6-1-112 ख्यत्यात् परस्य संहितायाम् अचि अति ङसिङसोः
index: 6.1.112 sutra: ख्यत्यात् परस्य
ख्य-त्यात् परस्य ङसि-ङसोः अतः उत् ।
index: 6.1.112 sutra: ख्यत्यात् परस्य
'ख्य्' / 'त्य्' इत्यस्मात् परस्य ङसिँ/ङस् प्रत्ययस्य अकारस्य उकारादेशः भवति ।
index: 6.1.112 sutra: ख्यत्यात् परस्य
The अकार of the ङसिँ/ङस् प्रत्यय following a 'ख्य्' / 'त्य्' is converted to उकार.
index: 6.1.112 sutra: ख्यत्यात् परस्य
ङसिङसोः इति वर्तते, उतिति च। ख्यत्यातिति खिशब्दखीशब्दयोः तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणं, ताभ्यां परस्य ङसिङसोः अत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्। खीशब्दस्य उदाहरणम् सह खेन वर्तते इति सखः, तम् इच्छतीति क्यच् सखीयति। सख यतेः क्विप् सखीः, तस्य ङसिङसोः सख्युः इति। तीशब्दस्य अपि लूनम् इच्छति लूनीयति, लूनीयतेः क्विपि लुप्ते, लून्युराग्च्छति। लून्युः स्वम्। निष्ठानत्वं पूर्वत्रासिद्धम् 8.2.1 इत्यसिद्धम्। विकृतनिर्देशादेव इह न भवति, अतिसखेरागच्छति, सेनापतेरागच्छतीति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते, न तदन्तस्य।
index: 6.1.112 sutra: ख्यत्यात् परस्य
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥
index: 6.1.112 sutra: ख्यत्यात् परस्य
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥
index: 6.1.112 sutra: ख्यत्यात् परस्य
'खि / खी' इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः 'ख्य्' शब्दः, तथा च 'ति / ती' इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः 'त्य्' शब्दः, तस्मात् परस्य पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य तथा च षष्ठी-एकवचनस्य ङस्-प्रत्ययस्य अकारस्य उकारादेशः भवति ।
खि/ति/खी/ती इत्येतेषु कश्चन शब्दः यस्य प्रातिपदिकस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सुबन्तप्रक्रियायाम् एव अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति । क्रमेण उदाहरणानि एतानि —
सखि-शब्दस्य पञ्चमी-षष्ठी-एकवचने प्रकृतसूत्रेण उकारादेशं कृत्वा 'सख्युः' इति रूपं भवति । प्रकिया इयम् —
सखि + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ सखि + अस् [इत्संज्ञालोपः]
→ सख्य् अस् [इको यणचि 6.1.77 इति यणादेशः]
→ सख्य् उस् [ख्यत्यात् परस्य 6.1.112 इति अकारस्य उकारः]
→ सख्युः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
पति + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ पति + अस् [इत्संज्ञालोपः]
→ पत्य् अस् [इको यणचि 6.1.77 इति यणादेशः]
→ पत्य् उस् [ख्यत्यात् परस्य 6.1.112 इति अकारस्य उकारः]
→ पत्युः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
'सखी' इति कश्चन ईकारान्तपुंलिङ्गशब्दः 'सखम् आत्मनः इच्छति' (the one that likes an aerial entity, like airplane etc for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्य शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते —
