लोपः शाकल्यस्य

8-3-19 लोपः शाकल्यस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि व्योः

Sampurna sutra

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


पदस्य अपूर्वयोः व्योः अशि शाकल्यस्य लोपः

Neelesh Sanskrit Brief

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


अवर्णात् (अकारात् / आकारात्) परस्य पदान्तवकारस्य पदान्तयकारस्य च संहितायाम् अश्-वर्णे परे शाकल्यस्य मतेन (इत्युक्ते विकल्पेन) लोपः भवति ।

Neelesh English Brief

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


According to Shakalya, a वकार/यकार present at end of a पद and situated after अ/आ gets removed when it is followed by a letter from अश् प्रत्याहार in the context of संहिता.

Kashika

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


वकारयकारयोः पदान्तयोः अवर्णपूर्वयोः लोपो भवति शाकल्यस्य आचार्यस्य मतेन अशि परतः। क आस्ते कयास्ते। काक आस्ते, काकयास्ते। अस्मा उद्धर, अस्मायुद्धर। द्वा अत्र, द्वावत्र। असा आदित्यः, असावादित्यः। शाकल्यग्रहणं विभाषार्थम्। तेन यदाऽपि लघुप्रयत्नतरो न भवति आदेशः, तदापि व्योः पक्षे श्रवणं भवति।

Siddhanta Kaumudi

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धम् <{SK12}> इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुत्कः ॥ कानि सन्ति कौ स्तः इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्ते <{SK51}>ति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे॥

Neelesh Sanskrit Detailed

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।

अकारात्/आकारात् परस्य पदान्तयकारस्य/पदान्तवकारस्य अश्-वर्णे परे शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) लोपः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —

1) वने + इति इति स्थिते एकारस्य अयादेशे कृते तस्य प्रकृतसूत्रेण विकल्पेन लोपः भवति ।

वने इति

→ वनय् इति [एचोऽयवायावः 6.1.78 इति अय्-आदेशः]

→ वन इति [लोपः शाकल्यस्य 8.3.19 इति यकारस्य विकल्पेन लोपः]

अत्र अग्रे आद् गुणः 6.1.87 इति सवर्णदीर्घः न भवति, यतः लोपः शाकल्यस्य 8.3.19 एतत् सूत्रम् आद् गुणः 6.1.87 इत्यस्य कृते असिद्धम् अस्ति । अतः लोपः शाकल्यस्य 8.3.19 इत्यनेन कृतः यकारलोपः आद् गुणः 6.1.87 इत्यनेन नैव दृश्यते ।]

लोपः शाकल्यस्य 8.3.19 इत्यनेन उक्तः लोपः वैकल्पिकः अस्ति, अतः वनय् इति अस्यां स्थितौ पक्षे व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इति वैकल्पिकः लघूच्चारणः यकारः अपि सम्भवति, येन वनयि॔ति इति जायते । पक्षे च केवलम् वर्णमेलनं कृत्वा वनयिति इत्यपि सिद्ध्यति ।

2) अर्जुन + सुँ + उवाच इत्यत्र सुँ-प्रत्ययस्य रुत्वे, ततश्च यकारादेशे कृते प्रकृतसूत्रेण यकारस्य विकल्पेन लोपः भवति ।

अर्जुन + सुँ + उवाच

→ अर्जुन रुँ उवाच [ससजुषो रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ अर्जुन य् उवाच [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य य्-आदेशः]

→ अर्जुन य् उवाच [लोपः शाकल्यस्य 8.3.19 इति विकल्पेन यकारलोपः]

व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इति वैकल्पिके लघूच्चारणयकारे कृते अर्जुनयु॔वाच इति सिद्ध्यति, तदभावे च केवलम् वर्णमेलनं कृत्वा अर्जुनयुवाच इत्यपि सिद्ध्यति ।

  1. द्वौ + एतौ अत्र आवादेशे कृते वकारस्य प्रकृतसूत्रेण विकल्पेन लोपः भवति —

द्वौ एतौ

→ द्वाव् एतौ [एचोऽयवायावः 6.1.78 इति आवादेशः]

