8-2-78 उपाधायां च पदस्य पूर्वत्र असिद्धम् धातोः र्वोः उपाधायाः दीर्घः इकः हलि
index: 8.2.78 sutra: उपधायां च
धातोः उपधयोः हल्परयोः र्वोः उपधायाः इकः दीर्घः
index: 8.2.78 sutra: उपधायां च
धातोः उपधाभूतौ हल्परौ यौ रेफवकारौ, ताभ्याम् पूर्वस्य इक्-वर्णस्य दीर्घादेशः भवति ।
index: 8.2.78 sutra: उपधायां च
When a धातु has (1) a हल्-letter at the end (2) a रेफ / वकार in the second-last position, and (3) an इक् letter in the third-last position, then the इक् letter undergoes a दीर्घादेश.
index: 8.2.78 sutra: उपधायां च
हलि इति अनुवर्तते। धातोः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इको दीर्घो भवति हुर्च्छा हूर्च्छिता। मुर्च्छा मूर्छिता। उर्वी ऊर्विता। धुर्वी धूर्विता। हलि इत्येव, चिरि, जिरि चिरिणोति। जिरिणोति। इह कस्मान् न भवति, री गतौ रिर्यतुः, रिर्युः, वी गत्यादिषु विव्यतुः विव्युः इति? यणादेशस्य स्थानिवत्त्वातसिद्धत्वाच् च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः। चतुर्यिता इत्यत्रापि बहिरङ्गलक्षणत्वाततो लोपस्य धातोः उपधाभूतो रेफो न भवति। प्रतिदीव्ना इत्यत्र तु हलि च 8.2.77 इति दीर्घत्वम्, दीर्घविधौ लोपाजादेशस्य स्थानिवद् भावप्रतिषेधात्। असिद्धं बहिरङ्गमन्तरङ्गे इत्येतत् तु नाश्रयितव्यम्। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि इति जिव्रिः, कर्योः, गिर्योः इत्येवमादिषु दीर्घो न भवति।
index: 8.2.78 sutra: उपधायां च
धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । उर्दांचक्रे ।{$ {!21 कुर्द!} {!22 खुर्द!} {!23 गुर्द!} {!24 गुद!} क्रीडायामेव$} । कूर्दते । चुकूर्दे । गूर्दते । गोदते । जुगुदे ।{$ {!25 षूद!} क्षरणे$} । सूदते । सुषूदे ॥ - सेक्, सृप, सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥ 1 ॥ दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि, ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् ।{$ {!26 ह्राद!} अव्यक्ते शब्दे$} । ह्रादते । जह्रादे ।{$ {!27 ह्लादी!} सुखे च$} । चादव्यक्ते शब्दे । ह्लादते ।{$ {!28 स्वाद!} आस्वादने $}। स्वादते ।{$ {!29 पर्द!} कुत्सिते शब्दे$} । गुदरवे इत्यर्थः । पर्दते ।{$ {!30 यती!} प्रयत्ने$} । यतते । येते ।{$ {!31 युतृ!} {!32 जुतृ!} भासने$} । योतते । युयुते । जोतते । जुजुते ।{$ {!33 विथृ!} {!34 वेथृ!} याचने$} । विविथे । विवेथे ।{$ {!35 श्रथि!} शैथिल्ये$} । श्रन्थते ।{$ {!36 ग्रथि!} कौटिल्ये$} । ग्रन्थते ।{$ {!37 कत्थ!} श्लाघायाम्$} । कत्थते । एधादयोऽनुदात्तेतो गताः ॥ अथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥{$ {!38 अत!} सातत्यगमने$} । अतति । अत आदेः <{SK2248}> आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥
index: 8.2.78 sutra: उपधायां च
यदि धातोः -
