भोभगोअघोअपूर्वस्य योऽशि

8-3-17 भोभगोअघोअपूर्वस्य यः अशि पदस्य पूर्वत्र असिद्धम् संहितायाम् रोः

Sampurna sutra

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


भो-भगो-अघो-अपूर्वस्य पदस्य रोः अशि यः

Neelesh Sanskrit Brief

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


भोस्, भगोस्, अघोस् - एतेषाम् अन्ते विद्यमानस्य पदान्त-रुँ-वर्णस्य, तथा च अवर्णात् अनन्तरम् विद्यमानस्य पदान्त-रुँ-वर्णस्य संहितायाम् अश्-वर्णे परे यकारादेशः भवति ।

Neelesh English Brief

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


In the context of संहिता, A पदान्त रुँ that is present either at the end of भोस्/भगोस्/अघोस्, or after the letter अ/आ is converted to यकार when followed by a letter from the अश् प्रत्याहार.

Kashika

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


भोर्भगोरघोरित्येवं पूर्वस्य अवर्णपूर्वस्य च रोः रेफस्य यकारादेशो भवति अशि परतः। भो अत्र। भगो अत्र। अघो अत्र। अभो ददाति। भगो ददाति। अघो ददाति। अपूर्वस्य क आस्ते, कयास्ते। ब्राह्मणा ददति। पुरुषा ददति। भोभगोअघोअपूर्वस्य इति किम्? अग्निरत्र। वायुरत्र। अश्ग्रहणं किम्? वृक्षः। प्लक्षः। न एतदस्ति, संहितायाम् इत्यनुवर्तते। तर्हि अश्ग्रहणमुत्तरार्थम्। हलि सर्वेषाम् 8.3.22 इत्ययं लोपः अशि हलि यथा स्यात्, इह मा भूत्, वृक्षं वृश्चतीति वृक्षवृट्, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेरप्रत्ययः वृक्षव् करोति। अथ तत्र एव अश्ग्रहणं कस्मान् न कृतम्? उत्तरार्थम्, मोऽनुस्वारः 8.3.23 इति हल्मात्रे यथा स्यात्। व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18, लोपः शाकल्यस्य 8.3.19 इत्येतच् च वृक्षव् करोति इत्यत्र मा भूतित्यश्ग्रहणम्। रोः इत्येव, प्रातरत्र। पुनरत्र।

Siddhanta Kaumudi

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


एतत्पूर्वस्य रोर्यादेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य <{SK67}> । देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । नह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


एतत्पूर्वस्य रोर्यादेशोऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥

Neelesh Sanskrit Detailed

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।

पदान्ते विद्यमानस्य रुँवर्णस्य प्रकृतसूत्रेण द्वयोः स्थलयोः यकारादेशः विधीयते । क्रमेण विवरणम् एतादृशम् —

1. भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य रुँ-इत्यस्य यकारादेशः

भोस्, भगोस् तथा च अघोस् —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । चादयोऽसत्वे 1.4.57 इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण 'भोस्' इति अव्ययम् मनुष्याणाम् सम्बोधनार्थम्; 'भगोस्' इति अव्ययम् देवानाम् सम्बोधनार्थम्, 'अघोस्' इति अव्ययं च राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य ससजुषो रुः 8.2.66 इत्यनेन रुँत्वे कृते, अश्-वर्णे परे प्रकृतसूत्रेण तस्य यकारादेशः भवति । उदाहरणानि एतानि —

  1. भोस्-जनाः इत्यत्र यकारनिर्माणम् —

भोस् जनाः

→ भोरुँ जनाः [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ।

→ भोय् जनाः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]

→ भो जनाः [हलि सर्वेषाम् 8.3.22 इति यकारलोपः]

  1. भगोस् ईश्वराः इत्यत्र यकारनिर्माणम् —

भगोस् ईश्वराः

→ भगोरुँ ईश्वराः [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ भगोय् ईश्वराः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]

→ भगो ईश्वराः [ओतो गार्ग्यस्य 8.3.20 इति यकारलोपः]

  1. अघोस् असुराः इत्यत्र यकारनिर्माणम् —

अघोस् असुराः

→ अघोरुँ असुराः [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ अघोय् असुराः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]

