4-1-95 अतः इञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
index: 4.1.95 sutra: अत इञ्
'तस्य अपत्यम्' (इति) अतः इञ् प्रत्ययः
index: 4.1.95 sutra: अत इञ्
'तस्यापत्यम्' अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः इञ्-प्रत्ययः भवति ।
index: 4.1.95 sutra: अत इञ्
To indicate the meaning of 'his/her offspring', an अदन्त word in the षष्ठी विभक्ति gets the 'इञ्' प्रत्यय.
index: 4.1.95 sutra: अत इञ्
तस्य अपत्यम् इत्येव। अकारान्तात् प्रातिपदिकातिञ् प्रत्ययो भवति। अणोऽपवादः। दक्षस्य अपत्यं दाक्षिः। तपरकरणं किम्? शुभंयाः, कीलालपाः इत्यतो मा भूत्। कथं प्रदीयतां दाशरथाय मैथिलि? शेषविवक्षया भविष्यति।
index: 4.1.95 sutra: अत इञ्
अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ॥
index: 4.1.95 sutra: अत इञ्
अपत्येऽर्थे। दाक्षिः॥
index: 4.1.95 sutra: अत इञ्
प्राग्दीव्यतः अण् 4.1.83 इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन तस्य अपत्यम् 4.1.92 अस्मिन् अर्थे अदन्त-प्रातिपदिकात् इञ्-प्रत्ययः भवति । यथा, दक्षस्य अपत्यम् पुमान् इत्यत्र -
दक्षस्य + इञ्
→ दक्ष + इञ् [सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक्]
→ दाक्ष + इ [तद्धितेष्वचामादेः 7.2.117 इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः]
→ दाक्ष् + इ [यस्येति च 6.4.148 इति अकारलोपः]
→ दाक्षि
एवमेव -
दशरथस्य अपत्यम् = दाशरथिः ।
गर्गस्य अपत्यम् = गार्गिः ।
सोमदत्तस्य अपत्यम् = सौमदत्तिः ।
अत्र एकम् वार्तिकम् ज्ञातव्यम् - <! सम्बन्धिशब्दानाम् च तत्सदृशात् प्रतिषेधः!> । इत्युक्ते, ये अदन्ताः शब्दाः 'सम्बन्धवाचकाः' सन्ति - यथा - मातुल, श्वशुर - आदयः - तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'श्वशुरस्य अपत्यम्' इत्यत्र राजश्वशुरात् यत् 4.1.137 इत्यनेन 'यत्' प्रत्ययं कृत्वा 'श्वशुर्य' इति रूपं सिद्ध्यति । परन्तु यदि 'श्वशुर' नाम कश्चन युवकः अस्ति, तर्हि तस्य अपत्यार्थम् वर्तमानसूत्रस्य प्रयोगं कृत्वा इञ्-प्रत्ययः एव भवति । यथा - श्वशुरनाम्नः युवकस्य अपत्यं पुमान् = श्वाशुरिः ।
ज्ञातव्यम् -
'इञ्' अस्मिन् प्रत्यये ञकारस्य प्रयोजनद्वयम् - तद्धितेष्वचामादेः 7.2.117 इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः भवति, तथा ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन समुदायस्य आदिस्वरः उदात्तः भवति ।
अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति, अतः ह्रस्व-अकारान्त-शब्दस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति ।
रामायणे सुन्दरकाण्डे 'प्रदीयताम् दाशरथाय मैथिली' इति वाक्यं बहुवारं दृश्यते । अत्र 'दाशरथ' इति शब्दः दशरथ-शब्दात् अण्-प्रत्यये कृते सिद्ध्यति । वस्तुतः तस्यापत्यम् 4.1.92 इत्यस्मिन् अर्थे दशरथ-शब्दात् अपत्यार्थे 'इञ्' प्रत्ययः भवति । तर्हि अत्र अण्-प्रत्ययः कथम् कृतः? अस्य स्पष्टीकरणम् काशिकायां दीयते - 'कथं प्रदीयतां दाशरथाय मैथिली? शेषविवक्षया भविष्यति' । इत्युक्ते, 'दाशरथ' इति शब्दः तस्येदम् 4.3.120 अस्मिन् अर्थे 'दशरथ' शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति ।
शिवादिभ्यः अण् 4.1.112 एतत् सूत्रम् वर्तमानसूत्रस्य अपवादरूपेण विधीयते । अनेन अपवादेन शिवादिगणे उपस्थितानां शब्दानामपत्यार्थे अण्-प्रत्ययः एव विधीयते, न अन्यत् ।
index: 4.1.95 sutra: अत इञ्
अत इञ् - अत इञ् । प्रातिपदिकादित्यधिकृतमता विशेष्यते, तदन्तविधिः । तदाह — अदन्तं यत्प्रातिपदिकमिति ।तस्यापत्य॑मित्यनुवृत्तंसमर्थानां प्रथमाद्वे॑ति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धं । सुबन्तात्द्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात्षष्ठएव विवक्षिता । तथा च षष्ठन्तात्प्रातिपदिकादिति लभ्यते । यद्यपि प्रातिपदिकं न षष्ठन्तं, प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमुदायस्यैव लाभात् । तथापि प्रातिपदिकप्रकृतिषष्ठन्तादित्यर्थो विवक्षितः । तदाह — तत्प्रकृतिकात्षष्ठन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ् । आदिवृद्धिः,यस्येति चे॑त्यकारलोपः ।प्रदीयतां दाशरथाय मैथिली॑ति त्वार्षमितितस्यापत्य॑मित्यत्र निरूपितम् । प्रातिपदिकग्रहणाऽननुवृत्तौ त्वदन्तात्षष्ठन्तादिति लभ्येत । तथा च दक्षयोरपत्यं दाक्षिरिति न सिध्येदिति भावः ।
index: 4.1.95 sutra: अत इञ्
अकारान्तात्प्रातिपदिकादिति । ठत सातत्यगमनेऽ इत्यस्य वाऽच्छब्दान्तानां वा कुर्वदादीनां ग्रहणं न भवति, यदि स्याच्छिवादिषु येषामस्येञो बाधनार्थः पाठः, शिवप्रोष्ठप्रौष्ठिकप्रभृतीनां तेषां पाठोऽनर्थकः स्यात् । व्यपदेशिवद्भावादिहापि भवति - अस्यापत्यमिरिति, यस्येति लोपे प्रत्ययमात्रस्य श्रवणम् । इह तु - एरपत्यमस्य युव्रेति,'यञिञोश्च' इति फकि यस्येतिलोपं बाधित्वा परत्वादादिवृद्धौ कृतायाम् - आयायन इति भवति ॥