1) अन्तिमवर्णः हल्-वर्णः अस्ति
2) उपधावर्णः रेफः / वकारः वा अस्ति
3) तस्मात् रेफ/वकारात् पूर्वम् यदि इक्-वर्णः अस्ति,
तर्हि तस्य इक्-वर्णस्य दीर्घादेशः भवति । अत्र किमपि अन्यत् निमित्तं नापेक्षते ।
यथा -
कुर्द् + लट् [वर्त्तमाने लट् 3.2.123 इति लट्]
→ कुर्द् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ कुर्द् + शप् + तिप् [कर्त्तरि शप् 3.1.68 इति शप्]
→ कुर्द् + अ + ति [इत्संज्ञालोपः]
→ कूर्द् + अ + ति [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य उपधायां च 8.2.78 इति दीर्घादेशः भवति।]
→ कूर्दति ।
उर्व् + लट् [वर्त्तमाने लट् 3.2.123 इति लट्]
→ उर्व् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ उर्व् + शप् + तिप् [कर्त्तरि शप् 3.1.68 इति शप्]
→ उर्व् + अ + ति [इत्संज्ञालोपः]
→ ऊर्व् + अ + ति [अत्र धातोः उपधायाम् रेफः अस्ति, तस्मात् परः हल्-वर्णः च अस्ति । अतः अस्य रेफस्य उपधायां विद्यमानस्य उकारस्य उपधायां च 8.2.78 इति दीर्घादेशः भवति।]
→ ऊर्वति ।
ज्ञातव्यम् -
अस्मिन् सूत्रे प्रयुक्तः 'उपधायाम्' अयम् शब्दः वस्तुतः षष्ठीद्विवचनस्य निर्देशं करोतीति काशिकायाः न्यासे उक्तमस्ति ( 'उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्' इति न्यासः) । बालमनोरमाकारः अपि एतदेव वदति - 'उपधयोः इत्यर्थे उपधायाम् इति आर्षम्' । अतः अत्र 'उपधयोः' इति परिवर्तनं कृतमस्ति । 'उपधाभूतौ' इति तस्य अर्थः ।
यद्यपि अस्मिन् सूत्रे 'रेफवकारौ' इति उक्तमस्ति, तथापि केवलं रेफस्यैव उदाहरणानि दृश्यन्ते, उपधा-वकारस्य उदाहरणानि न लभन्ते, यतः लोपो व्योर्वलि 6.1.66 इत्यनेन वकारस्य वल्-वर्णे परे लोपः जायते ।
री (गतिरेषणयोः) अयम् क्र्यादिगणस्य धातुः । अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धौ अस्य सूत्रस्य प्रसक्तिः अस्तीति भासते, परन्तु तादृशं नास्ति । एतत् विस्तारेण ज्ञातुमस्य रूपस्य सिद्धिं पश्यामः -
री + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ री री लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ रि री लिट् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]
→ रि री + तस् [तिप्तस्.. 3.4.78 इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्]
→ रि री + अतुस् [परस्मैपदानां... 3.4.82 इति तस्-प्रत्ययस्य अतुस्-आदेशः]
→ रिर् य् + अतुस् [एरनेकाचोऽसंयोगपूर्वस्य 6.4.82 इति इकारस्य यणादेशः यकारः]
अत्र अङ्गस्य उपधाभूतः रेफः अस्ति, तस्मात् परः यकारः (हल्-वर्णः) अस्ति, तथा रेफात् पूर्वः इक्-वर्णः (इकारः) अस्ति । अस्याम् स्थितौ वर्तमानसूत्रस्य प्रसक्तिः भवेत् इति भासते, परन्तु अत्र वर्तमानसूत्रम् न विधीयते । तस्य कारणमेतत् - अत्र इकारात् निर्मितः यकारः दीर्घस्य अपेक्षया 'बहिरङ्गम्' कार्यमस्ति, यतः तत् 'अतुस्' इति प्रत्ययनिर्मितमस्ति । <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> अनया परिभाषया अयं यकारादेशः दीर्घादेशार्थमसिद्धः अस्ति । अतः अत्र दीर्घादेशे कर्तव्ये इकारः एव दृश्यते, अतः दीर्घादेशस्यापि प्रसक्तिः नास्ति । अतः केवलं वर्णमेलनं कृत्वा 'रिर्यतुः' इति रूपं सिद्ध्यति ।
