मतुवसो रु सम्बुद्धौ छन्दसि

8-3-1 मतुवसोः रु सम्बुद्धौ छन्दसि पदस्य पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

index: 8.3.1 sutra: मतुवसो रु सम्बुद्धौ छन्दसि


मतुवसौ पदस्य संहितायाम् सम्बुद्धौ छन्दसि रुँ

Neelesh Sanskrit Brief

Up

index: 8.3.1 sutra: मतुवसो रु सम्बुद्धौ छन्दसि


वैदिकप्रयोगेषु मतुँप्-प्रत्ययान्तपदस्य क्वसुँ-प्रत्ययान्तपदस्य संहितायाम् सत्याम् सम्बोधन-एकवचनस्य प्रक्रियायाम् रुँ-आदेशः भवति ।

Neelesh English Brief

Up

index: 8.3.1 sutra: मतुवसो रु सम्बुद्धौ छन्दसि


In the Vedic usages, the पद ending in मतुँप् or क्वसुँ प्रत्यय undergo रुँत्वम् in the formation of सम्बोधन-एकवचन form.

Kashika

Up

index: 8.3.1 sutra: मतुवसो रु सम्बुद्धौ छन्दसि


संहितायाम् इति वर्तते। मत्वन्तस्य वस्वन्तस्य च पदस्य रुः इत्ययमादेशो भवति सम्बुद्धौ परतः छन्दसि विषये। मत्वन्तस्य तावत् इन्द्र मरुत्व इह पाहि सोमम्। हरिवो मेदिनं त्वा। मरुतोऽस्य सन्ति, हरयोऽस्य सन्तीति मतुप्। सुप्तकारयोः हल्ङ्यादिलोपे संयोगान्तस्य लोपे च कृते नकारस्य रुः भवति। वस्वन्तस्य खल्वपि मीढ्वस्तोकाय तनयाय मृल। इन्द्र साह्वः। क्वसोर्निपातनम् दाश्वान्साह्वान्मीढ्वांश्चेति। मतुवसोः इति किम्? ब्रह्मन् स्तोष्यामः। सम्बुद्धौ इति किम्? य एवं विद्वानग्निमुपतिष्ठते। छन्दसि इति किम्? हे गोमन्। हे पपिवन्। वन उपसङ्ख्यानं कर्तव्यम्। यस्त्वायन्तं वसुना प्रातरित्वः। इणः प्रातःपूर्वस्य छन्दसि क्वनिप्। विभाषा भवद्भगवदघवतामोच्चावस्य। छन्दसि भाषायां च भवत् भगवतघवतित्येतेषां विभाष रुः वक्तव्यः, अवशब्दस्य च ओकारादेशः। सामान्येन छन्दसि भाषायां च इदं वचनम्। भवत् हे भोः, हे भवन्। भगवत् हे भगोः, हे भगवन्। अघवन् हे अघोः, हे अघवन्। निपातनविज्ञानाद् वा सिद्धम्। अथ वा भो इत्येवमादयो निपाता द्रष्टव्याः। असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते। भो देवदत्तयज्ञदत्तौ। भो देवदत्तयज्ञदत्तविष्णुमित्राः। तथा स्त्रियामपि च दृश्यन्ते, भो ब्राह्मणि इत्यादि। संहिताधिकार उत्तरत्र उपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ नश्छव्यप्रशान् 8.3.7 इति।

Siddhanta Kaumudi

Up

index: 8.3.1 sutra: मतुवसो रु सम्बुद्धौ छन्दसि


रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । अलोऽन्त्यस्य <{SK42}> इति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् (इन्द्र॑ मरुत्व इ॒ह पा॑हि सोम॑म्) । हरिवो मेदिनं त्वा (हरिवो मे॒दिनं॑ त्वा) । छन्दसीरः <{SK3600}> इति वत्वम् ।

Neelesh Sanskrit Detailed

Up

index: 8.3.1 sutra: मतुवसो रु सम्बुद्धौ छन्दसि


सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् प्रथमम् सूत्रम् । वैदिकप्रयोगे मतुँप्/क्वसुँ-प्रत्ययान्तपदयोः सम्बोधनैकवचनस्य प्रक्रियायाम् रुँ-आदेशः भवति इति अस्य सूत्रस्य आशयः

मतुँप्-प्रत्ययः —

मतुप्-इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् 5.3.94 इति सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः अयम् प्रत्ययः विधीयते । अयम् प्रत्ययः यस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सम्बोधनैकवचनस्य प्रक्रियायाम्, पदसंज्ञायां सत्याम् प्रकृतसूत्रेण रुँत्वम् भवति । यथा —