→ अघो असुराः [ओतो गार्ग्यस्य 8.3.20 इति यकारलोपः]

अव्ययवाचिशब्देभ्यः सुप्-प्रत्यये कृते अव्ययादाप्सुपः 2.4.82 इत्यनेन तस्य लोपः भवति, ततश्च सुप्तिङन्तं पदम् 1.4.14 इति एतेषाम् पदसंज्ञा अपि भवति । अतः अव्यययानां नित्यम् पदत्वम् स्वीक्रियते । उपरि दत्तेषु उदाहरणेषु भोस्, भगोस्, अघोस् एते त्रयः अपि पदसंज्ञकाः सन्ति, अतः एतेषाम् अन्ते विद्यमानस्य सकारस्य रुँत्वम्, ततश्च यकारादेशः अपि सम्भवति ।

2. अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-रुँ-इत्यस्य यकारादेशः

अकारात् उत आकारात् अनन्तरम् पदान्ते रुँ-वर्णः विधीयते चेत् तस्य अश्-वर्णे परे यकारादेशः भवति । उदाहरणानि एतानि —

  1. देवा + जस् + गच्छन्ति इत्यत्र पदान्तसकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —

देवा जस् गच्छन्ति

→ देवास् गच्छन्ति [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णदीर्घः आकारः]

→ देवारुँ गच्छन्ति [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ देवाय् गच्छन्ति [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]

→ देवा गच्छन्ति [हलि सर्वेषाम् [[8.3.22] इति यकारलोपः]

  1. राम + सुँ + आसीत् इत्यत्र पदान्तसकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —

राम सुँ आसीत्

→ राम रुँ आसीत् [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ रामय् आसीत् [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति अश्-वर्णे परे यकारादेशः]

→ राम आसीत् [लोपः शाकल्यस्य 8.3.19 इति यकारलोपः]

  1. देवाँ अच्छा सुमती (ऋग्वेदः ४.१.२) — इत्यत्र देवान्-शब्दस्य नकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —

देवान् + अच्छा

→ देवारुँ + अच्छा [दीर्घादटि समानपादे 8.3.9 इति वैकल्पिकं रुँत्वम् ]

→ देवाँरुँ + अच्छा [आतोऽटि नित्यम् 8.3.3 इति अनुनासिकत्वम]

→ देवाँय् + अच्छा [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारादेशः]

→ देवाँ अच्छा [लोपः शाकल्यस्य 8.3.19 इति यकारलोपः]

दलकृत्यम्

1. रुँ-वर्णस्य इति किमर्थम् ? पदान्ते विद्यमानस्य रेफस्य अनेन सूत्रेण यकारादेशः न भवति । यथा, पितृ ङस् इति इत्यत्र ऋकार-अकारयोः ऋत उत् 6.1.111 इत्यनेन उकारादेशे कृते, उरण् रपरः 1.1.51 इत्यनेन रपरत्वे, पदान्तरेफस्य प्रकृतसूत्रेण यकारादेशः न भवति । प्रक्रिया इयम् —

पितृ + ङस् + इति

→ पितृ + अस् + इति [इत्संज्ञालोपः]

→ पितुर् + स् + इति [ऋत उत् 6.1.111 इति ऋकार-अकारयोः एकः उकारादेशः, सः च उरण् रपरः 1.1.51 इति रपरः]

→ पितुर् + इति [रात्सस्य 8.2.24 इति रेफात् परस्य सकारस्य लोपः । अवशिष्टस्य 'पितुर्' इत्यस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति ।]

→ पितुरिति [अत्र पदान्ते रुँ इति नास्ति, अतः अत्र भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति सूत्रम् नैव प्रवर्तते । केवलं वर्णमेलनं कृत्वा अन्तिमं रूपं सिद्ध्यति ।]

एवमेव पुनर् गच्छति इत्यत्र संहितायाम् सत्याम् अपि रेफस्य अश्-वर्णे परे (गकारे परे) यकारादेशः न भवति, अपि तु केवलम् वर्णमेलनम् कृत्वा पुनर्गच्छति इति रूपं सिद्ध्यति ।

