चादयोऽसत्त्वे

1-4-57 चादयः असत्त्वे आ कडारात् एका सञ्ज्ञा निपाताः

Sampurna sutra

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


च-आदयः असत्वे निपाताः

Neelesh Sanskrit Brief

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


चादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिनि अर्थे निपातसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


The words included in the चादिगण are called निपात when used in a sense that does not denote an object.

Kashika

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


चाऽदयो निपातसंज्ञा भवन्ति, न चेत् सत्त्वे वर्तन्ते। प्रसज्यप्रतिषेधोऽयम्। सत्त्वम् इति द्रव्यमुच्यते। च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। सूपत्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिम्। नकिम्। माङ्। माङो ङकारो विशेषणार्थः, माङि लुङ् 3.3.175 इति। इह न भवति, मा भवतु, म भविष्यति। नञ्। यावत्। तावत्। त्वा। त्वै। द्वै। रै। श्रौषट्। वौषट्। स्वाहा। वषट्। स्वधा। ओम्। किल। तथा। अथ। सु। स्म। अस्मि। अ। इ। उ। ऋ। ऌ। ए। ऐ। ओ। औ। अम्। तक्। उञ्। उकञ्। वेलायाम्। मात्रायाम्। यथा। यत्। यम्। तत्। किम्। पुरा। अद्धा। धिक्। हाहा। हे। है। प्याट्। पाट्। थाट्। अहो। उताहो। हो। तुम्। तथाहि। खलु। आम्। आहो। अथो। ननु। मन्ये। मिथ्या। असि। ब्रूहि। तु। नु। इति। इव। वत्। चन। बत। इह। शम्। कम्। अनुकम्। नहिकम्। हिकम्। सुकम्। सत्यम्। ऋतम्। श्रद्धा। इद्धा। मुधा। नो चेत्। न चेत्। नहि। जातु। कथम्। कुतः। कुत्र। अव। अनु। हाहौ। हैहा। ईहा। आहोस्वित्। छम्बट्। खम्। दिष्ट्या। पशु। वट्। सह। आनुषक्। अङ्ग। फट्। ताजक्। अये। अरे। चटु। बाट्। कुम्। खुम्। घुम्। हुम्। आईम्। शीम्। सीम्। वै। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः। उपसर्गप्रतिरूपकाः अवदत्तम् विदत्तं च प्रदतं च अदिकर्मणि। सुदत्तमनुदत्तं च निदत्तम् इति चेष्यते। अच उपसर्गात् तः 7.4.47 इति तत्वम् न भवति। दुर्नीतम्। दुर्नयः। दुर्निर्णयः। उपसर्गात् 8.4.14 इति णत्वं न भवति। असत्त्वे इति किम्? पशुर्वै पुरुषः। पशुः पुरोडशः निपातप्रदेशाः स्वरादिनिपातमव्ययम् 1.1.37 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


अद्रव्यार्थाश्चादयो निपाताः स्युः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


चादिगणः इति कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे विद्यमानाः सर्वे शब्दाः अद्रव्यवाचिषु अर्थेषु निपातः इति संज्ञां स्वीकुर्वन्ति —‌ इति अस्य सूत्रस्य आशयः ।

अद्रव्यवाचिनि अर्थः — द्रव्यम् इत्यक्ते भौतिकजगतः कश्चन पदार्थः । लिङ्गसङ्ख्यान्वितम् द्रव्यम् इति अस्य शब्दस्य व्याख्या दीयते । यस्य वस्तुनः लिङ्गम्, सङख्या वा भवितुम् अर्हति, तस्य द्रव्यम् इति संज्ञा भवति — इति आशयः । एतादृशान् अर्थान् विहाय अन्ये अर्थाः अद्रव्ययवाचिनः अर्थाः नाम्ना ज्ञायन्ते । एतेषु अद्रव्यवाचिषु अर्थेषु चादिगणस्य शब्दानाम् निपातसंज्ञा भवति । त्रीणि उदाहरणानि एतानि —

