7-1-100 ॠतः इत् धातोः
index: 7.1.100 sutra: ॠत इद्धातोः
ॠतः धातोः अङ्गस्य इत्
index: 7.1.100 sutra: ॠत इद्धातोः
दीर्घ-ॠकारान्त-धातोः अङ्गस्य अन्तिमवर्णस्य इकारादेशः भवति ।
index: 7.1.100 sutra: ॠत इद्धातोः
The last letter of the दीर्घ-ॠकारान्त-धातु is converted to इकार.
index: 7.1.100 sutra: ॠत इद्धातोः
ॠकारान्तस्य धातोः अङ्गस्य इकारादेशो भवति। किरति। गिरति। आस्तीर्णम्। विशीर्णम्। धातोः इति किम्? पितॄणाम्। मातॄणाम्। लाक्षणिकस्य अप्यत्र ग्रहणम् इष्यते। चिकीर्षति इत्यत्रापि यथा स्यातिति धातुग्रहणं क्रियते।
index: 7.1.100 sutra: ॠत इद्धातोः
ॠदन्तस्य धातोरङ्गस्य इत्स्यात् ॥<!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> (वार्तिकम्) ॥ तरति । ऋच्छत्यॄताम् <{SK2383}>इतिगुणः । तॄफल - <{SK2301}>इत्येत्वम् । तेरतुः । तेरुः ॥
index: 7.1.100 sutra: ॠत इद्धातोः
ॠदन्तस्य धातोरङ्गस्य इत्स्यात्। किरति। चकार। चकरतुः। चकरुः। करीता, करिता। कीर्यात्॥
index: 7.1.100 sutra: ॠत इद्धातोः
येषां धातूनामन्तिमवर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण 'इ'-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते ।
अनेन सूत्रेण निर्दिष्टः इ-आदेशः उरण् रपरः 1.1.51 इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा -
→ कॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ कॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ कॄ + श + ति [तुदादिभ्यः शः 3.1.77 इति श-विकरणप्रत्ययः]
→ क् इर् + अ + ति [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ किरति
→ गॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ गॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ गॄ + श + ति [तुदादिभ्यः शः 3.1.77 इति श-विकरणप्रत्ययः]
→ ग् इर् + अ + ति [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ गिरति / गिलति [अचि विभाषा 8.2.21 इति वैकल्पिकम् लत्वम् ]
शॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ शॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ शॄ + श्ना + तिप् [क्र्यादिभ्यः श्ना 3.1.81 इति विकरणप्रत्ययः श्ना]
→ शृ + ना + ति [शित्-प्रत्यये परे प्वादीनां ह्रस्वः 7.3.80 इति ह्रस्वादेशः]
→ शृणाति [<!ऋवर्णान्नस्य णत्वं वाच्यम्!> इति णत्वम्]
परन्तु अन्यत्र (शित्-प्रत्ययः नास्ति चेत्) यथायोग्यं अस्य सूत्रस्य प्रयोगः दृश्यते एव -
शॄ + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ शिर् त [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ शीर् त [हलि च 8.2.77 इति उपधादीर्घः]
→ शीर्न [रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इति तकारस्य नकारः]
→ शीर्ण [रषाभ्यां नो णः समानपदे 8.4.1 इति णत्वम्]
अत्र एकम् वार्तिकम् ज्ञातव्यम् - <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, तॄ (भ्वादिगणः) अस्य धातोः लट-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -
तॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ तॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ तॄ + शप् + ति [कर्तरि शप् 3.1.68 इति शप् -विकरणप्रत्ययः]
अत्र ॠत्-इद्धातोः 7.1.100 इत्यनेन ॠकारस्य इर्-आदेशः विधीयते । तथा च, सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य गुणादेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः ॠत्-इद्धातोः 7.1.100 इत्यनेन निर्दिष्टः इर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः <ऽपूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ> अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> अनेन वार्तिकेन एतत् निर्दिश्यते यत् इत्-आदेशस्य गुणादेशस्य च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः एव भवति । अतः अत्र ॠकारस्य गुणादेशे अकारः विधीयते, स च उरण् रपरः 1.1.51 इति रपरः भवति ।
→ तर् + अ + ति [ सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणादेशः]
→ तरति
ज्ञातव्यम् - अस्मिन् सूत्रे 'ॠत्' तथा 'इत्' उभयत्र तकारः उच्चारणार्थः अस्ति, तपरकरणार्थं न । ॠत्-इत्यत्र दीर्घस्वरेण सवर्णग्रहणम् न भवति, अतः तस्य निषेधार्थम् तरपकरणस्य प्रयोजनम् नास्ति । 'इत्' इत्यत्र इकारः विधीयमानः अस्ति, अतः अणुदित्सवर्णस्य चाप्रत्ययः1.1.69 इत्यनेन सः अपि सवर्णग्रहणं न करोति, अतः तस्य विषये अपि तपरकरणस्य किमपि प्रयोजनम् नास्ति ।
index: 7.1.100 sutra: ॠत इद्धातोः
ॠत इद्धातोः - ऋत इद्धातोः । 'ॠत' इतिधातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम् । तदाह — ॠदन्तस्येति । धातोः किम् । मातृणाम् । तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह - इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् ।ॠत इद्धातो॑रिति इत्त्वम्, 'उदोष्ठपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः । तरतीति । णलि ततार । अतुसादौ ददवादिगुणाना॑मिति निषेधमाशङ्क्याह — तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार — ततर तेरिव तेरिम ।
index: 7.1.100 sutra: ॠत इद्धातोः
किरतीति । कृ विक्षेपे , गृ निगरणे तुदादी । आस्तीर्णम्, विशीर्णमिति । स्तृञ् आच्छादने, शृ हिंसायाम्, हलि चेति दीर्घः, रदाभ्याम् इति निष्ठानत्वम् । मातृणामिति । दीर्घत्वे कृतेऽपि लाक्षणिकत्वादेवात्र न भविष्यतीति अत आह - लाक्षणिकस्यापीति । किं प्रयोजनम् इत्याह - चिकीर्षतीत्यादि । अतस्तदर्थ धातुग्रहणमिति भावः । क्वचितु वृतावेवैतत्पठ।ल्ते ए॥