→ द्वा एतौ [लोपः शाकल्यस्य 8.3.19 इति वैकल्पिकः लोपः]

पक्षे व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन लघूच्चारणे वकारे कृते द्वावे॔तौ, तथा च तदभावे केवलं वर्णमेलनं कृत्वा द्वावेतौ इत्यपि सिद्ध्यति ।

दलकृत्यम्

पदान्तयकारवकारयोः इति किमर्थम् ? अपदान्तयकारवकारयोः अनेन सूत्रेण लोपः न भवति । यथा —

हरि / साधु + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]

→ हरे / साधो + ए [घेर्ङिति 7.3.111 इति गुणः]

→ हरय् / साधव् + ए [एचोऽयवायावः 6.1.78 इति अय्-आदेशः]

→ हरये / साधवे [अत्र हरय्-इत्यस्य यकारः तथा च साधव्-इत्यस्य वकारः पदान्ते नास्ति, अतः अत्र लोपः शाकल्यस्य 8.3.19 इति सूत्रं न प्रवर्तते ।]

सूत्रे 'अश्' इति अनुवृत्तेः प्रयोजनम् , सूत्रस्य व्याप्तिः

अस्मिन् सूत्रे अश् इत्यस्य अनुवृत्तिः वस्तुतः अच्-वर्णे परे यकारवकारयोः लोपं कर्तुम् कृता अस्ति । इत्युक्ते, यद्यपि अस्मिन् सूत्रे अश् इति पदम् अनुवर्तते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् अच्-वर्णे परे (स्वरे परे) एव भवति । मृदृव्यञ्जने परे प्रकृतसूत्रेण प्राप्तं वैकल्पिकम् यकारलोपं बाधित्वा हलि सर्वेषाम् 8.3.22 इत्यनेन नित्यम् यकारलोपः भवति । अस्मिन् सन्दर्भे लघुशब्देन्दुशेखरे नागेशेन 'विकल्पस्य विच्छिन्नत्वेन नित्यत्वसिद्धेः' इति निर्देशः कृतः दृश्यते । यदि द्वाभ्याम् सूत्राभ्याम् समानम् कार्यम् सम्भवति, परन्तु एकेन सूत्रेण तत् कार्यम् नित्यम् भवति, अपरेण च विकल्पेन भवति, तर्हि वैकल्पिकसूत्रं बाधित्वा नित्यसूत्रम् एव तत्र प्रवर्तते — इति अस्य वाक्यस्य आशयः । अतः हल्-वर्णे परे हलि सर्वेषाम् 8.3.22 इत्यनेन प्राप्तः नित्यलोपः प्रकृतसूत्रेण प्राप्तं वैकल्पिकलोपं बाधते । अस्मिन् विषये अधिकं पिपठिषवः लघुशब्देन्दुशेखरे हलि सर्वेषाम् 8.3.22 सूत्रस्य व्याख्यां वीक्षेरन् ।