  1. शुकम् इति कश्चन शब्दः चादिगणे पाठितः लभ्यते । अस्य शब्दस्य अर्थः शीघ्रम् (quickly) इति वर्तते । अस्मिन् अर्थे अस्य शब्दस्य लिङ्गत्वं सङ्ख्यात्वं वा नैव विद्यते । इत्युक्ते, अतः अयं शब्दः अस्मिन् अर्थे द्रव्यवाची नास्ति; अतश्च अस्मिन् अर्थे अस्य शब्दस्य निपातसंज्ञा भवति । परन्तु शुक-शब्दस्य द्वितीयैकवचनस्य शुकम् इति यद् रूपम्, तस्मिन् अर्थे द्रव्यत्वम् (पुंलिङ्गम् एकवचनम् च) वर्तते, अतश्च तस्मिन् अर्थे निपातसंज्ञा अपि न भवति ।

  2. पशु इति शब्दः अपि चादिगणे विद्यते । अस्य इति अपि चादिगणस्य सदस्यः । अस्य शब्दस्य द्वौ अर्थौ सम्भवतः — सम्यक्, तथा जन्तुः । एताभ्याम् जन्तुः अस्मिन् अर्थे अस्य शब्दस्य द्रव्यत्वात् निपातसंज्ञा न भवति । परन्तु सम्यक् अस्मिन् अर्थे अयं शब्दः अद्रव्यवाची अस्ति, अतः अस्य अवश्यम् निपातसंज्ञा भवति ।

  3. कुत्र इति चादिगणे विद्यमानः शब्दः प्रश्नार्थे यदा प्रयुज्यते, तदा अद्रव्यवाचित्वात् तस्य निपातसंज्ञा भवति । परन्तु कुम् (भूमिम्) त्रायते इति अस्मिन् विग्रहे त्रै-धातोः आतोऽनुपसर्गे कः 3.2.3 इत्यनेन क-प्रत्यये कृते कुत्र इति यद् अकारान्तपुंलिङ्गम् प्रातिपदिकम् सिद्ध्यति, तस्य द्रव्यत्वात् निपातसंज्ञा न भवति ।

चादिगणस्य आवली

चादिगणस्य आवली अधः दत्ता अस्ति । प्रत्येकं शब्दस्य संक्षिप्तः अर्थः अपि तेन सह निर्दिष्टः अस्ति । एतेषाम् अन्ये अर्थाः कोशेभ्यः ज्ञातव्याः । एवमेव, एते शब्दाः वाक्येषु कथं प्रयोक्तव्याः इति तु शिष्टैः एव ज्ञेयम् ।

(and) वा (or, optionally)(indeed, certainly) अह (indeed, certainly) एव (emphasis, regulation) एवम् (agreement, similarity, like this) नूनम् (indeed, certainly) शश्वत् (eternal, repeatedly) युगपत् (together) भूयस्(again, required) सूपत् (question, praise) कूपत् (question, praise) कुवित् (more, praise) नेत् (doubt, disbelief) चेत् (if) चण् (if) कच्चित् (question) यत्र (where) तत्र (there) नह (negation) हन्त (oh no, oh yes, alas!) माकिम् (prohibition, negation) नकिम् (prohibition, negation) आकिम् (prohibition, negation) माङ् (prohibition, negation) नञ् (negation) तावत् (till, that much) यावत् (as much) त्वा(guess) त्वै (prohibition, negation) द्वै (in two ways) रै (money, possession) रे (money, possession) श्रौषट् (offering in a yajna) वौषट् (offering in a yajna) स्वाहा (offering for gods in a yajna) स्वधा (offering for forefathers in a yajna) ओम् (acceptance) तथा (thus, like that) तथाहि (thus, like that) खलु (indeed) किल (indeed) अथ (from here, beginning) सु(appropriate) अस्मि ((I, self)) सुष्ठु (appropriate) स्म (in past, used to) अ इ उ ऋ ऌ ए ऐ ओ औ (all used in addressing someone) अम् (rapid, small) तक् (guess) उञ् (guess) उकञ् (guess) वेलायाम् (at the specified time) मात्रायाम् (in the specific quantity) यथा (just like) यत् (whichever) यम् (whichever) तत् (that) किम् (old) पुरा (long long ago) वधा (determination) वध्वा(determination) धिक्(disrespect, pitty) हाहा (surprise) है (to address someone) हे (to address someone) पाट् (to address someone) प्याट् (to address someone) आहो (to exclaim, surprise) उताहो (option, choice) हो (to exclaim, surprise) अहो (option, choice) नो (guess) नौ (guess) अथो (beginning) ननु (indeed) मन्ये (guess) मिथ्या (false, unreal) असि (you) ब्रूहि (speak) तु (used as a conjunction)नु (guess) इति (end, conclusion, thus) इव (like this, similar to) वत् (like this, similar to) वात् (like this, similar to) चन (if, in case) बत (surprise), इह (here) आम् (acceptance, agreement) शम् (happiness, pleasure), कम् (happiness, pleasure) अनुकम् (guess) नहिकम् (negation, denial) हिकम् (negation, denial) सुकम् (abundant) सत्यम् (truth, indeed) ऋतम् (abundant) श्रद्धा (belief) इद्धा (lit) मुधा (useless) नोचेत् (if not, otherwise) नचेत् (if not, otherwise) नहि (not) जातु (sometimes) कथम् (how) कुत्र (where) अव (protect) अनु (after) हाहौ (surprise) हैहा (surprise) ईहा (desire, wish) आहोस्वित् (or, option) छम्बट् (in front, facing) खम् (sky) दिष्ट्या (luckily) पशु (appropriate, correct) वट् (word used in yajna) सह (along with, together) आनुषक् (in successive order) अङ्ग (used to address someone) फट् (word used in yajna) ताजक् (used to address someone) अये (used to address someone) अरे (used to address someone) चटु (to speak favorable) चाटु (to speak favorable) कुम् (insult) हुम् (insult, abuse) वै (indeed, definitely) <=उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः=> । इति चादिः आकृतिगणः

