8-3-12 कान् आम्रेडिते पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः
index: 8.3.12 sutra: कानाम्रेडिते
कान्-पदस्य आम्रेडिते रुँ
index: 8.3.12 sutra: कानाम्रेडिते
'कान्' इत्यस्य नकारस्य आम्रेडिते (कान्-शब्दे) परे रुँत्वम् भवति ।
index: 8.3.12 sutra: कानाम्रेडिते
The नकार of 'कान्' is converted to रुँ when followed by an आम्रेडित.
index: 8.3.12 sutra: कानाम्रेडिते
कानित्येतस्य नकार्स्य रुः भवति आम्रेडिते परतः। कांस्कानामन्त्रयते। कांस्कान् भोजयति। अस्य कस्कदिषु पाठो द्रष्टव्यः। तेन कुप्वोः ≍क≍पौ च 8.3.37 इति न भवति। समः सुटि 8.3.5 इत्यतो वा सकारोऽनुवर्तते, स एव अत्र विधीयते। पूर्वेषु योगेषु सम्बन्धावृत्त्या गतस्य रोः अत्र अनभिसम्बन्धः। आम्रेडिते इति किम्? कान् कान् पश्यति। एकोऽत्र कुत्सायाम्।
index: 8.3.12 sutra: कानाम्रेडिते
कान्नकारस्य रुः स्यादाम्रेडिते परे । संपुंकानामिति सः । यद्वा ॥
index: 8.3.12 sutra: कानाम्रेडिते
कान्नकारस्य रुः स्यादाम्रेडिते। काँस्कान्, कांस्कान्॥
index: 8.3.12 sutra: कानाम्रेडिते
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वादशम् (अन्तिमम्) सूत्रम् । किम्-शब्दस्य द्वितीयाबहुवचनस्य कान् इति रूपस्य नकारस्य आम्रेडिते परे (इत्युक्ते, अन्यस्मिन् कान्-शब्दे परे) रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः ।
कान् कान् [नित्यवीप्सयोः 8.1.4 इति द्वित्वम् । अत्र विद्यमानस्य द्वितीय-कान्-शब्दस्य आम्रेडितसंज्ञा भवति ।
→ कारुँ + कान् [कानाम्रेडिते 8.3.12 इति आम्रेडिते परे कान्-शब्दस्य नकारस्य रुँत्वम् ]
→ काँरुँ कान् / कांरुँ कान् [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]
→ काँः कान् / कांः कान् [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ काँस् कान् / कांस् कान् [कुप्वोः ≍क ≍पौ च 8.3.37 इति जिह्वामूलीये प्राप्ते तद्बाधित्वा <!सम्पुंकानाम् सो वक्तव्यः!> अनेन वार्त्तिकेन विसर्गस्य सकारादेशः]
→ काँस्कान्, कांस्कान्
यथा,
उपरिनिर्दिष्टायाम् प्रक्रियायाम्
सम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति, इति अस्य वार्त्तिकस्य आशयः । यथा —
i)
ii)
iii)
समः सुटि 8.3.5 इति सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा समः स्सुटि इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् कानाम्रेडिते स् इति सूत्रम् अत्र सिद्ध्यति ।
कस्कादिषु च 8.3.48 इत्यस्मिन् सूत्रे निर्दिष्टे कस्कादिगणे ते सर्वे शब्दाः विद्यन्ते, येषाम् विषये विसर्गस्य अन्यविधीन् बाधित्वा सकारादेशः एव भवति ।
index: 8.3.12 sutra: कानाम्रेडिते
कानाम्रेडिते - कानाम्रेडिते ।का॑निति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते । 'रु' इत्यनुवर्तते, तदाह — कान्नकारस्येत्यादिना । संपुंसानामिति । 'कान्' इत्यस्य वीप्सायां द्विर्वचने कान्-कान् इति स्थिते प्रथमनकारस्य रुत्वेऽनुनासिकानुस्वारविकल्पः । रेफस्य विसर्गः । तस्य 'विसर्जनीयस्य स' इति सत्वं बाधित्वाकुप्वो॑रिति प्राप्तौसंपुंकाना॑मिति सत्वमित्यर्थः । वस्तुतस्तुसंपुंकाना॑मिति वार्तिके कानिति निष्फलमित्याह — यद्वेति ।