Balamanorama

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


लोपः शाकल्यस्य - हरे एहि, विष्णो इह, श्रियै उद्यतः, गुरौ उत्क इत्यत्र एचां क्रमेण अयवायावादेशेषु कृतेषु यकारवकारयोर्वैकल्पिकं लोपं विधत्ते — लोपः शाकल्यस्य । 'भो भगो' इत्यतोऽपूर्वस्येति, अशीति चानुवर्तते ।व्योर्लघुप्रयत्ने॑त्यतो व्योरित्यनुवर्तते । वकारयकारयोरित्यर्थः । अपूर्वस्येति च व्योरित्यस्य विशेषणम् । अवर्णः पूर्वो यस्मात्स अपूर्वः । अपूर्वस्य वस्य यस्य चेति प्रत्येकमन्वयाभिप्रायमेकवचनम् । पदस्येत्यधिकृतमवर्णपूर्वकाभ्यां यकारवकाराभ्यां विशेष्यते । विशेषणत्वाच्च व्योरिति तदन्तता लभ्यते । ततश्चाऽवर्णपूर्वो यो वकारो यकारश्च, तदन्तपदस्य लोपः स्यादशि परत इत्यर्थः । अलो ।ञन्त्यपरिभाषया तादृशपदान्तस्येति लभ्यते । शाकल्यग्रहणान्मतान्तरे न भवतीति गम्यते । ततश्च फलितमाह — अवर्णपूर्वयोरित्यादिना ।व्यो॑रित्यनुवृत्तवपि वर्णसमाम्नाये यकारस्य प्राथम्याद्यवयोरित्युक्तम् । न च शाकल्यवंश्यानामेव पुरुषाणामेतल्लोपानुसरणं नान्येषामिति पुरुषभेदेन व्यवस्थार्थमेव शाकल्यग्रहणं कुतो न स्यादिति वाच्यम्,न वेति विभाषे॑ति सूत्रभाष्येआचार्यदेशशीलने च तद्विषयते॑ति प्रस्तुत्यइको ह्रस्वोऽङ्यो गालवस्य ॑प्राचामवृद्ध#आ॑दित्यादौ गालवाद्याचार्यग्रहणं, प्राचामुदीचामित्यादिदेशविशेषग्रहणं च अविशेषेण विकल्पार्थमेव, नतु तत्तद्वंश्यतत्तद्देशभेदेन प्रयोगव्यवस्थार्थमिति सिद्धान्तितत्वात् । ननु हरे एहीत्यत्र अयादेशे यकारस्य लोपे सतिओमाङोश्चे॑ति पररूपं स्यात् । विष्णो-इह,श्रियै-उद्यतः, गुरौ-उत्क इत्यत्र अवायावादेशेषु वकारयकालोपे आद्गुण #इति गुणः स्यादित्यत आह — पूर्वत्रेति । वकारयकारयोर्लोपस्याऽसिद्धत्वेन ताभ्यां व्यवहिततया.ञच्परकत्वाऽभावादाशङ्कितोऽच्सन्धिर्न भवतीत्यर्थः । तदेवमिक्सन्धिरेच्सन्धिश्च निरूपितः । तदुभयत्रातिप्रसङ्गमाशङ्क्य समाधत्ते — कानीत्यादिना ।यद्यपि, तथापी॑त्यध्याहार्यम् । कानि सन्ति, कौ स्त इत्यत्र यद्यपि यणावादेशो प्राप्तौ तथापि न भवत इत्यन्वयः । नन्वत्र इकारौकारयोः सकारपरकत्वादच्परकत्वाऽभावात् कथं यणावोः प्राप्तिरित्यत आह — अस्तेरल्लोपस्य स्थानिवद्भावेनेति । अस्धातोरादादिकाल्लटिप्रथमपुरुषबहुवचनेसन्ती॑ति रूपम् । प्रथमपुरुषद्विवचने तु 'स्त' इति रूपम् । उभयत्रापि 'श्नसोरल्लोपः' इति धात्वादेरकारस्य लोप इति स्थितिः । तत्राऽल्लोपस्य स्थानिवत्त्वेनाऽच्त्वादिकारौकारयोरच्परकत्लाद्यणावादेशौ प्राप्नुत इत्यर्थः । न च स्थानिवदादेशो ऽनल्विधाविति स्थानिवद्भावोऽत्र न सम्भवति । अल्लोपस्य स्थानिभूतो योऽकारस्तं परं निमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविध्योः स्थान्यलाश्रयत्वादिति वाच्यम्,अचः परस्मिन् पूर्वविधौ॑ इति स्थानिवद्भावोपपत्तेः । अल्लोपस्य क्ङिति परे विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानीभूतादकारात्पूर्वत्वेन दृष्टयोरिकारोकारयोर्यणावादेशविधौअचः परस्मि॑न्निति प्रवृत्तेरिति भावः ।

Padamanjari

Up

index: 8.3.19 sutra: लोपः शाकल्यस्य


अवर्णपूर्वयोरिति । ओकारपूर्वस्य तूतरसूत्रेण तूतरसूत्रेण नित्यं लोपो विधास्यते । शाकल्यग्रहणं विकल्पार्थमिति । ननु लोपोऽप्युच्यते, लघुप्रयत्नतरोऽपि, तावुभौवचनाद्भविष्यतः; तत्किं विकल्पार्थेन शाकल्यग्रहणेन ? अत आह - तेनेति ॥