बहुषु ग्रन्थेषु इतोऽपि केचन शब्दाः अस्मिन् गणे पाठिताः वर्तन्ते । अयम् आकृतिगणः अस्ति । इत्युक्ते, शिष्टप्रयोगम् अनुसृत्य अन्येऽपि शब्दाः अस्मिन् गणे भवितुम् अर्हन्ति ।

गणसूत्रम् — उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः

चादिगणे <= उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः => इति किञ्चन गणसूत्रम् विद्यते । कुत्रचित् उपसर्गसदृशाः, विभक्तिप्रत्ययान्तसदृशाः, स्वरसदृशाः च शब्दाः अपि निपातरूपेण प्रयुज्यते — इति अस्य आशयः । क्रमेण उदाहरणानि एतानि —

  1. उपसर्गप्रतिरूपकाः निपाताःअव, वि, प्र,सु, अनु, नि एते शब्दाः क्रियायोगे वस्तुतः उपसर्गाः क्रियायोगे 1.4.59 इति सूत्रेण उपसर्गसंज्ञकाः भवन्ति । परन्तु कुत्रचित् एतेषाम् प्रतिरूपकाः (identical-looking words) अपि प्रयुक्ताः दृश्यते । एते प्रतिरूपकाः अनेन गणसूत्रेण निपातसंज्ञकाः भवन्ति । यथा, अवदत्त, विदत्त, प्रदत्त,सुदत्त, अनुदत्त, निदत्त एतेषु शब्देषु विद्यमानाः अव-आदयः शब्दाः उपसर्गाः नैव सन्ति, केवलम् तेषाम् प्रतिरूपकाः एव स्वीक्रियन्ते । यदि अत्र अव-आदयः शब्दाः उपसर्गसंज्ञकाः स्वीक्रियेरन्, तर्हि अच उपसर्गात्तः 7.4.47 इत्यनेन तेषां दीर्घादेशे कृते अवादत्त, वीदत्त.. इत्यादीनि दीर्घघटितानि अनुचितानि रूपाणि भवेयुः । अतः एते शब्दाः अत्र उपसर्गसंज्ञकाः न स्वीक्रियन्ते, अपितु उपसर्गसदृशाः (प्रतिरूपकाः) इति स्वीक्रियन्ते । अस्यां स्थितौ एतेषाम् शब्दानाम् निपातसंज्ञा भवति । गतिश्च 1.4.60 इत्यनेन एतेषाम् गतिसंज्ञा अपि भवति, अतः एते ते प्राग्धातोः 1.4.80 इति सूत्रेण धातोः पूर्वम् प्रयोक्तुम् शक्यन्ते ।