विशेषः - अस्मिन् सूत्रे 'हलि' इति अनुवर्त्तते । परन्तु सर्वासु व्याख्यासु अस्य 'हल्पर' इति परिवर्तनं कृत्वा 'र्वोः' इत्यस्य विशेषणरूपेण अस्य प्रयोगः कृतः दृश्यते । अतः अत्र 'सम्पूर्णसूत्रे' अपि 'हलि' इत्यस्य स्थाने 'हल्परयोः' इति प्रयोगः स्थापितः अस्ति ।
index: 8.2.78 sutra: उपधायां च
उपधायां च - उपधायां च । सिपि धातोरिति, 'र्वोरुपाधाया' इत्यतो र्वोरिक इति,हलि चे॑त्यतो हलीति चानुवर्तते ।उपधयो॑रित्यर्थे उपधायामित्यार्षम् । तदाह — धातोरित्यादि । ऊर्दत इति । अत्र धातोः रेफवान्तत्वाऽभावात् 'र्वोरुपधायाः' इत्यस्यहलि चे॑त्यस्य चाऽप्राप्तौउपाधायां चे॑त्यारम्भः । धातोरित्यभावे पदाधिकारस्थत्वात्पदस्य उपधाभूतयोरित्यर्थः स्यात् । ततश्च क्विबन्ते ऊर्दित्यत्रैव स्यात्, ऊर्दत इत्यादौ न स्यात् । रेफवकारयोः किम् । पुष्प्यति । हल्परयोः किम् । चिरिणोति । इकः किं । नर्दति । ऊर्दांचक्र इति । इजादित्वादाम् ।कृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगः । कुर्देति । गुदेत्यपि पृथग्धातुः ।क्रीडायामेवे॑त्यर्थनिर्देशः । एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति । कूर्दत इति ।उपधायां चे॑ति दीर्घः । चुकूर्द इति ।कुहोश्चु॑रिति चुत्वम् । खूर्दत इति ।उपधायां चे॑ति दीर्घः । एवं गूर्दते इति । गोदत इति । शपि लघूपधगुणः । जुगुद इति ।असंयोगा॑दिति कित्त्वान्न गुणः । षूदेति । क्षरणं — प्ररुआवणम् । सूदत इति । प्ररुआवतीत्यर्थः ।धात्वादे॑रिति षस्य सः । अलघूपधत्वान् गुणः । सुषूद इति ।धात्वादे॑रिति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात्षत्वम् । यदि धातुपाठे सकारस्यैव पाठस्तर्हि इहादेशसकात्वाऽभावात् षत्वं न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात्षत्वं सूपपादमिति भावः । ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपेदेशान् पठति — सेगिति श्लोकेन ।दन्त्याजन्तषादय एकाचः षोपदेशाः स्यु॑रित्यन्वयः । दन्त्यश्च अच्च दन्त्याचौ, तौ अन्तौ = अव्यवहितपरौ यस्य स दन्त्याऽजन्तः, तथाविधः षः = षकार आदिर्येषां ते — दन्त्याजन्तषादयः । दन्त्यपरकोऽच्परकश्च यः षकारस्तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिनोपदिष्टाः प्रत्येतव्या इत्यर्थः । 'सादय' इति पाठेऽप्येवमेव व्याख्येयम् ।अज्दन्त्यपराः षादयः षोपदेशाः॑ इति भाष्यम् । षूद क्षरणे इत्यादयोऽच्परकषोपदेशाः ।ष्ठा गतिनिवृत्ता॑वित्यादयस्तु दन्त्यपरकषोपदेशाः । दन्त्याजन्तेति किम् । स्कुदि आप्रवणे । चुस्कुन्दे । अत्र सकारो न दन्त्यपरको, नाप्यच्परकः । एकाचः किम् । सोसूत्र्यते ।