ॠत इद्धातोः

7-1-100 ॠतः इत् धातोः

Sampurna sutra

Up

index: 7.1.100 sutra: ॠत इद्धातोः


ॠतः धातोः अङ्गस्य इत्

Neelesh Sanskrit Brief

Up

index: 7.1.100 sutra: ॠत इद्धातोः


दीर्घ-ॠकारान्त-धातोः अङ्गस्य अन्तिमवर्णस्य इकारादेशः भवति ।

Neelesh English Brief

Up

index: 7.1.100 sutra: ॠत इद्धातोः


The last letter of the दीर्घ-ॠकारान्त-धातु is converted to इकार.

Kashika

Up

index: 7.1.100 sutra: ॠत इद्धातोः


ॠकारान्तस्य धातोः अङ्गस्य इकारादेशो भवति। किरति। गिरति। आस्तीर्णम्। विशीर्णम्। धातोः इति किम्? पितॄणाम्। मातॄणाम्। लाक्षणिकस्य अप्यत्र ग्रहणम् इष्यते। चिकीर्षति इत्यत्रापि यथा स्यातिति धातुग्रहणं क्रियते।

Siddhanta Kaumudi

Up

index: 7.1.100 sutra: ॠत इद्धातोः


ॠदन्तस्य धातोरङ्गस्य इत्स्यात् ॥<!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> (वार्तिकम्) ॥ तरति । ऋच्छत्यॄताम् <{SK2383}>इतिगुणः । तॄफल - <{SK2301}>इत्येत्वम् । तेरतुः । तेरुः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.100 sutra: ॠत इद्धातोः


ॠदन्तस्य धातोरङ्गस्य इत्स्यात्। किरति। चकार। चकरतुः। चकरुः। करीता, करिता। कीर्यात्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.100 sutra: ॠत इद्धातोः


येषां धातूनामन्तिमवर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण 'इ'-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते ।

अनेन सूत्रेण निर्दिष्टः इ-आदेशः उरण् रपरः 1.1.51 इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा -

  1. तुदादिगणस्य 'कॄ' (विक्षेपे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

→ कॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ कॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]

→ कॄ + श + ति [तुदादिभ्यः शः 3.1.77 इति श-विकरणप्रत्ययः]

→ क् इर् + अ + ति [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]

→ किरति

  1. तुदादिगणस्य 'गॄ' (निगरणे) अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

→ गॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ गॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]

→ गॄ + श + ति [तुदादिभ्यः शः 3.1.77 इति श-विकरणप्रत्ययः]

→ ग् इर् + अ + ति [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]

→ गिरति / गिलति [अचि विभाषा 8.2.21 इति वैकल्पिकम् लत्वम् ]

  1. क्र्यादिगणे 14 धातव; दीर्घ-ऋकारान्ताः सन्ति । एतेषां सर्वेषां विषये श्ना-विकरणप्रत्यये परे प्वादीनां ह्रस्वः 7.3.80 इत्यनेन ह्रस्वादेशः भवति, अतः तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शॄ (हिंसायाम्) इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

शॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ शॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]

→ शॄ + श्ना + तिप् [क्र्यादिभ्यः श्ना 3.1.81 इति विकरणप्रत्ययः श्ना]

→ शृ + ना + ति [शित्-प्रत्यये परे प्वादीनां ह्रस्वः 7.3.80 इति ह्रस्वादेशः]

→ शृणाति [<!ऋवर्णान्नस्य णत्वं वाच्यम्!> इति णत्वम्]

परन्तु अन्यत्र (शित्-प्रत्ययः नास्ति चेत्) यथायोग्यं अस्य सूत्रस्य प्रयोगः दृश्यते एव -

शॄ + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ शिर् त [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]

→ शीर् त [हलि च 8.2.77 इति उपधादीर्घः]

→ शीर्न [रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इति तकारस्य नकारः]

→ शीर्ण [रषाभ्यां नो णः समानपदे 8.4.1 इति णत्वम्]

अत्र एकम् वार्तिकम् ज्ञातव्यम् - <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, तॄ (भ्वादिगणः) अस्य धातोः लट-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

तॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ तॄ + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]

→ तॄ + शप् + ति [कर्तरि शप् 3.1.68 इति शप् -विकरणप्रत्ययः]

अत्र ॠत्-इद्धातोः 7.1.100 इत्यनेन ॠकारस्य इर्-आदेशः विधीयते । तथा च, सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य गुणादेशः अपि विधीयते । एतयोः द्वयोः कार्ययोः ॠत्-इद्धातोः 7.1.100 इत्यनेन निर्दिष्टः इर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः <ऽपूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ> अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> अनेन वार्तिकेन एतत् निर्दिश्यते यत् इत्-आदेशस्य गुणादेशस्य च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः एव भवति । अतः अत्र ॠकारस्य गुणादेशे अकारः विधीयते, स च उरण् रपरः 1.1.51 इति रपरः भवति ।

→ तर् + अ + ति [ सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणादेशः]

→ तरति

ज्ञातव्यम् - अस्मिन् सूत्रे 'ॠत्' तथा 'इत्' उभयत्र तकारः उच्चारणार्थः अस्ति, तपरकरणार्थं न । ॠत्-इत्यत्र दीर्घस्वरेण सवर्णग्रहणम् न भवति, अतः तस्य निषेधार्थम् तरपकरणस्य प्रयोजनम् नास्ति । 'इत्' इत्यत्र इकारः विधीयमानः अस्ति, अतः अणुदित्सवर्णस्य चाप्रत्ययः1.1.69 इत्यनेन सः अपि सवर्णग्रहणं न करोति, अतः तस्य विषये अपि तपरकरणस्य किमपि प्रयोजनम् नास्ति ।

Balamanorama

Up

index: 7.1.100 sutra: ॠत इद्धातोः


ॠत इद्धातोः - ऋत इद्धातोः । 'ॠत' इतिधातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम् । तदाह — ॠदन्तस्येति । धातोः किम् । मातृणाम् । तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह - इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् ।ॠत इद्धातो॑रिति इत्त्वम्, 'उदोष्ठपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः । तरतीति । णलि ततार । अतुसादौ ददवादिगुणाना॑मिति निषेधमाशङ्क्याह — तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार — ततर तेरिव तेरिम ।

Padamanjari

Up

index: 7.1.100 sutra: ॠत इद्धातोः


किरतीति । कृ विक्षेपे , गृ निगरणे तुदादी । आस्तीर्णम्, विशीर्णमिति । स्तृञ् आच्छादने, शृ हिंसायाम्, हलि चेति दीर्घः, रदाभ्याम् इति निष्ठानत्वम् । मातृणामिति । दीर्घत्वे कृतेऽपि लाक्षणिकत्वादेवात्र न भविष्यतीति अत आह - लाक्षणिकस्यापीति । किं प्रयोजनम् इत्याह - चिकीर्षतीत्यादि । अतस्तदर्थ धातुग्रहणमिति भावः । क्वचितु वृतावेवैतत्पठ।ल्ते ए॥