3. अकारात् / आकारात् परस्य रुँ-वर्णस्य इति किमर्थम् ? यत्र रुँ-वर्णात् पूर्वम् अन्यः वर्णः विद्यते, तत्र प्रकृतसूत्रेण यकारादेशः न भवति । यथा, 'मुनि + सुँ + इति' इत्यत्र सुँ-प्रत्ययस्य रुँत्वे कृते तस्य यकारादेशः न भवति । प्रक्रिया इयम् —

मुनि + सुँ + इति [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ मुनि + रुँ + इति [<ससजुषो रुँः_ 8.2.66 इति रुँत्वम्]

→ मुनि + र् + इति [उपदेशेऽजनुनासिक इत् 1.3.2 इति उकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ मुनिरिति [अत्र पदान्त-रुँ-वर्णस्य अश्-वर्णे परे प्रकृतसूत्रेण यकारादेशः न भवति, यतः रेफात् पूर्वम् अवर्णः न विद्यते । अतः अत्र केवलम् वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।]

4. अश्-वर्णे परे इति किमर्थम् ? यदि पदान्त-रुँवर्णात् परः अश् वर्णः नास्ति, तर्हि तत्र प्रकृतसूत्रम् नैव प्रवर्तते । यथा, राम + सुँ + तरति इत्यत्र पदान्तसकारस्य रुँत्वे कृते अग्रे अश्-वर्णस्य अभावात् रुँ-इत्यस्य यकारादेशः न भवति —

राम सुँ तरति

→ राम रुँ तरति [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ रामः तरति [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गादेशः । अत्र रुँ-वर्णात् परः अश्-वर्णः नास्ति अतः अत्र प्रकृतसूत्रं नैव प्रवर्तते ।]

बाध्यबाधकभावः

प्रकृतसूत्रेण अवर्णात् (अकारात् / आकारात्) परस्य रुँ-वर्णस्य अश्-वर्णे परे यकारादेशः विधीयते । परन्तु यत्र रुँ-वर्णात् पूर्वम् ह्रस्वः अकारः अस्ति, तत्र द्वयोः स्थलयोः प्रकृतसूत्रस्य सपादसप्ताध्याय्याः सूत्राभ्याम् बाधः भवति । एते स्थले एतादृशे —

1. ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य ह्रस्व-अकारे परे अतो रोरप्लुतादप्लुते 6.1.113 इति उकारादेशः भवति । यथा —

राम + सुँ + अस्ति

→ राम + रुँ + अस्ति [ससजुषो रुः 8.2.66 इति रुँत्वम्]

→ राम + उ + अस्ति [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यनेन अश्-वर्णे परे पदान्त-रुँ-वर्णस्य यकारादेशे प्राप्ते; तस्य असिद्धत्वात् अतो रोरप्लुतादप्लुते 6.1.113 इति सपादसप्ताध्यायीसूत्रेण अत्र उकारादेशः भवति । अतो रोरप्लुतादप्लुते 6.1.113 इत्यस्य कृते ससजुषो रुः 8.2.66 इति सूत्रम् तु आश्रयात् सिद्धम् एव ज्ञेयम् ।]

→ रामो अस्ति [आद्गुणः 6.1.87 इति गुणैकादेशः]

→ रामोऽस्ति [एङः पदान्तादति 6.1.109 इति पूर्वरूपैकादेशः]

2. ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य हश्-वर्णे परे (मृदुव्यञ्जने परे) हशि च 6.1.114 इति उकारादेशः भवति । यथा —

राम + सुँ + गच्छति

→ राम + रुँ + गच्छति [ससजुषो रुः 8.2.66 इति रुँत्वम्]

→ राम + उ + गच्छति [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यनेन अश्-वर्णे परे पदान्त-रुँ-वर्णस्य यकारादेशे प्राप्ते; तस्य असिद्धत्वात् हशि च 6.1.114 ] इति सपादसप्ताध्यायीसूत्रेण अत्र उकारादेशः भवति । हशि च 6.1.114 इत्यस्य कृते ससजुषो रुः 8.2.66 इति सूत्रम् तु आश्रयात् सिद्धम् एव ज्ञेयम् ।]

→ रामो गच्छति [आद्गुणः 6.1.87 इति गुणैकादेशः]