एवमेव, दुर्नीतम्, दुर्नय, दुर्निर्णय एतेषु शब्देषु विद्यमानस्य दुर् इति शब्दस्य अपि उपसर्गत्वं नास्ति, यतः उपसर्गसंज्ञायां सत्याम् उपसर्गादसमासेऽपि णोपदेशस्य 8.4.14 इति सूत्रेण धातोः नकारस्य णत्वम् सम्भवेत्, यत् एतेषु शब्देषु नैव कृतम् वर्तते । अतः एतेषु शब्देषु विद्यमानः दुर् इति उपसर्गप्रतिरूपकः अनेन गणसूत्रेण निपातसंज्ञां प्राप्नोति ।

  1. विभक्तिप्रतिरूपकाः निपाताःअहम्, अस्ति एतादृशाः केचन शब्दाः यद्यपि विभक्तिप्रत्ययान्तसदृशाः (सुबन्ताः तिङन्ताः वा) भासन्ते, तथापि तेषाम् कुत्रचित् निपातरूपेण प्रयोगः इष्यते । यथा, अहंयुः इत्यस्मिन् शब्दे अहम् इति विभक्तिप्रतिरूपकात् (निपातात्) अहंशुभमोर्युस् 5.2.140 इति सूत्रेण युस् इति तद्धितप्रत्ययः कृतः अस्ति । यदि अत्र अहम् इति अस्मद्-सर्वनाम्नः प्रथमैकवचनस्य रूपम् स्वीक्रियते, तर्हि एतादृशं प्रत्ययविधानम् नैव सम्भवेत् । एवमेव, अस्तिक्षीरा इत्ययम् शब्दः अस्ति क्षीरं यस्यां सा इति वृत्तौ अस्ति + क्षीर इति बहुव्रीहिसमासेन सिद्ध्यति । अत्र अपि यदि अस्ति शब्दः तिङन्तः स्वीक्रियेत, तर्हि एतादृशः समासः नैव सम्भवेत् । अतः एतादृशेषु स्थलेषु अहम्, अस्ति, एतादृशाः शब्दाः विभक्तिप्रतिरूपकाः निपाताः स्वीक्रियन्ते ।

  2. स्वरप्रतिरूपकाः निपाताः, , ‌ एतादृशानां स्वराणाम् संहितायाम् सत्याम् अपि यत्र सन्धिः न इष्यते, तत्र तेषाम् निपातसंज्ञा भवति, येन निपात एकाजनाङ् 1.1.14 इति सूत्रेण एतेषाम् प्रगृह्यसंज्ञां कृत्वा अग्रे प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावः सम्भवति ।

Balamanorama

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


चादयोऽसत्त्वे - चादयोऽसत्त्वे । च आदिर्येषां ते चादयो गणपाठसिद्धाः । निपाता इत्यधिकृतम् ।सत्त्व॑शब्देन द्रव्यमुच्यते ।द्रव्यासुव्यवसायेषु सत्त्वम् इत्यमरः । लिङ्गसङ्ख्याकारकान्वितं द्रव्यम् । चाद्यर्थाः समुच्चयादयो यदा चादिभिर्गम्यन्ते, तदा लिङ्गद्यन्विता न भवन्ति, यदा समुच्चयादिशब्दगम्यास्तदा लिङ्गद्यन्विताः, शब्दस्वाभाव्यात् । न सत्त्वमसत्त्वम् = अद्रव्यं । तत्र वाचकतया विद्यमानाश्चादयो निपातसंज्ञकाः स्युरित्यर्थः । तदाह — अद्रव्यार्था इति । असत्त्वे किम् छागः पशुः । चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम् । इह तु स्यादेव-पुष्टं पशु मन्यते । इह पशु इति सम्यगर्थे ।