  1. इन्द्र मरुत्व इह पाहि सोमम् (ऋग्वेदः 3.51.7) अस्मिन् वाक्ये 'मरुत्वः' शब्दः एतादृशं सिद्ध्यति —

मरुत् + मतुप् + सुँ [ तदस्यास्त्यस्मिन्निति मतुप् 5.3.94 इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः]

→ मरुत्मत् + स् [इत्संज्ञालोपः । अत्र मरुत्-शब्दस्य तसौ मत्वर्थे 1.4.19 इत्यनेन भसंज्ञा भवति, अतः मकारे परे तकारस्य जश्त्वं न प्रवर्तते ।]

→ मरुत्मन् त् + स् [उगिदचाम् सर्वनामस्थाने अधातोः 7.1.70 इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]

→ मरुत्मन् त् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः ।]

→ मरुत्वन् त् [झयः 8.2.10 इति मकारस्य वकारादेशः]

→ मरुत्वन् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

→ मरुत्वरुँ [सुँलोपे कृते अपि, प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययविशिष्टम् कार्यम् अवश्यं प्रवर्तते । अतः अत्र मरुत्वन् इत्यस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति, ततश्च पदान्तवर्णस्य मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इति रुँत्वम् जायते ।]

→ मरुत्वः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ।]


उपरिनिर्दिष्टे वाक्ये 'इह' इति शब्दे परे रुँ इत्यस्य भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यनेन यकारादेशः, ततश्च लोपः शाकल्यस्य 8.3.19 इत्यनेन लोपं कृत्वा 'मरुत्व इह' इति सिद्ध्यति ।

  1. जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा (कृष्णयजुर्वेदः 4.7.15) — अत्र 'हरिवः' शब्दस्य प्रक्रिया एतादृशौ वर्तते -

हरि + मतुप् + सुँ [ तदस्यास्त्यस्मिन्निति मतुप् 5.3.94 इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः ]

→ हरिमत् + सुँ [इत्संज्ञालोपः]

→ हरिवत् + सुँ [छन्दसीरः 8.2.15 इति मकारस्य वकारादेशः]

→ हरि + वन् त् + सुँ [उगिदचाम् सर्वनामस्थानेऽधातोः 7.1.70 इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]

→ हरि + वन् त् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ हरिवन् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

→ हरि वरुँ [पदान्तनकारस्य मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इति रुँत्वम् ]

→ हरिवः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ।]


उपरिनिर्दिष्टे वाक्ये 'मेदिनम्' इति शब्दे परे रुँ इत्यस्य हशि च 6.1.114 इत्यनेन उत्वम्, ततश्च <आद्गुणः 6.1.87 इत्यनेन गुणैकादेशे कृते 'हरिवो मेदिनम्' इति सिद्ध्यति ।

क्वसुँ-प्रत्ययः —

क्वसुँ इति कश्चन कृत् प्रत्ययः । वेदेषु लिट्-लकारस्य स्थाने क्वसुश्च 3.2.107 इति सूत्रेण क्वसु-आदेशः भवति । अयम् प्रत्ययः यस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सम्बोधनैकवचनस्य प्रक्रियायाम्, पदसंज्ञायां सत्याम् प्रकृतसूत्रेण रुँत्वम् भवति । यथा —

  1. मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय (रूद्रम् - नमकम्) — अत्र 'मीढ्वः' इत्यस्य प्रक्रिया इयम् -

मिहँ (सेचने, भ्वादिः, <{1.1147}>)

→ मिह् + लिट् [परोक्षे लिट् 3.2.115 इति लिट् । ]

→ मिह् + क्वसुँ + सुँ [क्वसुश्च 3.2.107 इति क्वसुँ-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । ततः सम्बोधनैकवचनस्य सुँ-प्रत्ययः]

→ मीढ्वत् + स् [दाश्वान् साह्वान् मीढ्वांश्च 6.1.12 इति मीढ्वत्-शब्दस्य क्वसुँ-प्रत्यये परे निपातनम् ।]

→ मीढ्वत् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ मीढ्वरुँ [मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इति रुँत्वम् ]

→ मीढ्वः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

सूत्ररचना

इदं सूत्रम् 'पदस्य' इत्यस्मिन् अधिकारे विद्यते । अतः अनेन सूत्रेण उक्तम् रुत्वम् पदान्तवर्णस्य विषये एव भवति । अस्यां स्थितौ अस्मिन् सूत्रे विद्यमानः 'सम्बुद्धौ' इति शब्दः परनिमित्तरूपेण स्वीकर्तुम् नैव शक्यः, यतः सम्बुद्धि-प्रत्यये परे मतुँप्/क्वसुँ-प्रत्ययान्तशब्दस्य पदसंज्ञा नैव सम्भवति । अतश्च 'सम्बुद्धौ' इत्यस्य अर्थः अत्र 'सम्बोधन-एकवचनस्य प्रक्रियायाम्' इति कृतः अस्ति । सम्बुद्धिप्रत्यये कृते, तस्य च हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन लोपे जाते, यः मतुँप्/क्वसुँ-प्रत्ययः पदान्तत्वं प्राप्नोति, तस्य विषये इदं रुत्वं प्रवर्तते —‌ इति अस्य सूत्रस्य आशयः ।

