8-2-74 सिपि धातोः रुः वा पदस्य पूर्वत्र असिद्धम् दः
index: 8.2.74 sutra: सिपि धातो रुर्वा
सिपि परतः सकारान्तस्य पदस्य धातोः रुः इत्ययमादेशो भवति, दकारो वा। अचकाः त्वम्, अचकात् त्वम्। अन्वशाः त्वम्, अन्वशात् त्वम्। धातुग्रहणं च उत्तरार्थं रुग्रहणं च।
index: 8.2.74 sutra: सिपि धातो रुर्वा
पदान्तस्य धातोः सस्य रूः स्याद्वा । पक्षे जश्त्वेन दः । अचकाः । अचकात् ।{$ {!1075 शासु!} अनुशिष्टौ$} । शास्ति ॥
index: 8.2.74 sutra: सिपि धातो रुर्वा
पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः। अहिनः, अहिनत्, अहिनद्॥ {$ {! 13 उन्दी !} क्लेदने $} ॥ उनत्ति। उन्तः। उन्दन्ति। उन्दाञ्चकार। औनत्, औनद्। औन्ताम्। औन्दन्। औनः, औनत्, औनद्। औनदम्॥ {$ {! 14 अञ्जू !} व्यक्तिम्रक्षणकान्तिगतिषु $} ॥ अनक्ति। अङ्क्तः। अञ्जन्ति। आनञ्ज। आनञ्जिथ, आनङ्क्थ। अञ्जिता, अङ्क्ता। अङ्ग्धि। अनजानि। आनक्॥
index: 8.2.74 sutra: सिपि धातो रुर्वा
सिपि धातो रुर्वा - सिपि धातोः । पदस्येत्यधिकृतम् । 'झलां जशोऽन्ते' इत्यतोऽन्ते इत्यनुवृत्तम् ।ससजुषो॑रित्यतः स इति लुप्तषष्ठीकमनुवर्तते ।तदाह — पदान्तस्येति । पक्षे इति । 'वसुरुआंस्वि' त्यतस्तदनुवृत्तेरिति भावः । सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासधातुरुदित् । सेट् ।
index: 8.2.74 sutra: सिपि धातो रुर्वा
धातुग्रहणमुतरार्थमिति । इह तु सिपि परतो दातोरन्यस्यासम्भवः । रुग्रहणं चेति । उतरार्थमित्यनुषङ्गः, इह तु दत्वे विकल्पिते सान्तत्वादे पक्षे रुः सिध्यति ॥