1-4-19 तसौ मत्वर्थे आ कडारात् एका सञ्ज्ञा स्वादिषु असर्वनामस्थाने भम्
index: 1.4.19 sutra: तसौ मत्वर्थे
त-सौ मत्वर्थे भम्
index: 1.4.19 sutra: तसौ मत्वर्थे
तकारान्तम् सकारान्तम् च शब्दस्वरूपम् मत्वर्थे प्रत्यये परे भसंज्ञकं भवति ।
index: 1.4.19 sutra: तसौ मत्वर्थे
A तकारान्त or a सकारान्त word gets the term 'भ' when followed by a मत्वर्थीय प्रत्यय.
index: 1.4.19 sutra: तसौ मत्वर्थे
भम् इति वर्तते। तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसंज्ञं भवति। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। सकारान्तम् पयस्वी। यशस्वी। तसौ इति किम्? तक्षवान् ग्रामः।
index: 1.4.19 sutra: तसौ मत्वर्थे
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् <{SK435}> । विदुष्मान् ।<!गुणवचनेभ्यो मतुपो लुगिष्टः !> (वार्तिकम्) ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥
index: 1.4.19 sutra: तसौ मत्वर्थे
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। गरुत्मान्। वसोः संप्रसारणम्। विदुष्मान्। गुणवचनेभ्यो मतुपो लुगिष्टः (वार्त्तिकम्) । शुक्लो गुणोऽस्यास्तीति शुक्लः पटः। कृष्णः॥
index: 1.4.19 sutra: तसौ मत्वर्थे
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'भ' इति संज्ञा । यचि भम् 1.4.18, तथा च तसौ मत्वर्थे 1.4.19 इत्येताभ्याम् द्वाभ्याम् सूत्राभ्याम् इयं संज्ञा दीयते । एतयोः प्रकृतसूत्रम् द्वितीयम् ।अनेन सूत्रेण विशिष्टेषु प्रत्ययेषु परेषु प्रातिपदिकानाम् भसंज्ञा विधीयते । मत्वर्थीयप्रत्ययेषु परेषु तकारान्तप्रकृतेः सकारान्तप्रकृतेः च भसंज्ञा भवति — इति अस्य सूत्रस्य आशयः ।
मत्वर्थीयप्रत्ययाः - तद्धिताधिकारे 'मत्वर्थीयाः' नाम कश्चन विभागः अस्ति । तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यतः अहंशुभमोर्युस् 5.2.140 इति यावत्सु सूत्रेषु ये प्रत्ययाः प्रोक्ताः सन्ति ते मत्वर्थीयाः प्रत्ययाः उच्यन्ते । एतेषु कश्चन प्रत्ययः यदि तकारान्तात् सकारान्तात् शब्दात् परः विधीयते, तर्हि तस्य तकारान्तस्य सकारान्तस्य च शब्दस्य वर्तमानसूत्रेण भसंज्ञा भवति । इयं भसंज्ञा अन्यत्र प्राप्तायाः पदसंज्ञायाः बाधम् अपि करोति इति स्मर्तव्यम् ।
(1) तकारान्तस्य भसंज्ञायाः प्रयोजनम् — प्रकृतसूत्रेण तकारान्तशब्दस्य भसंज्ञायाः केवलम् एकमेव प्रयोजनम् वर्तते - भसंज्ञाविधानेन पदसंज्ञानिषेधे जाते, पदविशिष्टकार्यस्य निवृत्तिः - इति । यदि तकारान्तशब्दस्य भसंज्ञा न अभविष्यत्, तर्हि पदसंज्ञायां सत्याम् झलां जशोऽन्ते 8.2.39 इति जश्त्वे अनिष्टं रूपं अभविष्यत् । उदाहरणम् एतादृशम् — तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यनेन इत्यनेन निर्दिष्टः मत्वर्थीयः मतुप्-प्रत्ययः गरुत्-शब्दात् यदा भवति, तथा 'गरुत् + मत्' इत्यत्र प्रकृतेः भसंज्ञायाम् सत्याम् पदसंज्ञायाः निषेधः भवति, अतः झलां जशोऽन्ते 8.2.39 इत्यनेन जश्त्वम् , तथा च <!प्रत्यये भाषायां नित्यम्!> अनेन वार्तिकेन अनुनासिकत्वम् न भवति, केवलं वर्णमेलनं कृत्वा 'गरुत्मत्' इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् —
