7-1-36 विदेः शतुः वसुः अन्यतरस्याम्
index: 7.1.36 sutra: विदेः शतुर्वसुः
विदेः शतुः वसुः अन्यतरस्याम्
index: 7.1.36 sutra: विदेः शतुर्वसुः
विद्-धातोः परस्य शतृ-प्रत्ययस्य विकल्पेन 'वसुँ' आदेशः भवति ।
index: 7.1.36 sutra: विदेः शतुर्वसुः
The शतृ प्रत्यय attached to the verb विद् (ज्ञाने) is optionally converted to 'वसुँ'.
index: 7.1.36 sutra: विदेः शतुर्वसुः
विद ज्ञाने इत्येतस्माद् धातोरुत्तरस्य शतुः वसुरादेशः भवति। विद्वान्, विद्वांसौ, विद्वांसः। स्थानिवद्भावादुगित्कार्ये सिद्धे वसोः उकारकरणं वसोः सम्प्रसारणम् 6.4.131 इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य इत्येतदपि न भवति। तथा सति उकारकरणमनर्थकं स्यात्। अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति। विदन्, विदन्तौ, विदन्तः।
index: 7.1.36 sutra: विदेः शतुर्वसुः
वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥
index: 7.1.36 sutra: विदेः शतुर्वसुः
वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥
index: 7.1.36 sutra: विदेः शतुर्वसुः
विद् (ज्ञाने) इति अदादिगणस्य धातुः । लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इत्यनेन अस्मात् धातोः शतृ-प्रत्ययः विधीयते । अस्य शतृ-प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'वसुँ' आदेशः भवति । अस्मिन् आदेशे कृते 'विद्वस्' इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् -
विद् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ विद् + शतृ [लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इति लट्-इत्यस्य शतृ-आदेशः]
→ विद् + शप् + शतृ [कर्तरि शप् 3.1.68 इति शप्]
→ विद् + शतृ [अदिप्रभृतिभ्यः शपः 2.4.72 इति विकरणस्य लुक्]
→ विद् + वसुँ [विदेः शतुर्वसुः 7.1.36 इति वसुँ-आदेशः]
→ विद् + वस् [उपदेशेऽजनुनासिक इत् 1.3.2 इति उँकारस्य इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]
→ विद्वस् [कृत्-तद्धित-समासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा]
अनेन सूत्रेण निर्दिष्टः आदेशः विकल्पेनैव भवति, नित्यम् न । अतः अस्य आदेशस्य अनुपस्थितौ विद्-धातोः शतृप्रत्ययान्तरूपम् 'विदत्' इति भवति -
विद् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ विद् + शतृ [लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इति लट्-इत्यस्य शतृ-आदेशः]
→ विद् + शप् + शतृ [कर्तरि शप् 3.1.68 इति शप्]
→ विद् + शतृ [अदिप्रभृतिभ्यः शपः 2.4.72 इति विकरणस्य लुक्]
→ विदत् [ शकार-ऋकारयोः इत्संज्ञा, लोपः । वर्णमेलनम् ।]
अस्य रूपाणि अग्रे 'पठत्' शब्दवत् भवन्ति ।
ज्ञातव्यम् -
विद्वस् + औ [प्रथमाद्विवचनस्य प्रत्ययः]
विद्वन् स् + औ [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इति नुमागमः]
→ विद्वा न् स् औ [सान्तमहतः संयोगस्य 6.4.10 इति नकारस्य उपधावर्णस्य दीर्घः]
→ विद्वांसौ [नश्चापदान्तस्य झलि 8.3.24 इति अपदान्तनकारस्य अनुस्वारः]
index: 7.1.36 sutra: विदेः शतुर्वसुः
विदेः शतुर्वसुः - विदेः शतुर्वसुः । वेत्तेरिति । 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑त्युक्तेरिति भावः । वा स्यादिति ।तुह्रोस्तात॑ङ्ङित्यतस्तदनुवृत्तेरिति भावः । विदुषीति । उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम् ।