एतौ द्वौ अपवादौ / बाधकौ विहाय अन्यत्र सर्वत्र अवर्णात् परस्य पदान्त-रुँ-वर्णस्य अश्-वर्णे परे यकारादेशः एव भवति ।

सूत्रे 'अशि' शब्दग्रहणम् व्यर्थम्

अस्मिन् सूत्रे 'अशि' इति शब्दः वस्तुतः अनावश्यकः अस्ति । भोभगोअघोअपूर्वस्य यः इत्येव सूत्रम् क्रियते चेदपि खर्-वर्ण परे खरवसानयोर्विसर्जनीयः 8.3.15 इति पूर्वसूत्रेण रुँ-इत्यस्य विसर्गादेश: एव भवेत्, अतः तद्भिन्नस्थलेषु (इत्युक्ते, अश्-वर्णे परे एव) भोभगोअघोअपूर्वस्य यः इत्यनेन यकारादेशः सम्भवति । तथापि अस्मिन् सूत्रे 'अशि' इति विशिष्टनिर्देशः कृतः अस्ति । एतद् ग्रहणम् उत्तरसूत्रार्थम् अस्ति इति अस्य सूत्रस्य भाष्ये स्पष्टीक्रियते ।

सिद्धान्तकौमुद्यां दीक्षितेन तु — अशि इति ग्रहणम् विसर्गस्य यकारादेशनिषेधार्थम् क्रियते —‌ इति कश्चन पक्षः उपस्थापितः अस्ति । इत्युक्ते, राम सुँ तरति एतादृशेषु स्थलेषु सुँ-प्रत्ययस्य रुँत्वे कृते, ततः खरवसानयोर्विसर्जनीयः 8.3.15 इत्यनेन रेफस्य विसर्गादेशे कृते, स्थानिवदादेशोऽनल्विधौ 1.1.56 इति स्थानिवद्भावेन विसर्गस्य स्थाने रुँ इति (अनेकाल्-स्थानिनम्) गृहीत्वा पदान्तरुँवर्णस्य <ऽपुनः प्रसङ्गविज्ञानात् सिद्धम्ऽ> इति परिभाषया भोभगोअघोअपूर्वस्य यः इत्यनेन यः यकारादेशः सम्भवति, तस्य निवारणार्थम् अस्मिन् सूत्रे 'अशि' इति स्पष्टः निर्देशः क्रियते — इति अत्र दीक्षितमतम् । अस्मिन् सन्दर्भे कौमुद्याम्, बालमनोरमायां च एतादृशं विवरणं लभ्यते —

देवाः सन्ति । यद्यपि इति यत्वस्य असिद्धत्वात् विसर्गः लभ्यते, तथापि विसर्गस्य स्थानिवद्भावेन रुत्वात् यत्वं स्यात् । न हि अयम् अल्विधिः । रोः इति समुदायरूपाश्रयणात् । — सिद्धान्तकौमुदी

ननु इह अश्-ग्रहणं व्यर्थम् । न च 'देवार्-सन्ति' इति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तद् इति वाच्यम् ; यत्वस्य असिद्धतया विसर्गे सति सत्वे 'देवास्सन्ति' इति सिद्धेः ।... अस्तु यत्वस्य असिद्धत्वात् रेफस्य विसर्गः, तथापि तस्य स्थानिवद्भावेन रुत्वात् यत्वं दुर्वारम् । अतः अश्-ग्रहणम् आवश्यकम् इति भावः । ननु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम्, अनल्विधौ इति निषेधात् ? ... यद्यपि यत्वविधिः विसर्गस्थानिभूतं रेफम् आश्रयति, तथापि न अल्विधिः । ह्रस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधिः रुत्वेनैव रेफम् आश्रयति न तु रेफत्वेन, तथा सति प्रातरत्र इत्यादौ अतिव्याप्तेः । रुत्वं च रेफ-उकारसमुदायधर्मः, न तु रेफमात्रवृत्तिः । अतः यत्वे कर्तव्ये विसर्गस्य स्थानिवद्भावेन रुत्वात् यत्वं स्यात् । अतः अशि इति परनिमित्तम् आश्रितम् इति भावः ।— बालमनोरमा

