सुधातुरकङ् च

4-1-97 सुधातुः अकङ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् इञ्

Sampurna sutra

Up

index: 4.1.97 sutra: सुधातुरकङ् च


'तस्य अपत्यम्' (इति) सुधातुः अकङ् (आदेशः), इञ् प्रत्ययः च ।

Neelesh Sanskrit Brief

Up

index: 4.1.97 sutra: सुधातुरकङ् च


'तस्य अपत्यम्ः अस्मिन् अर्थे सुधातृ-शब्दात् इञ्-प्रत्ययः भवति, तथा सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति ।

Neelesh English Brief

Up

index: 4.1.97 sutra: सुधातुरकङ् च


To indicate the meaning of 'his/her offspring', the word सुधातृ gets the इञ् प्रत्यय and also the word gets the अकङ् आदेश.

Kashika

Up

index: 4.1.97 sutra: सुधातुरकङ् च


सुधातृशब्दादपत्ये इञ् प्रत्ययो भवति, तत्संनियोगेन च तस्य अकङदेशो भवति। सुधातुरपत्यम् सौधातकिः। व्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम्। वैयासकिः। बारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः।

Siddhanta Kaumudi

Up

index: 4.1.97 sutra: सुधातुरकङ् च


चादिञ् । सुधातुरपत्यं सौधातकिः ।<!व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् !> (वार्तिकम्) ॥

Neelesh Sanskrit Detailed

Up

index: 4.1.97 sutra: सुधातुरकङ् च


प्राग्दीव्यतः अण् 4.1.83 इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन तस्य अपत्यम् 4.1.92 अस्मिन् अर्थे षष्ठीसमर्थ-'सुधातृ'-शब्दात् इञ्-प्रत्ययः भवति, तथा च सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति । यथा -

सुधातुः + इञ्

→ सुधातृ + इञ् [सुपो धातुप्रातिपदिकयोः 2.4.71 इति लुक्]

→ सुधात् अक् + इञ् [सुधातुरकङ् च 4.1.97 इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च 1.1.53 इति अन्त्यादेशः]

→ सौधातक् + इ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ सौधातकि

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!व्यास-वरुड-निषाद-चण्डाल-बिम्बानां चेति वक्तव्यम्!> । इत्युक्ते, व्यास, वरुड, निषाद, चण्डाल, तथा बिम्ब - एतेषाम् शब्दानामपि अपत्यार्थे इञ्-प्रत्ययः तथा अकङ्-आदेशः भवति । यथा -

1) व्यास + इञ्

→ व्यास् + अकङ् + इञ् [ व्यास-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च 1.1.53 इति अन्त्यादेशः]

→ वै यास् + अकङ् + इ [न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् 7.3.3 इति यकारात् पूर्वम् ऐकारस्य आगमः]

→ वैयासकि

2) वरुड + इञ् → वारुडकि

3) निषाद + इञ् → नैषादकि

4) चण्डाल + इञ् → चाण्डालकि

5) बिम्ब + इञ् → बैम्बकि

Padamanjari

Up

index: 4.1.97 sutra: सुधातुरकङ् च


व्यासरुडेत्यादि । वेदं व्यस्यतीति देवव्यासः,'करण्यण्' , तस्यैकदेशप्रयोगः - व्यास इति, भीमसेनो भीम इतिवत् । वरुडादयो जातिविशेषाः । ततर्हि वक्तव्यम् ? न वक्तव्यम् ; प्रकृत्यन्तराण्येवैतानि स्वार्थिककन्प्रत्ययन्तानि, अव्यविकन्यायेन च कन्, न हि तैर्वाक्यमेव भवति । व्यासशब्दादृषिवाचिनोऽपि बाह्वादेराकृतिगणत्वादिञ् भवति ॥