Padamanjari

Up

index: 1.4.57 sutra: चादयोऽसत्त्वे


न चेत्सत्वे वर्तते इति। सत्वे चेद् वर्तते तदा संज्ञा न भवतीत्यर्थस्तदाह - प्रसज्यप्रतिषेधोऽयमिति। अथ पर्युदासे को दोषः? पशुशब्देऽत्र पठ।ल्ते सा जातिविशिष्टे द्रव्ये वर्तते, तस्य निपातत्वं स्यात्, जातिद्रव्यसमुदायरूपो ह्यर्थः केवलादन्यो भवति; तथा प्रादय इत्यत्र विप्रातीति विप्रः, ठातश्चोपसर्गेऽ इति कः। अत्र प्रशब्दः क्रियाविशिष्टे द्रव्ये वर्तते। तत्र क्रियाद्रव्यसमुदायस्य द्रव्यादन्यत्वान्निपात्वान्निपातत्वे सत्यव्ययसंज्ञायां तदन्तविधेरभ्युपगमात् विप्रशब्दस्याव्ययसंज्ञा स्यात्, प्रसज्यप्रतिषेधे तु यत्र द्रव्यगन्धस्तत्र सर्वत्र प्रतिषेधो भवति। क्व तर्हि वर्तमानः पशुशब्देऽसत्ववचनो भवति? द्दश्यर्थे, लोधं नयन्ति पशु मन्यमाना इत्यत्र द्दश्यर्थेन मननं विशेष्यते - दर्शनमेतन्मननम्, सम्यक् मन्यमाना इत्यर्थः। सत्वशब्दोऽयं सतो भावः सत्वमिति सताजातिवचनो गृह्यत इति भ्रान्तिमपनयति - सत्वमिति च द्रव्यमुच्यते इति। इदं तदिति सर्वनामपरामर्शयोग्यं वस्तु द्रव्यमुच्यते। उक्तञ्च - वस्तुपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति। स्वार्थेनेति शेषः। सिद्धरूपो योऽर्थः स्वार्थेन विशेष्यतया विवक्षितस्तद् द्रव्यमित्यर्थः। उक्तं च - स्वार्थस्त यत्र विश्रान्तिर्वाच्यं द्रव्यं तदुच्यते। इति। एवं च कृत्वा - सीदति, निविशते यत्र जात्यादिकं शब्दप्रवृत्तिनिमितं विशेषणभावेनेति सत्वं द्रव्यम्। सदेरौणादिकस्त्वप्रक्ययः'ताभ्यामान्यत्रोणादयः' इत्यधिकरणसाधनः। चणिति पठ।ल्ते, स चेदर्थे वर्तते, णकारश्चण्कच्चिद्यत्रयुक्तमिति विशेषणार्थः। नञो ञकारः'नलोपो नञः' इति विशेषणार्थः। नलोपो नस्येत्युच्यमाने वामनपुत्रः- अत्रापि प्राप्नोति? पाक्षिक एष दोषः; ठलुगुतरपदेऽ इति वर्तते, तत्र यदोतरपदेनाक्षिप्तं पूर्वपदं नस्य विशेषणम्, तदा पूर्वपदभूतस्य नस्य लोप इत्युच्यमाने नैवात्र प्राप्नोति, नशब्देन पूर्वपदे विशेष्यमाणे तदन्तविधिसद्भावादत्रापि स्यात्। अथास्मिन्पक्षे'नञः' इत्युच्यमानेऽपि स्त्रैणपुत्र इत्यत्र नञः कस्मान्न भवति? अतुल्यत्वात्प्रत्ययस्य ञकारो वृद्धिस्वरयोश्चरितार्थः, निपातस्य त्वचरितार्थः। तथेति पठ।ल्ते, सोऽव्युत्पन्नः समुच्चये वर्तते, तस्य तु थालन्तस्य लित्स्वरेणाद्यौदातत्वं सिद्धम्। अव्ययत्वमपि'तद्धितश्चसर्वविभक्तिः' इत्येव सिद्धम्। नन्वव्युत्पन्नस्यापि विभक्तप्रतिरूपका इत्येव सिद्धम्, सत्यम्; प्रपञ्चार्थः पाठः। एवं वेलायाम्, मात्रायामित्यादेरपि। स्वरप्रतिरूपका इति। ऋति ऋ वा वचनमित्यादयः, तेषां निपातसंज्ञाविधानद्वारेण सद्भाव एव प्रतिपाद्यते, न पुनरेषां निपातत्वे किञ्चित्प्रयोजनमस्तीति॥