परन्तु लघुशब्देन्दुशेखरे नागेशेन अस्य पक्षस्य खण्डनं कृतम् अस्ति । अस्मिन् विषये अधिकम् ज्ञातुम् मूलग्रन्थः एव द्रष्टव्यः ।

'असन्धिः सौत्रः' इति दीक्षितमतम् चिन्त्यम्

अस्मिन् सूत्रे प्रयुक्ताः भो, भगो, अघो एते शब्दाः सिद्धान्तकौमुद्याम् दीक्षितेन ओकारान्ताः स्वीकृताः सन्ति । अस्यां स्थितौ सूत्रनिर्माणसमये वस्तुतः एङः पदान्तादति 6.1.109 इत्यनेन पूर्वरूपैकादेशं कृत्वा भोभगोऽघोऽपूर्वस्य इति निर्देशः भवेत् । परन्तु पाणिनिना तादृशः सन्धिः अत्र न कृतः दृश्यते । अयम् असन्धिः सौत्रः (सूत्रविशिष्टः, भाषायाम् उपयोक्तुम् अनुचितः) — इति अत्र दीक्षितस्य अभिप्रायः वर्तते । अयं पक्षः वस्तुतस्तु चिन्त्यः एव । अत्र विद्यमानाः भो, भगो, अघो एते शब्दाः मूलरूपेण भोस्, भगोस्, अघोस् इति सकारान्ताः सन्ति, तेषु विद्यमानस्य सकारस्य रुत्वे यकारः, तस्य च लोपे कृते भोभगोअघोअपूर्वस्य इति शब्दः सिद्ध्यति, तत्र लोपस्य असिद्धत्वात् एङः पदान्तादति 6.1.109 इत्यस्य नैव प्रसक्तिः भवति, अतः अत्र भोभगोअघोअपूर्वस्य इत्येव शब्दः उचितः अस्ति । दीक्षितेन प्रौढमनोरमायां स्वयम् अपि अयमेव पक्षः अङ्गीकृतः दृश्यते ।

Balamanorama

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


भोभगोऽघोऽपूर्वस्य योऽशि - भोभगो ।रोस्सुपी॑त्यतोरो॑रि त्यनुवर्तते । भो भगो अघो अ इत्येषां द्वन्द्वः । एतो पूर्वे यस्मादिति बहुव्रीहिः । पूर्वशब्दश्च प्रत्येकं संबध्यते — भोपूर्वकस्य भगोपूर्वकस्य अघोपूर्वकस्य अकारपूर्वकस्य च रोरिति । तदाह — एतत्पूर्वकस्येति । अत्र सूत्रे भगो अघो इत्यत्र, अघो अपूर्वस्येत्यत्र च एङः पदान्तादतीति पूर्वरूपमाशङ्क्याह — असन्धिरिति । सन्ध्यभावः सूत्रप्रयुक्त इत्यर्थः ।कृतलब्धे॑त्यण् । देवाय् इह इति स्थिते सस्य रुः । तस्य अश्परकत्वाभावाद्यत्वं न । किन्तु विसर्गः ।विसर्जनीयस्य सः॑ । नन्विह अश्ग्रहणं व्यर्थम् । नच देवार् — सन्तीति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तदिति वाच्यं यत्वस्याऽसिद्धतया विसर्गे सति सत्वे देवास्सन्तीति सिद्धेरिति शङ्कते — यद्यपीति । परिहरति-तथापीति । अस्तु यत्वस्यासिद्धत्वाद्रेफस्य विसर्गः, तथापि तस्य स्थानिवद्भावेन रुत्वाद्यत्वं दुर्वारम् । अतोऽश्ग्रहणमावश्यकमिति भावः । ननु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम् । अनल्विधाविति निषेधात् । विसर्गस्थानिभूतं रेफमाश्रित्य प्रवर्तमानस्य यत्वविधेः स्थान्यलाश्रयत्वादित्यत आह — न ह्रमल्विधिरिति । कुत इत्यत आह — रोरिति समुदायरूपाश्रयणादिति । यद्यपि यत्वविधिर्विसर्गस्थानिभूतं रेफमाश्रयति, तथापि नाऽल्विधिः । ह्रस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधी रुत्वेनैव रेफमाश्रयति नतु रेफत्वेन, तथा सति प्रातरत्रेत्यादावतिव्याप्तेः । रुत्वं च रेफोकारसमुदायधर्मो न तु रेफमात्रवृत्ति । अतो यत्वविधिर्विसर्गस्थानिभूतं न रेफं वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्रयतीति नाल्विधिः । अतो यत्वे कर्तव्ये विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । अतोऽशीति परनिमित्तमाश्रितमिति भावः । निपाता इति । चादेराकृतिगणत्वादिति भावः । रोर्यत्वे कृत इति ।भोभगोअघो इत्यनेने॑ति शेषः । 'भोय्-अच्युत' इति स्थितेलोपश्शाकल्यस्ये॑ति न भवति, यकारस्य अपूर्वकत्वाऽभावात् ।

