कानाम्रेडिते

8-3-12 कान् आम्रेडिते पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः

Sampurna sutra

Up

index: 8.3.12 sutra: कानाम्रेडिते


कान्-पदस्य आम्रेडिते रुँ

Neelesh Sanskrit Brief

Up

index: 8.3.12 sutra: कानाम्रेडिते


'कान्' इत्यस्य नकारस्य आम्रेडिते (कान्-शब्दे) परे रुँत्वम् भवति ।

Neelesh English Brief

Up

index: 8.3.12 sutra: कानाम्रेडिते


The नकार of 'कान्' is converted to रुँ when followed by an आम्रेडित.

Kashika

Up

index: 8.3.12 sutra: कानाम्रेडिते


कानित्येतस्य नकार्स्य रुः भवति आम्रेडिते परतः। कांस्कानामन्त्रयते। कांस्कान् भोजयति। अस्य कस्कदिषु पाठो द्रष्टव्यः। तेन कुप्वोः ≍क≍पौ च 8.3.37 इति न भवति। समः सुटि 8.3.5 इत्यतो वा सकारोऽनुवर्तते, स एव अत्र विधीयते। पूर्वेषु योगेषु सम्बन्धावृत्त्या गतस्य रोः अत्र अनभिसम्बन्धः। आम्रेडिते इति किम्? कान् कान् पश्यति। एकोऽत्र कुत्सायाम्।

Siddhanta Kaumudi

Up

index: 8.3.12 sutra: कानाम्रेडिते


कान्नकारस्य रुः स्यादाम्रेडिते परे । संपुंकानामिति सः । यद्वा ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.12 sutra: कानाम्रेडिते


कान्नकारस्य रुः स्यादाम्रेडिते। काँस्कान्, कांस्कान्॥

Neelesh Sanskrit Detailed

Up

index: 8.3.12 sutra: कानाम्रेडिते


सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वादशम् (अन्तिमम्) सूत्रम् । किम्-शब्दस्य द्वितीयाबहुवचनस्य कान् इति रूपस्य नकारस्य आम्रेडिते परे (इत्युक्ते, अन्यस्मिन् कान्-शब्दे परे) रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः ।

कान् इति शब्दः यत्र पौनःपुन्यम् दर्शयितुम् प्रयुज्यते, तत्र नित्यवीप्सयोः 8.1.4 इति सूत्रेण तस्य द्वित्वे कृते कान् कान् (whom all इति अर्थः, हिन्दीभाषायाम् 'किसकिसको' इति) इति जायते । अत्र विद्यमानस्य द्वितीय-कान्-शब्दस्य तस्य परमाम्रेडितम् 8.1.2 इति सूत्रेण आम्रेडितसंज्ञा भवति । अस्मिन् आम्रेडितसंज्ञके परे प्रथम-कान्-शब्दस्य नकारस्य प्रकृतसूत्रेण रुत्वम् भवति । प्रक्रिया इयम् —

कान् कान् [नित्यवीप्सयोः 8.1.4 इति द्वित्वम् । अत्र विद्यमानस्य द्वितीय-कान्-शब्दस्य आम्रेडितसंज्ञा भवति ।

→ कारुँ + कान् [कानाम्रेडिते 8.3.12 इति आम्रेडिते परे कान्-शब्दस्य नकारस्य रुँत्वम् ]

→ काँरुँ कान् / कांरुँ कान् [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]

→ काँः कान् / कांः कान् [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

→ काँस् कान् / कांस् कान् [कुप्वोः ≍क ≍पौ च 8.3.37 इति जिह्वामूलीये प्राप्ते तद्बाधित्वा <!सम्पुंकानाम् सो वक्तव्यः!> अनेन वार्त्तिकेन विसर्गस्य सकारादेशः]

→ काँस्कान्, कांस्कान्

यथा, देवदत्तः कांस्कान् भोजयति (Whom all does Devadatta feed?), देवदत्तः कांस्कान् आमन्त्रयत् (Whom all did Devadatta invite?) इत्यादिषु वाक्येषु अस्य शब्दस्य प्रयोगः कृतः दृश्यते ।