शतृ-प्रत्ययस्य वसुँ-आदेशः

अस्मिन् सूत्रे प्रयुक्तेन 'वसुँ' शब्देन वस्तुतः विदेः शतुर्वसुः 7.1.36 इत्यत्र पाठितः वसुँ-आदेशः एव ग्राह्यः, न हि द्व्यनुबन्धकः क्वसुँ-प्रत्ययः । परन्तु वसुँ-प्रत्ययस्य प्रयोगेण सिद्धस्य 'विद्वस्' इति शब्दस्य सम्बोधनैकवचस्य रूपाणि वेदेषु नैव दृश्यन्ते, अतश्च तस्य ग्रहणम् अत्र नैव कर्तव्यम् — इति अस्यैव सूत्रस्य न्यासव्याख्याने प्रतिपादितं लभ्यते —

शत्रादेशस्य वसोः सम्बुद्धौ छन्दसि विषये प्रयोगो नास्ति, इति तस्य अनुदाहरणम् । अतएव <ऽएकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ> इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शनात् । — 8.3.1 इत्यत्र न्यासः

वसुँ-प्रत्ययस्य उदाहरणाभावात् अस्मिन् सूत्रे विद्यमानेन 'वसुँ' इत्यनेन 'क्वसुँ' प्रत्ययः एव गृह्यते इति अत्र आशयः ।

वार्त्तिकद्वयम्

<! 1. वन उपसङ्ख्यानं कर्तव्यम् । !>

'क्वनिप्' तथा 'वनिप्' एताभ्याम् कृत्प्रत्ययान्ताभ्याम् निर्मितानां शब्दानां विषये अपि सम्बोधनैकवचनस्य प्रक्रियायाम् रुत्वं भवति इति अस्य वार्त्तिकस्य आशयः । यथा, यस्त्वायन्तं वसुना प्रातरित्वः (ऋग्वेदे 1.115.2) इत्यत्र विद्यमानः 'इत्वः' इति शब्दः 'इण्' धातोः क्वनिप्-प्रत्ययान्तरूपस्य सम्बोधनस्य एकवचनम् अस्ति । अयं शब्दः इत्थं सिद्ध्यति —

इण् (गतौ, अदादिः, <{2.40}>)

→ इ + क्वनिप् + सुँ [अन्येभ्योऽपि दृश्यन्ते 3.2.75 इति क्वनिप्-प्रत्ययः । ततः सम्बोधनैकवचनस्य सुँ-प्रत्ययः ।]

→ इ + वन् + स् [इत्संज्ञालोपः]

→ इ + तुक् + वन् + स् [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति तुगागमः]

→ इत्वन् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ इत्वरुँ [पदान्तनकारस्य <! वन उपसङ्ख्यानं कर्तव्यम् !> इति वार्त्तिकेन रुत्वम् ।]

→ इत्वः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

<! 2. छन्दसि भाषायां च विभाषा भवद्भगवदघवतामोच्चावस्य !>

भवत्, भगवत् तथा च अघवत् — एतेषाम् शब्दानाम् सम्बोधनैकवचनस्य प्रक्रियायाम् छन्दसि, भाषायां च विकल्पेन रुत्वं भवति, तथा च रुत्वे कृते 'अव' इत्यस्य ओकारादेशः अपि भवति । अनेन वार्त्तिकेन भोः, भगोः, अघोः - एते त्रयः शब्दाः सिद्ध्यन्ति । । प्रक्रिया इयम् —

भवत् / भगवत् / अघवत् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]

→ भवत् / भगवत् / अघवत् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

→ भव न्त् / भगवन्त् / अघवन्त् [उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति नुमागमः]

→ भवन् / भगवन् / अघवन् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

→ भवरुँ / भगवरुँ / अघवरुँ [वैकल्पिकं रुँत्वम् ।]

→ भ् ओरुँ / भग् ओरुँ / अघ् ओरुँ [रुत्वपक्षे ओकारादेशः]

→ भोः / भगोः / अघोः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गादेशः]


रुत्वाभावे ओकारादेशः अपि न भवति, अतः 'भवन्', 'भगवन्', 'अघवन्' इत्येतानि रूपाणि अपि सिद्ध्यन्ति ।