गरुत् + मत् [ तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इति प्रथमासमर्थात् मतुप्-प्रत्ययः । ततः तद्धितप्रत्ययान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, अतः सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन गरुत्-शब्दात् विहितस्य सुँ-प्रत्ययस्य लुक् भवति ।]
→ गरुत्मत् [अत्र मत्वर्थीये प्रत्यये परे प्रकृतेः तसौ मत्वर्थे 1.4.19 इति भसंज्ञा भवति । अनया भसंज्ञया एकसंज्ञाधिकारसामर्थ्यात् पदसंज्ञायाः बाधः क्रियते । यदि अत्र पदसंज्ञायाः बाधः न अभविष्यत्, तर्हि झलां जशोऽन्ते 8.2.39 इत्यनेन जश्त्वम् , तथा च <!प्रत्यये भाषायां नित्यम्!> अनेन वार्तिकेन अनुनासिकत्वम् अभविष्यत् ।]
(2) सकारान्तस्य भसंज्ञायाः प्रयोजनम् — सकारान्तशब्दस्य भसंज्ञायाः आहत्य द्वे प्रयोजने स्तः । एते सोदाहरणम् अधः दर्श्येते —
(2.1) भसंज्ञाविशिष्टम् सम्प्रसारणम् — 'विद्वान् अस्य अस्ति' इत्यस्मिन् अर्थे 'विद्वस्'-शब्दात् तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यनेन मतुप्-प्रत्ययः विधीयते । अयं प्रत्ययः मत्वर्थीयः प्रत्ययः अस्ति, अत्र प्रकृतेः अन्ते सकारः अपि विद्यते, अतः अत्र वर्तमानसूत्रेण प्रकृतेः भसंज्ञा भवति । भसंज्ञायां सत्याम्, भाधिकारे पाठितेन वसोः सम्प्रसारणम् 6.4.131 इति सूत्रेण अङ्गस्य सम्प्रसारणं कृत्वा अत्र इष्टरूपं सिद्ध्यति —
विद्वान् अस्य अस्ति
→ विद्वान् + मतुँप् [ तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इति प्रथमासमर्थात् मतुप्-प्रत्ययः]
→ विद्वस् + मत् [तद्धितप्रत्ययान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, अतः सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन विद्वस्-शब्दात् विहितस्य सुँ-प्रत्ययस्य लुक् भवति ।]
→ विदुअस् + मत् [वसोः सम्प्रसारणम् 6.4.131 इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य उपधा-वकारस्य सम्प्रसारणम् । इग्यणः सम्प्रसारणम् 1.1.45 इतिवकारस्य सम्प्रसारणम् उकारः । वकारोत्तरे अकारे तु अत्र नैव किञ्चित् परिवर्तनं भवति, अतः सः पृथग् एव दर्शितव्यः ।]
→ विदुस् + मत् [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूप-एकादेशः]
→ विदुष् + मत् [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]
→ विदुष्मत्
(2.2) पदकार्यस्य निषेधः — पदान्ते विद्यमानस्य सकारस्य रुत्व-उत्वनिषेधार्थम् अपि प्रकृतसूत्रेण सकारान्तशब्दस्य पदसंज्ञा दीयते । यथा, तपःसहस्राभ्यां विनीनी 5.2.102 इत्यनेन तपस्-शब्दात् मत्वर्थे 'विनि' प्रत्ययः भवति । अयम् प्रत्ययः अपि मतुबर्थे एव विधीयते, अतः अस्मिन् प्रत्यये परे 'तपस्' इत्यस्य भसंज्ञा भवति । भसंज्ञायां सत्यां पदसंज्ञायाः अत्र नित्यं बाधः क्रियते । यदि अत्र पदसंज्ञा अपि अभविष्यत्, तर्हि ससजुषोः रुः 8.2.66 इत्यनेन सकारस्य रुत्वम्, तथा हशि च 6.1.114 इत्यनेन रेफस्य उकारादेशः अभविष्यत् । परन्तु भसंज्ञायां सत्याम् एतत् न भवति, अतः केवलं वर्णमेलनं कृत्वा 'तपस्विन्' इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् —