जिह्वामूलीयं बाधित्वा विसर्गस्य नित्यम् सकारादेशः

उपरिनिर्दिष्टायाम् प्रक्रियायाम् काँःकान् / कांःकान् इत्यस्याम् अवस्थायाम् कुप्वोः ≍क ≍पौ च 8.3.37 इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीये प्राप्ते तद्बाधित्वा तस्य सकारादेशः इष्यते । तदर्थम् काशिकायाम् तिस्रः पद्धतयः उक्ताः सन्ति —

1. <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः —

सम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति, इति अस्य वार्त्तिकस्य आशयः । यथा —

i) सम् + सुट् + कर्तृ इत्यत्र सम्-इत्यस्य मकारस्य समः सुटि 8.3.5 इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः 8.3.15 इत्यनेन विसर्गादेशे कृते, सँःस्कर्तृ / संःस्कर्तृ इति सिद्धे अग्रे विसर्गस्य वा शरि 8.3.36 इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन सँस्स्कर्तृ / संस्स्कर्तृ इति प्रयोगौ सिद्ध्यतः ।

ii) पुम् + काम इत्यत्र पुम्-इत्यस्य मकारस्य पुमः खय्यम्परे 8.3.6 इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः 8.3.15 इत्यनेन विसर्गादेशे कृते, पुँःकाम / पुंःकाम इति सिद्धे अग्रे विसर्गस्य इदुदुपधस्य चाप्रत्ययस्य 8.3.41 इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन पुँस्काम / पुंस्काम इति प्रयोगौ सिद्ध्यतः ।

iii) कान् + कान् इत्यत्र कान्-इत्यस्य नकारस्य कानाम्रेडिते 8.3.12 इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः 8.3.15 इत्यनेन विसर्गादेशे कृते, काँःकान् / कांःकान् इति सिद्धे अग्रे विसर्गस्य कुप्वोः ≍क≍पौ च 8.3.37 इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन काँस्कान् / कांस्कान् इति प्रयोगौ सिद्ध्यतः ।

2. समः सुटि 8.3.5 इत्यत्र सकारप्रश्लेषं कृत्वा तस्य अत्र अनुवृत्तिः —

समः सुटि 8.3.5 इति सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा समः स्सुटि इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् कानाम्रेडिते स् इति सूत्रम् अत्र सिद्ध्यति । आम्रेडिते परे कान्-शब्दस्य नकारस्य सकारादेशः भवति इति सूत्रार्थः करणीयः इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा कांस्कान् / काँस्कान् इति द्वे रूपे अवश्यं सम्भवतः ।

3. कस्कादिगणे निर्देशात् निपातनम् —

कस्कादिषु च 8.3.48 इत्यस्मिन् सूत्रे निर्दिष्टे कस्कादिगणे ते सर्वे शब्दाः विद्यन्ते, येषाम् विषये विसर्गस्य अन्यविधीन् बाधित्वा सकारादेशः एव भवति । कांस्कान् इति शब्दः अपि अस्मिन्नेव गणे विद्यते । अस्य गणस्य आकृतिगणत्वात् काँस्कान् शब्दस्य ग्रहणम् अपि तत्र शक्यम् । अनेन प्रकारेण एतयोः शब्दयोः विद्यमानम् सत्वम् समर्थयितुम् शक्यते ।

Balamanorama

Up

index: 8.3.12 sutra: कानाम्रेडिते


कानाम्रेडिते - कानाम्रेडिते ।का॑निति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते । 'रु' इत्यनुवर्तते, तदाह — कान्नकारस्येत्यादिना । संपुंसानामिति । 'कान्' इत्यस्य वीप्सायां द्विर्वचने कान्-कान् इति स्थिते प्रथमनकारस्य रुत्वेऽनुनासिकानुस्वारविकल्पः । रेफस्य विसर्गः । तस्य 'विसर्जनीयस्य स' इति सत्वं बाधित्वाकुप्वो॑रिति प्राप्तौसंपुंकाना॑मिति सत्वमित्यर्थः । वस्तुतस्तुसंपुंकाना॑मिति वार्तिके कानिति निष्फलमित्याह — यद्वेति ।