8-2-15 छन्दसि इरः पदस्य पूर्वत्र असिद्धम् मतोः वः सञ्ज्ञायाम्
index: 8.2.15 sutra: छन्दसीरः
छन्दसि विषये इवर्णान्ताद् रेफान्ताच् च उत्तरस्य मतोर्वत्त्वं भवति। इवर्णान्तात् तावत् त्रिवती याज्यानुवाक्या भवति। हरिवो मेदिनं त्वा। अधिपतिवती जुहोति चरुरग्निवानिव। आ रेवानेतु मा विशत्। रयेर्मतौ इति सम्प्रसारणम्। सरस्वतीवान् भारतीवान्। दधीवांश्चरुः। छन्दसि सर्वे विधयो विकल्प्यन्ते इति इह न भवति, सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तम् इति। रेफान्तात् गीर्वान्। धूर्वान्। आशीर्वान्।
index: 8.2.15 sutra: छन्दसीरः
इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ।