाक्षी रोदनं देव दतः । ननु पचामि भोरित्यत्रापि ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः प्राप्नोति ? स मा भूद्दीर्घ एव यथा स्यादिति दीर्घग्रहणम् । अत इति तपरकरणमुतरार्थम्,'बहुवचने झल्येत्' इत्येत्वं खट्वाभिरित्यत्र मा भूत् ॥