सूत्र वेष्टने॑, चुरादिरजन्तोऽनेकाच् । यद्यप्येकाचेति भाष्ये न दृश्यते, तथापि यङ्विधौ सोसूच्यत इति भाष्यं तत्र मानमिति बोध्यम् । एवं च 'साध-संसिद्धौ' इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननुसेकृ गतौ॑, 'सृप्लृ गतौ' ,सृ गतौ॑, 'सृज विसर्गे' एते चत्वारोऽच्परकसादयः । स्तृञ् आच्छादने॑ ऋदन्तः श्नुविकरणः, ।स्तृञ् आच्छादने ऋदन्तः श्नविकरणः, स्त्यै शब्दसङ्घातयोः॑ । एते त्रयो दन्त्यपरकसादयः । एषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्वं विशेषणमाह - सेक् सृप् सृ स्तृ सृज् स्तृम्त्यान्ये इति । स्त्यै धातोः कृतात्वस्य निर्द्देशः श्लोके समावेशार्थः, स्त्यै इत्यैकारान्तस्य निर्देशे 'स्त्यार्यन्य' इत्येकस्याक्षरस्याधिक्यापत्तेः । नन्वेवमपि ष्वष्क् गतौ, ञिष्विदा गात्रप्ररुआवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिङीषद्धसने — इत्येतेषु सकारस्य दन्त्यपरकत्वाऽभावादच्परकत्वाऽभावाच्च षोपदेशेष्वसङ्ग्रह स्यादित्यव्याप्तिमाशङ्क्य तानपि संङ्गृह्णाति — ष्वक् स्विद् स्वद् स्वप् स्मिङ इति ।अपी॑ति शेष- । ननुस्वृ शब्दोपतापयो॑रित्यादीनामपि दन्त्यवकारपरकत्वात्षोपदेशत्वं स्यादित्यत आह — दन्त्यः केवलदन्त्य इति । कुत इत्यत आह — ष्वष्कादीनांमिति । अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः । यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिनुष्वष्कतीनां सत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भावः । हादेति । रेफवानयम् । अव्यक्तशब्दः - अमनुष्यवाक ।जहाद इति । अभ्यासस्य ह्रस्वः । चुत्वम् । ह्लादीति । लकारवानयम् ।स्वीदितो निष्ठाया॑मितीण्निषेधार्थमीत्वम् । स्वादेति केवलदन्त्यपरकत्वाऽभावान्नायं षोपदेशः । असिस्वदत् । पदेति । गुदरव इत्यर्थः । यतीति । ईदित्त्वमिण्निषेधार्थम् । येते इति । 'अत एकहल्मध्ये' इत्येत्वाभ्यासलोपौ । युतृ जुतृ इति । ऋदित्त्वम्नाग्लोपिशास्वृदिता॑मित्याद्यर्थम् । योतत इति । शपि लघूपधगुणः । युयुत इति ।असंयोगा॑दिति कित्त्वान्न गुणः । विथृ वेथृ इति । द्वितीयान्तविमौ । ननु 'विथृ' इत्येवास्तु, लघूपधगुणे सति घेथत इत्यस्याऽविशिष्टत्वादित्यत आह — विविते विवेथे इति । वेथृधातोर्विवेथे इति रूपम् । विथृधातोस्तु असंयोगादिति कित्त्वाद्गुणाऽभावे विविथ इति रूपमिति भावपः । श्रथीति । द्वितीयान्तः । शैथिल्यं — रुआंसनम् । श्रन्थते इति । इदित्त्वान्नुम् । ग्रथीति । द्वितीयान्तः । काटिल्यं — वक्रीभवनम् । ग्रन्थत इति । इदित्त्वान्नुम् । कत्थेति । अविद्यमानगुणज्ञापनं श्लाघा । अथाष्टातिंरशदिति । अष्टौ च तिंरशदिति द्वन्द्वः । अष्टाधिका तिंरशदिति वा ।द्व्यष्टनः सङ्खाया॑मित्यात्वम् ।अष्ट तिंरश॑दिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति । अनुदात्तस्वरितङ्ञित्त्वाऽभावात्शेषात्कर्तरी॑ति परस्मैपदिन एवेति भाव- । अतेति । सातत्यगमनं — संततगमनम् । लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह — अत आदेरिति ।इति दीर्घ॑इति शेषः । तथा च अभ्यासाऽकारस्य दीर्गे सति सवर्णदीर्घः । तदाह-आतेति । अकारस्य हल्मध्यस्थत्वऽभावादेत्वाभ्यासलोपौ न । लुङिति । अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे 'अस्तिसिचोऽपृक्त' इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः ।