सखी + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ सखी + अस् [इत्संज्ञालोपः]
→ सख्य् अस् [इको यणचि 6.1.77 इति यणादेशः]
→ सख्य् उस् [ख्यत्यात् परस्य 6.1.112 इति अकारस्य उकारः]
→ सख्युः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
'लूनी' इति कश्चन (नकारोपधः) ईकारान्तपुंलिङ्गशब्दः 'लूनम् आत्मनः इच्छति' (the one that likes sliced entities for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्मिन् शब्दे विद्यमानः उपधानकारः त्रिपादीसूत्रेण निर्मितः अस्ति, ततः सुबुत्पत्तेः समये अयम् नकारः असिद्धः वर्तते, तस्य स्थाने मूलरूपेण विद्यमानः तकारः एव दृश्यते । अतः लूती-इति शब्दात् सुबुत्पत्तिं कृत्वा, तत्र पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते —
लूती + ङसिँ/ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
→ लूती + अस् [इत्संज्ञालोपः]
→ लूत्य् अस् [इको यणचि 6.1.77 इति यणादेशः]
→ लूत्य् उस् [ख्यत्यात् परस्य 6.1.112 इति अकारस्य उकारः]
→ लून्य् उस् [ ल्वादिभ्यः 8.2.34 इति निष्ठातकारस्य नकारः]
→ लून्युः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
यद्यपि इदं सूत्रम् 'ति/ती/खि/खी' इत्यन्तानाम् शब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् प्रयोगम् अर्हति, तथापि इदम् सूत्रम् बहुषु स्थलेषु अङ्गकार्यस्य सूत्रैः बाध्यते । इत्युक्ते, यत्र किञ्चन अङ्गकार्यम् सम्भवति, तत्र <ऽवार्णादाङ्गं बलीयःऽ> इति परिभाषया अङ्गकार्यस्यैव प्राधान्यम् वर्तते अतः तेन अङ्गकार्येण प्रकृतसूत्रस्य बाधः भवति । प्रकृतसूत्रस्य प्रयोगः अङ्गकार्यस्य अप्राप्तौ एव सम्भवति इत्याशयः । उदाहरणद्वयम् एतादृशम् —
i) प्रायेण सर्वेषाम् अपि ति/खि-अक्षरान्त-पुंलिङ्शब्दानाम् शेषो घ्यसखि 1.4.7 इति सूत्रेण घिसंज्ञा भवति । यथा — मारुति, पदाति ।
ii) समस्तपदे उत्तरपदरूपेण विद्यमानस्य
ii) शेषो घ्यसखि 1.4.7 इत्यत्र निर्दिष्टेन 'सखि'शब्देन तदन्तस्य ग्रहणं न क्रियते (<ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तिऽ>), अतः 'सख्यन्त'शब्दानाम् घिसंज्ञा अवश्यं भवति । यथा — अतिसखि, सुसखि ।
iv) इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे ङिति ह्रस्वश्च 1.4.6 इत्यनेन प्राप्तायाः वैकल्पिक-नदीसंज्ञायाः अभावपक्षे शेषो घ्यसखि 1.4.7 इति सूत्रेण घिसंज्ञा भवति । यथा — मति, गति ।
i) ईकारान्तस्त्रीलिङ्गशब्दानाम् यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन नदीसंज्ञा भवति । यथा — जगती, बृहती, युवती ।
ii) इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे ङिति ह्रस्वश्च 1.4.6 इत्यनेन विकल्पेन नदीसंज्ञा भवति । यथा — मति, गति ।
उपरि निर्दिष्टे तृतीये उदाहरणे निर्दिष्टस्य सखी-शब्दस्य सिद्धिः एतादृशी अस्ति —
उपरि निर्दिष्टे चतुर्थे उदाहरणे निर्दिष्टस्य लुती-शब्दस्य सिद्धिः अनेनैव प्रकारेण
लूञ् (छेदने, क्र्यादिः, <{9.16}>)
