दाश्वान् साह्वान् मीढ्वांश्च

6-1-12 दाश्वान् साह्वान् मीढ्वान् च

Kashika

Up

index: 6.1.12 sutra: दाश्वान् साह्वान् मीढ्वांश्च


दाश्वान् साह्वान् मीड्वानित्येते शदाः छन्दसि भाषायाम् च अविशेषेण निपायने। दाश्वानिति दाशृ दाने इत्येतस्य धातोः क्वसौ अद्विर्वचनमनिट्त्वं च निपात्यते। दाश्वांसो दाशुषः सुतम् इति। साह्वानिति षह मर्षणे इत्येतस्य परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनमनिट्त्वं च निपातनात्। साह्वान् बलाहकः। मीड्वानिति मिह सेचने इत्येतस्य अद्विर्वचनम्, अनिट्त्वम्, उपधादीर्घत्वं ढत्वं च निपातनात्। मीड्वस्तोकाय तनयाय मृल। एकवचनमतन्त्रम्। कृञादीनां के द्वे भवत इति वक्तव्यम्। क्रियतेऽनेन इति चक्रम्। चिक्लिदम्। कृञः क्लिदेश्च घञर्थे कविधानम् इति कः प्रत्ययः। चरिचलिपतिवदीनां द्वित्वमच्याक् च अभ्यासस्य। चरादीनां धातूनामपि प्रत्यये परतः द्वे भवतः। अभ्यासस्य आगागमो भवति। आगागमविधानसामर्थ्याच् च हलादिशेषो न भवति। हलादिशेषे हि सयागमस्य आदेशस्य च विशेषो न अस्ति। चराचरः। चलाचल। पतापतः। वचावदः। वेति वक्तव्यम्। तेन चरः पुरुषः, चलो रथः , पतं यानम्, वदो मनुष्यः इत्येवमादि सिद्धं भवति। हन्तेर्घत्वं च। हन्तेरचि प्रत्यये परतो द्वे भवतः, अभ्यासस्य च हकारस्य च घत्वम्, आक् चागमो भवति। परस्य अभ्यासाच् च 7.3.55 इति कुत्वम् घनाघनः क्षोभणश्चर्षणीनाम्। पाटेर्णिलुक् चोक् च दीर्घश्च अभ्यासस्य। पाटेरचि परतो द्वे भवतो णिलुक् च भवति। अभ्यासस्य च ऊगागमो दीर्घश्च भवति। पाटूपटः।

Siddhanta Kaumudi

Up

index: 6.1.12 sutra: दाश्वान् साह्वान् मीढ्वांश्च


एते क्वस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय (मीढ्व॑स्तो॒का॒य तन॑याय) ।<!वन उपसंख्यानम् !> (वार्तिकम्) ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः (यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः) । इणः क्वनिप् ।

Padamanjari

Up

index: 6.1.12 sutra: दाश्वान् साह्वान् मीढ्वांश्च


दाश्वादीनां प्राचुर्येण च्छन्दसि प्रयोगदर्शनाच्छान्दसमेतत्सूत्रमिति मन्यमानं प्रत्याह -अविशेषेणेति। विशेषानुपादानादिति भावः। परस्मैपदमिति। भौवादिकस्यात्मनेपदित्वात्, चौरादिकस्य तु ठा धृषाद्वाऽ इति णिजभावपक्षे दीर्घत्वमनिट्त्वं च निपात्यत इत्यन्ये। मीढवस्तोकायेति।'मतुवसोः' इति नुमो रुत्वम्। किं पुनः सामर्थ्यम्? इत्याह -हलादिशेषे हीति। चराचर इति। दीर्घोच्चारणसामर्थ्याद् ह्रस्वो न भवति। णिलुक्चेति।'णोरनिटि' इति णिलोपे सिद्धे पुनर्वचनं प्रत्।ययलक्षणेन पुनर्वृद्धिर्मा भूदिति। पाटूअपट इति। पूर्ववद्धलादिशेषाभावो ह्रस्वत्वाभावश्च। दीर्घोच्चारणादेव ठब्यासस्यानचिऽ इति वचनाद्वा उभयत्रापि हलादिशेषाभावः। अभ्यासस्य यदुच्यते तदचि न भवतीत्यर्थः ॥