Padamanjari

Up

index: 8.3.17 sutra: भोभगोअघोअपूर्वस्य योऽशि


अश्ग्रहणमनर्थकमन्यत्राभावात्, अशोऽन्यः खर्भवति, तत्र च'पूर्वत्रासिद्धम्' इति यत्वस्यासिद्धत्वाद्विसर्जनीयेन भाव्यम्, कृते विसर्जनीये स्थानिवद्भावाद् रुग्रहणे ग्रहणात् स्यात्प्रसङ्ग इति चेत् ? न; अल्स्थानिकत्वात् । अत्र हि रोर्यो रेफस्य विसर्जनीयस्य स्थानी, न पुना रुरेव । किञ्च - यत्वस्याप्यस्य रोर्यो रेफः स एव स्थानी, न पुना रुरेव । तस्मादल्विधित्वादपि नास्ति स्थानिवद्भावः । संहिताधिकाराच्चावसाने यत्वं न भविष्यति, तस्मादश्ग्रहणमनर्थकम् ? इत्यत आह - अश्ग्रहणमुतरार्थमिति । एतदेव व्यनक्ति - हलि सर्वेषामिति । वृक्षवयतेरप्रत्यय इति । स पुनर्विच, न क्विप् । क्विपि हि एकदेशविकृतस्यानन्यत्वाद्वयति ग्रहणेन ग्रहणाद्वकारस्य सम्प्रसारणं स्यात् ।'लोपो व्योर्वलि' इति वलोपः । स्थानिवत्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते । विचि तु णिलोपस्य स्थानिवद्भावाद्वलोपो नास्ति । सम्प्रसारणस्य त्वप्रसङ्ग एव ।'हलि सर्वेषाम्' इत्यनेन तु लोपे कर्तव्ये'पूर्वत्रासिद्धे न स्थानिवत्' इति स्थानिवत्वनिषेधाद् वलोपः स्यादिति विशेष्यते । अथ ककारे परतः'लोपो व्योः' इति वलोपः कस्मान्न भवति, णिलोपस्य स्थानिवद्भावए नास्ति, पदान्तविधौ प्रतिषेधात्, वकारस्य पदान्तत्वात् ? नैष दोषः; भावसाधनस्त्वत्र विधिशब्दः, ततश्च पदान्ते विधीयमाने स्थानिवत्वनिषेधः । न च लोपः पदान्तः; तस्याभावरूपत्वात् । अथेति । यदि'हलि सर्वेषाम्' इत्यत्राश्ग्रहणस्य प्रयोजनम्, तत्रैवं वक्तव्यम् -'हशि' इति, तत्किं हल्ग्रहणं कृत्वाऽश्ग्रहणेन तद्विशेष्यत इति प्रश्नार्थः । एवकारो भिन्नक्रमः, तत्र हश्ग्रहणमेव कस्मान्न कृतमिति । उतरार्थमिति । यदि तत्र हश्ग्रहणÄ क्रियते,'मो' नुस्वारःऽ इत्यत्र पुनर्हल्ग्रहणं कर्तव्यम् । हल्मात्रे यथा स्यादिति । सर्वथोभाभ्यां ग्रहणाभ्यां न मुच्यामहे इति भावः । तथाप्यत्राश्ग्रहणानुरोधे प्रयोजनं वक्तव्यम् ? तदाह - व्योर्लघुप्रयत्नतर इति ॥