एकाच्च प्राचाम्

5-3-94 एकाअत् च प्राचाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः एकस्य डतरच् डतमच्

Sampurna sutra

Up

index: 5.3.94 sutra: एकाच्च प्राचाम्


द्वयोः एकस्य निर्धारणे एकात् डतरच्, बहूनाम् एकस्य निर्धारणे एकात् डतमच् - (इति) प्राचाम् (मतम्) ।

Neelesh Sanskrit Brief

Up

index: 5.3.94 sutra: एकाच्च प्राचाम्


पूर्वदिशि विद्यमानामाचार्याणाम् मतेन डतरच् तथा डतमच् प्रत्ययौ निर्धारणस्य विषये 'एक' शब्दात् अपि भवतः ।

Kashika

Up

index: 5.3.94 sutra: एकाच्च प्राचाम्


एकशब्दात् प्राचामाचार्याणां मतेन डतरच् डतमचित्येतौ प्रत्ययौ भवतः स्वस्मिन् विष्यए। चकारो डतरचोऽनुकर्सणार्थः। द्वयोर्निर्धारने डतरच्, बहूनां निर्धारने डतमच्। जातिपरिप्रश्ने इति न अनुवर्तते। सामान्येन विधानम्। एकतरो भवतोर्देवदत्तः। एकतमो भवतां देवदत्तः। प्राचांग्रहणं पूजार्थं, विकल्पोऽनुवर्तते एव।

Siddhanta Kaumudi

Up

index: 5.3.94 sutra: एकाच्च प्राचाम्


डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.94 sutra: एकाच्च प्राचाम्


निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । अस्मिन् सन्दर्भे किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् 5.3.92 तथा च वा बहूनां जातिपरिप्रश्ने डतमच् 5.3.93 एतयोः सूत्रयोः 'किम्', 'यद्' तथा 'तद्' एतेभ्यः शब्देभ्यः 'डतरच्' तथा 'डतमच्' एतौ प्रत्ययौ उच्येते । एतयोः एव विषयोः एतौ एव प्रत्ययौ 'एक' इत्यस्मात् शब्दात् अपि भवतः इति प्राचाम् मतम् (= पूर्वदिशि विद्यमानानामाचार्याणाम् मतम्) अस्ति - इति अत्र पाणिनिः स्पष्टीकरोति । क्रमेण पश्यामः -

  1. द्वयोः एकः इत्येव = एक + डतरच् → एकतर । यथा - भवतोः एकतरो देवदत्तः । One amongst you two is Devadatta.

  2. अनेकेषु एकः इत्येव = एक + डतमच् → एकतम । यथा - भवताम् एकतमः देवदत्तः । One amongst you all is Devadatta.

विशेषः - समर्थानाम् प्रथमात् वा 4.1.82 इत्यस्मात् 'वा' इत्यस्य अनुवृत्तिः अत्र भवितुमर्हति, अतः अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेनैव विधीयते । यथा - 'भवतोः एकः देवदत्तः / भवताम् एकः देवदत्तः' एतादृशाः प्रयोगाः अपि साधवः एव । अतः अस्मिन् सूत्रे 'प्राचाम्' इत ग्रहणम् विकल्पार्थम् नैव क्रियते, अपितु पूजार्थम् कृतमस्ति ।

Balamanorama

Up

index: 5.3.94 sutra: एकाच्च प्राचाम्


एकाच्च प्राचाम् - एकाच्च प्राचाम् । शेषपूरणेन सूत्रं व्याचष्टे — डतरच् — डतमच्च स्यादिति ।पूर्वसूत्रद्वयविषये॑ इति शेषः ।महाविभाषयैव सिद्धे प्राचाङ्ग्रहणं न कर्तव्य॑मिति भाष्यम् । अत एव नाऽकजर्थं तत् ।

Padamanjari

Up

index: 5.3.94 sutra: एकाच्च प्राचाम्


डतरज्डतमजित्येताविति। कथं पुनर्व्यवहितस्य डतरचोऽनुवृत्तिः? इत्याह - चकार इति। डतमचस्त्वनन्तरत्वदेवानुवृत्तिरिति भावः।'स्वस्मिन्निषये' इति यदुक्तं तदेव विवृणोति - द्वयोर्निर्धारण इति। एतच्च द्वयोरेकस्य डतरज, बहूनां डतमजित्यनुवृतेर्वाक्यभेदेन च सम्बन्धाल्लभ्यते ॥