→ लू + क्त + क्यच् + क्विप् [निष्ठा 3.2.102, सुप आत्मनः क्यच् 3.1.8, क्विप् च 3.2.76
→ लू + त + य + ० [इत्संज्ञालोपः । क्विप्-प्रत्यये वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अवशिष्टवकारस्य वेरपृक्तस्य 6.1.67 इति लोपः भवति ।]
→ लू + त् + ई + य [क्यचि च 7.4.33 इति अकारस्य इकारादेशः]
→ लू + त् + ई [लुप्त-क्विप्-प्रत्यययविशिष्टम् कार्यम् प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन अवश्यं प्रवर्तते, अतः यकारोत्तरस्य अकारस्य अतो लोपः 6.4.48 इत्यनेन लोपः भवति, यकारस्य च लोपो व्योर्वलि 6.1.66 इति लोपः विधीयते ।]
→लू + न् + ई [ल्वादिभ्यः 8.2.44 इति निष्ठातकारस्य नकारः । इदम् सूत्रम् यद्यपि अत्र निर्दिष्टम् अस्ति, तथापि इदम् त्रिपादीसूत्रम् अस्ति अतः सपादसप्तयाध्याय्याः कृते असिद्धम् अस्ति । अतः, अत्र क्विबन्तात् प्रातिपदिकात् यदा सुबुत्पत्तिः भवति, तदा तत्र लूती इत्येव प्रातिपदिकं दृश्यते । अतः उपरि चतुर्थ्यां प्रक्रियायाम् लूती-प्रातिपदिकात् सुबुत्पत्तिं कृत्वा ततः एव ल्वादिभ्यः 8.2.44 इत्यनेन नत्वम् कृतम् अस्ति ।]
→ लूनी
index: 6.1.112 sutra: ख्यत्यात् परस्य
ख्यत्यात् परस्य - ख्यत्यात्परस्य ।खिखी॑-त्यनयोः, ति-ती॑त्यनयोश्च कृतयणादेशयोः 'ख्य' 'त्य' इति निर्देशः । यकारादकार उच्चारणार्थः ।एङः पदान्ता॑दित्यतोऽतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात्षष्ठन्ततया विपरिणम्यते ।ङसिङसोश्चे॑त्योङसिङसो॑रित्यनुवर्तते । अवयवषष्ठएषा । ततश्च 'ङसिङसोरवयवस्य अत' इति लभ्यते ।ऋत् उ॑दित्यत, उदित्यनुवर्तते । 'एकः पूर्वपरयोः' इति तु निवृत्तम्,पर॑ग्रहणसामर्थ्यात् । अन्यथाख्यत्या॑दिति पञ्चमीनिर्देशादेव सिद्धे किं तेन । तदाह — खितिशब्दाभ्यामित्यादिना । सख्युरिति । सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ ।
index: 6.1.112 sutra: ख्यत्यात् परस्य
खिशब्दशीशब्दयोरित्यादि। यणादेशे कृते तुल्यरूपत्वाद् द्वयोरपि ग्रहणम्। एतदर्थमेवागन्तुकेनाकारेण यणादेशं कृत्वा विकृतनिर्द्देशः कृतः; अन्यथा खित्योरिति ह्रस्वयोर्गहणे दीर्घयोर्न स्यात्, दीर्घयोर्गहणे ह्रस्वयोर्नस्यात्। विकृतनिर्द्देशे तु द्वयोरपि भवति। अकारान्तयोस्तु मुख्यापत्यादिवर्तिनोर्ग्रहणं न भवति,'सख्युर्यः' 'पत्युर्नो' ठापत्यस्य चऽ इत्यादिर्निर्द्देशात्। सखीयतेः क्विप् सखीरिति। ननु चाल्लोपस्य स्थानिवद्भावद्याणा भाव्यम्, तत्र कृते यलोपे स्थानिवत्वनिषेधादादिष्टदचः पूर्वत्वाच्च पूनः स्थानिवत्वाभावात्'लोपो व्योर्वलि' इति यलोपे सश्युरित्यादि न सिद्ध्यति ? नैतदस्ति;'क्वौ लुप्तं न स्यानिवत्' इति स्थानिवत्वनिषेधात्। विकृतनिर्द्देशश्य प्रयोजनान्तरमप्याह -विकृतनिर्देशादिति। अतिसखेरिति। अतिक्रान्तः सखा येनेति बहुव्रीहिः। यद्वा -शोभनः सखा अतिसखा,'न पूजनात्' इति समासान्तनिषेधः। अथ स एव यणादेशोऽत्र कस्मान्न भवति,'घेङिति' इति गुणेन बाधितत्वादिति चेत्? न;'शेषो घ्यसखि' इति घिसंज्ञाप्रतिषेधादित्यत आह -सखिशब्दस्य केवलस्यैव हीति। एतच्च तत्रैव प्रतिपादितम् ॥