index: 8.2.78 sutra: उपधायां च
र्ठ्वोरुपधायाःऽ इत्यादि सर्वमनुवर्तते । इदमुपधाग्रहणं र्वोर्विशेषणम् । षष्ठीद्विचनस्य तु स्थाने सप्तम्येकवचनम् । प्रकृतमुपधाग्रहणमिको विशेषणम्, तच्च र्वपेक्षया पूर्वत्वं प्रतिपादयति, तेन वृत्तिकारोपदर्शितः सूत्रार्थो भवति । हूर्च्छितेत्यादि ।'हुर्छा कौटिल्ये' ,'मुर्छा मोहसमुछराययोः' , अचो रहाभ्याम्ऽ इति द्विर्वचनस्यासिद्धत्वाद्रेफस्योपधात्वे सति पूर्ववद्दीर्घत्वम् ।'चिरिजिरी हिंसार्थौ' । इह रिर्यतुः, विव्यतुरिति रि गतौऽ,'वी गत्यादिषु' , लिट्, अतुस्, द्विर्वचने ठेरनेकाचःऽ इति यणादेशः । अत्राभ्यासेकारस्य दीर्घप्रसङ्गः, ततश्च तस्यासिद्धत्वाद् ह्रस्वो न स्यात्, तत्राह - रियेतुरित्यादि । यणादेशस्य स्थानिवद्भावादिति । न च दीर्घविधौ स्थानिवद्भावप्रतिषेधः; अलोपाजादेशत्वात् । एवमपि'पूर्वत्रासिद्धे न स्थानिवत्' इत्याशङ्क्य परिहारान्तरमाह - असिद्धत्वात्वेति । अङ्गाधिकारे विधानात् प्रत्ययाश्रयत्वाद्यणो बहिरङ्गत्वम्, दीर्घस्य तु तदनपेक्षत्वादन्तरङ्गत्वम् । इह चतुर्यितेः क्यजन्तातृच्, इट्, अतो लोपे कृते'क्यस्य विभाषा' इति यदाऽयं लोपो न भवति, तदा धातोरुपधाभूतो रेफो हल्परश्चेति दीर्घप्रसङ्गः ? इत्याशङ्कायामाह - चतुर्यितेत्यत्रापीति । अत्राप्यन्तरङ्गत्वबहिरङ्गत्वे पूर्ववत् । इह प्रतिपूर्वाद्दिवेः'कनिन्युवृषितक्षि' इति कनिन्प्रत्ययान्तातृतीयैकवचने ठल्लोपोऽनःऽ इत्यकारस्य लोपे प्रतिदीव्नेति दीर्घत्वमिष्यते, तन्न प्राप्नोति; वकारस्य धातुं प्रत्यनुपधात्वादित्यत आह - प्रतिदीव्नेत्यत्रेति । कथं पुनः'हलि च' इति दीर्घत्वम्, यावताल्लोपस्य स्थानिवद्भावे सति हल्परो वकारो न भवति ? इत्यत आह - दीर्घविधाविति । ननु मा भूत्स्थानिवद्भावः, विभक्त्याश्रयत्वेनाल्लोपो बहिरङ्गः, तस्यासिद्धत्वाद्धल्परो न भवति ? इत्यत आह - असिद्धं बहिरङ्गमन्तरङ्ग इत्येतत्विति । अनाश्रयणं त्वस्याः परिभाषया अनित्यत्वात् ।अनित्यत्वं च'नलोपः सुप्स्वर' इतियत्र तुग्विधिग्रहणेन ज्ञापितम् । इह जीर्यतेः क्रिन् रश्च वः - जिव्रिः, कृगृभ्यां किप्रत्ययः - किरिः, गिरिः, ताभ्यामोस्, यणादेशः - किर्योः, गिर्यो रत्र'हलि च' इति दीर्घत्वं प्राप्नोति ? तत्राह - उणादयोऽप्युत्पन्नानीति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे कंसग्रहणेन ज्ञापितम् - क्वचिद् व्युत्पत्तिकार्यं भवत्येव, यथा - प्रतिदीव्नेति । किर्योरित्यत्र यणो बहिरङ्गत्वमनाश्रित्ययं परिहार उक्तः ॥