8-2-10 झयः पदस्य पूर्वत्र असिद्धम् मतोः वः
index: 8.2.10 sutra: झयः
झयन्तादुत्तरस्य मतोः वः इत्ययमादेशो भवति। अग्निचित्वान् ग्रामः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान्। दृषद्वान् देशः।
index: 8.2.10 sutra: झयः
झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥
index: 8.2.10 sutra: झयः
झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥
index: 8.2.10 sutra: झयः
झयः - अथविद्युत्वा॑नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह — झयः । अपदान्तत्वादिति । तसौ मत्वर्थे॑ इति भत्वेन पदत्वबाधादिति भावः ।
index: 8.2.10 sutra: झयः
अग्निचित्वानिति । पूर्ववद्भत्वाज्जश्त्वाभावः ॥