8-3-2 अत्र अनुनासिकः पूर्वस्य तु वा पदस्य पूर्वत्र असिद्धम् संहितायाम् रु
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
अत्र पदस्य रोः पूर्वस्य वा अनुनासिकः
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
अधिकारोऽयम् । अस्मिन् रुत्वप्रकरणे रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति ।
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
For the रुँ generated using the rules from this रूत्वप्रकरण, the letter before this रुँ is optionally converted to an अनुनासिक.
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
अधिकारोऽयम्। इत उत्तरं यस्य स्थाने रुः विधीयते ततः पूर्वस्य तु वर्णस्य वा अनुनासिको भवति इत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस् तत्र। वक्ष्यति समः सुटि 8.3.5। सँस्कर्ता, सँस्कर्तुम्, सँस्कर्तव्यम् । अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम्। अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोपः 8.3.13 इत्यत्रापि पूर्वस्य अनुनासिकः आशङ्क्येत।
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वितीयम् सूत्रम् । इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारः कानाम्रेडिते 8.3.12 इति सूत्रं यावत् प्रचलति । अस्मिन् अधिकारे पाठितैः सूत्रैः यत्र यत्र रुँत्वम् विधीयते, तत्र तत्र रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति — इति अस्य अधिकारस्य आशयः । यथा, समः सुटि 8.3.5 इति सूत्रेण
सम् + सुट् + कर्तृ [सम्परिभ्यां करोतौ भूषणे 6.1.137 इति सुट्-आगमः]
→ सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ सरुँ + सुट् + कर्तृ [समः सुटि 8.3.5 इत्यनेन मकारस्य रुँत्वम् ]
→ सँरुँ / संरुँ + स् + कर्तृ [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारागमः ।]
→ सँःस्कर्तृ / संःस्कर्तृ [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गादेशः]
→ सँस्स्कर्तृ / संस्स्कर्तृ [वा शरि 8.3.36 इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
अत्रानुनासिकः पूर्वस्य तु वा - अत्रानुनासिक ।मतुवसौ रु सम्बुद्धौ॑ इति रुत्वविध्यनन्तरमिदं पठितम् । अतोऽत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वं च 'रु' इत्यपेक्षया ज्ञेयम्, प्रकृत्वात् । तदाह — अत्रेति । उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धेवा॑ग्रहणं स्पष्टार्थम् ।परस्य नित्यं रुत्वं, पूर्वस्य तु अनुनासिकविकल्प॑ इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पाष्टार्थ एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्तमिति प्रौढमनोरमायां मूलकृतैव उक्तम् । अनेन सूत्रेण 'सर्' इत्यत्र सकारादकारोऽनुनासिकः । सँर्स्कर्तेति स्थिते ।
index: 8.3.2 sutra: अत्रानुनासिकः पूर्वस्य तु वा
पूर्वत्वमिदमापेक्षिकम्, रुत्वं च सन्निहितम् । न च तदपेक्षं पूर्वत्वं सम्भवति; रोरनुनासिकस्य च सहविधानात् । तस्माद्यस्य रुर्विधीयते तदपेक्षमेव पूर्वत्वं विज्ञायत इत्याह - यस्य स्थान इति । अथात्रग्रहणं किमर्थम् ? अत्र रुप्रकरणे यथा स्यात् । अधिकारादप्येतत् सिद्धम्, अधिकारे हि सति रुत्वानुनासिकयोः सह विधानान्नान्यत्र प्रसङ्गः ? अथ आह - अत्रग्रहणमिति । अवधारणमत्र द्रष्टव्यम् - रुणैव सहेति । नन्वधिकारादप्येतत्सिद्धमित्युक्तम् ? अत आह - अधिकारेति । असत्यत्रग्रहणे अनुनासिकाधिकारस्य परिमाणं न ज्ञायेत - एतावत्सु योगेष्वस्य व्यापार इति, ततश्च रुप्रकरणात्परत्राप्यस्याधिकारः सम्भाव्येतेत्यर्थः । तुशब्दः परस्मात्कार्यिणः पूर्वस्य विशेषद्योतनार्थः - परस्य नित्यं रुत्वम्, पूर्वस्य तु वानुनासिक इति । वावचनमनर्थकम्, ज्ञापकात्सिद्धम्, यदयमुतरत्र सूत्रे यस्यानुनासिको न विहितस्तस्माद्रोः पूर्वस्मात्परमनुस्वारं शास्ति; ततो ज्ञायते - विकल्पेनायं भवतीति । न हि नित्येऽस्मिन्विधौ स रोः पूर्वः सम्भवति, यस्यानुनासिको विहित ॥