अत्र सिद्धानाम् भोः, भगोः तथा च अघोः एतेषाम् शब्दानाम् भाषायाम् प्राचुर्येण प्रयोगः वर्तते । भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यस्मिन् सूत्रे अपि एते त्रयः शब्दाः उपयुक्ताः सन्ति । परन्तु तथापि एतेषाम् शब्दानाम् अत्र दत्ता सिद्धिः शङ्क्या एव इति अत्र काशिकायाम् निर्दिष्टं वर्तते । तत्र काशिकाकारः वदति —

अथ वा, भो इत्येवम् आदयः निपाताः द्रष्टव्याः । असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते । भो देवदत्तयज्ञदत्तौ, भो देवदत्तयज्ञदत्तविष्णुमित्राः । तथा च, स्त्रियाम् अपि च दृश्यन्ते - भो ब्राह्मणि इत्यादि । — काशिका 8.2.1

यद्यपि एते शब्दाः अनेन वार्त्तिकेन सम्बोधनैकवचनस्य रूपेण व्युत्पादयितुम् शक्याः, तथापि बहुत्र एते शब्दाः द्विवचने, बहुवचने, एवमेव स्त्रीलिङ्गे अपि प्रयुक्ताः दृश्यन्ते । अतः एते शब्दाः निपातरूपेण एव स्वीकरणीयाः इति अत्र काशिकाकारस्य मतम् । अतएव च एतेषाम् चादयोऽसत्त्वे 1.4.57 इत्यत्र निर्दिष्टे चादिगणे अपि समावेशः भवति ।

Padamanjari

Up

index: 8.3.1 sutra: मतुवसो रु सम्बुद्धौ छन्दसि


'युवोरनाकौ' इतिवन्मतुवसोरिति निर्देशोऽनुबन्धपरित्यागेन वा सकारान्तस्य वसोर्ग्रहणम्, निपातनाच्चाल्पाच्तरस्य परनिपातः । रु - इत्यविभक्तिको निर्देशः । मरुत्व इति ।'झयः' इति वत्वम्ऽ तसौ मत्वर्थेऽ इति भसंज्ञा । हरिवो मेदिनमिति ।'च्छन्दसीरः' इति वत्वम्,'संयोगान्तलोपो रो रुत्वे सिद्धो वक्तव्यः' इति वचनात्'हशि च' इत्युत्वम् । वन इति । क्वनिब्वनिपोः सामान्येन ग्रहणम् । अनुबन्धानिर्देशादत्र तदनुबन्धकपरिभाषाया अनुपस्थानात् क्वनिपोऽपि ग्रहणम् । प्रातरित्व इति । प्रातरेतीति ठन्येभ्योऽपि दृश्यन्तेऽ इति क्वनिपि ह्रस्वस्य तुक् । अवशब्दस्य चेति । सर्वस्येति द्रष्टव्यम्; अनर्थकेऽलोन्त्यपरिभाषाया अभावात् । उपसंख्यानं प्रत्याचष्टे - निपातविज्ञानाद्वेति । एतदेव विवृणोति - अथ वेति । अवश्यं चैतन्निपातत्वमेव विज्ञेयमित्याह - असम्बुद्धावपि हीति । स्त्रियामिति । भो ब्राह्मणीति । विभक्तिनिमितेषु कार्येषु लिङ्गविशिष्टपरिभाषा नोपतिष्ठत इत्युक्तम् -'न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्' इति, तेन भवतीशब्दस्य रुत्वौत्वे न स्याताम् । अथापि स्याताम् ? एवमीकारस्य रुत्वे अवशब्दस्य चौकारो रूपं न सिध्यति । तस्मादसम्बुद्धौ स्त्रियां च दर्शनान्निपाता एवेति विज्ञेयम् । निपातत्वं च विभक्तिस्वरप्रतिरूपकत्वेनेति । नन्वसत्यस्मिन्नुपसंख्याने भोइत्यादिकः शब्दो विभक्त्यन्तो नास्ति, यत्प्रतिरूपका एते स्युः ? तस्मात्सौत्रा एते निपाताः,'भोभगोअघोः' इत्यत्र सूत्रे निर्दिष्टाः, चादिषु वा पठितव्याः । तदेवं प्रत्याख्यातमुपसंख्यानम् । अन्ये त्वाहुः - ठितराभ्योऽपि दृश्यन्तेऽ इति भवदादियोगे विधीयमानास्तसिलादयः, ततः'भो' इत्यादावपि यथा स्युरिति वार्तिकारम्भ इति । अन्ये तु - भवदादेरपरिगणितत्वाद् निपाता भोइत्यादयो भविष्यन्तीति मन्यन्ते ॥