तपस् + विनि [ तपःसहस्राभ्यां विनीनी 5.2.102 इति प्रथमासमर्थात् विनि-प्रत्ययः । ततः तद्धितप्रत्ययान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, अतः सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन तपस्-शब्दात् विहितस्य सुँ-प्रत्ययस्य लुक् भवति ।]
→ तपस्विन् [विन्-प्रत्यये परे तपस्-शब्दस्य भसंज्ञा भवति, अतः स्वादिष्वसर्वनामस्थाने 1.4.17 इति सूत्रेण प्राप्तायाः पदसंज्ञाः अत्र निषिध्यते । अतएव अत्र सकारस्य ससजुषोः रुः 8.2.66 इत्यनेन रुत्वम् न भवति । केवलं वर्णमेलनं कृत्वा अन्तिमं रूपं सिद्ध्यति ।]
index: 1.4.19 sutra: तसौ मत्वर्थे
तसौ मत्वर्थे - ननु विद्वच्छब्दान्मतुपि यजादिस्वादिपरकत्वाऽभावेन भत्वाऽभावात्वसोः संप्रसारण॑मिति करथं संप्रसारणमित्यत आह — तसौ मत्वर्थे । मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह-तान्तसान्ताविति । तकारसकारान्तावित्यर्थः । गुणवचनेभ्य इति वार्तिकमिदम्, गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दास्त एव गृह्यन्ते, नतु रूपादिशब्दा अपि.तेनरूपं वस्त्र॑मित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः ।
index: 1.4.19 sutra: तसौ मत्वर्थे
नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद्, न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः, वृषणश्व इति। पदत्वे सति'पदान्तस्य' इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥ तसौ मत्वर्थे॥ मत्वर्थीयेनाक्षिप्तायाः प्रकृतेस्तकारसकाराभ्यां विशेषणातदन्तविधिरित्याह-तकारसकारान्तमिति। मत्वर्थे प्रत्यये इति। व्यधिकरणे सप्तम्यौ, मतोरर्थो मत्वर्थस्तत्र यः प्रत्ययो वर्तते तस्मिन्नित्यर्थः। अथ वा समानाधिकरणे मतुशब्देन साहचर्यातदर्थो लक्ष्यते-मतुरर्थो यस्य तस्मिन्नित्यर्थः। उदश्वित्वानिति। भत्वात् पदत्वाभावे जश्त्वं न भवति,'झयः' इति वत्वम्। उदकेन श्वयति वर्द्धते उदश्वित्, क्विपि ठुदश्वितोऽन्यतरस्याम्ऽ इति निपातनात् संप्रसारणाभावः, संज्ञायामुद्भावः। पयस्वीति। ठस्मायामेधास्त्राजो विनिःऽ भत्वाद्रुत्वाभावः। अथार्थग्रहणं किमर्थम्, न'मतौ' इत्युच्यते, स्वादिष्विति वर्तते, व्यधिकरणे सप्तम्यौ, मतौ ये स्वादयः। कथं पुनः शब्दे नाम शब्दे वर्ततेऽसम्भवात्, अर्थे वृत्तिर्विज्ञास्यते? यद्येवं लभ्येत, कृतं स्यात्; ततु न लभ्यम्, न हि सामानाधिकरण्ये सम्भवति वैयधिकरण्यं शक्यं विज्ञातुम्, ततश्च मतावेव स्यात्-पयस्वान् यशस्वानिति, इह तु न स्यात्-पयस्वी, यशस्वीति, अतोऽर्थग्रहणं कर्तव्यम्। यद्यर्थग्रहणं क्रियते, मतुपि न प्राप्नोति; तस्यार्थविशेषणत्वात्, सत्यम्; अर्थविशेषणं मतुब्, विशेष्याकारोऽपि तत्रास्ति। अस्यास्त्यस्मिन्निति च मतुपोऽर्थः, स च विन्यादीनामिव मतुपोऽप्यविशिष्टः, यथा-देवदतशालायामासीना ब्राह्मणा आनीयन्तामित्युक्ते विशेषणभूतोऽपि देवदतः सित ब्राह्मणये आनीयते। यत्र उपलक्ष्याकारस्यासम्भवः तत्रैवोपलक्षणस्य कार्थायोगः, तद्यथा-चित्रगुरानीयतामिति, न हि चित्रगवीणां गावः सन्ति॥