दूराद्धूते च

8-2-84 दूरात् हूते च पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः

Sampurna sutra

Up

index: 8.2.84 sutra: दूराद्धूते च


दूरात् हूते वाक्यस्य टेः प्लुतः उदात्तः

Neelesh Sanskrit Brief

Up

index: 8.2.84 sutra: दूराद्धूते च


दूरात् सम्बोधनं कर्तुं यत् वाक्यम् उच्चार्यते, तस्य टिसंज्ञकः प्लुतः उदात्तः च भवति ।

Neelesh English Brief

Up

index: 8.2.84 sutra: दूराद्धूते च


The टिसंज्ञक स्वर of the sentence used for calling someone from a distance becomes प्लुत and उदात्त.

Kashika

Up

index: 8.2.84 sutra: दूराद्धूते च


दूराद् धूते यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति, स च उदात्तः। आह्वानं हूतम्, शब्देन सम्बोधनम्। आगच्छ भो माणवक देवदत्त3। आगच्छ भो माणवक यज्ञदत्त3। दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत् तदाश्रीयते इति यत्र प्राकृतात् प्रयत्नाद् यत्नविशेषे आश्रीयमाणे शब्दः श्रूयते तद् दूरम्। हूतग्रहण च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम्। तेन यत्र अप्याह्वानं न अस्ति तत्र अपि प्लुतिर्भवति, सक्तून् पिब देवदत्त3, पलायस्व देवदत्त3 इति। अस्याश्च प्लुतेरेकश्रुत्या समावेशः इष्यते। दूरातिति किम्? आगच्छ भो माणवक देवदत्त। दूरादाह्वाने वाक्यस्यान्ते यत्र सम्बोधनपदं भवति तत्र अयं प्लुतः इष्यते, तेन इह न भवति, देवदत्त आगच्छ।

Siddhanta Kaumudi

Up

index: 8.2.84 sutra: दूराद्धूते च


दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त3 ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.84 sutra: दूराद्धूते च


दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥

Neelesh Sanskrit Detailed

Up

index: 8.2.84 sutra: दूराद्धूते च


दूरे विद्यमानं कञ्चन आह्वातुम् (शब्देन सम्बोधयितुम्) यस्य वाक्यस्य प्रयोगः क्रियते, तस्य वाक्यस्य टिसंंज्ञकः स्वरः प्लुतः उदात्तः च भवति । यथा —

  1. दूरे विद्यमानम् देवदत्तम् सम्बोधयितुम् उच्चारिते सक्तून् पिब देवदत्त3 इत्यस्मिन् वाक्ये विद्यमानः तकारोत्तवर्ती अकारः प्रकृतसूत्रेण प्लुतः, उदात्तः च भवति ।

  2. दूरे विद्यमानम् इन्द्रवर्माणं सम्बोधयितुम् उच्चारिते सक्तून् पिब इन्द्रवर्म3न् इत्यस्मिन् वाक्ये विद्यमानः मकारोत्तवर्ती अकारः प्रकृतसूत्रेण प्लुतः, उदात्तः च भवति ।

सम्बोधनवाची शब्दः वाक्यस्य अन्ते विद्यते चेदेव अस्य सूत्रस्य प्रयोगः भवति । अतएव, देवदत्त, सक्तून् पिब इत्यस्मिन् वाक्ये बकारोत्तरः अकारः प्रकृतसूत्रेण प्लुतः उदात्तः वा न जायते ।

Balamanorama

Up

index: 8.2.84 sutra: दूराद्धूते च


दूराद्धूते च - दूराद्धूते च । यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारितं बोध्यमानो न शृणोति किं त्वधिकं प्रयत्नमपेक्षते तद्दूरम् । हूतमाह्वानं । भावे क्तः । तच्च सम्बोधनमिह विवक्षितम् ।वाक्यस्य टेः प्लुत उदात्त॑ इत्यधिकृतम् । तदाह-दूरात्सम्बोधन इत्यादिना । यदि तु आह्वानमेवात्रं विवक्षितं स्यात्तर्हि एहि देवदत्तेत्यादावाह्वानवाचकपदे सत्येव स्यात् । सम्बोधनपरत्वे तु तदन्यत्रापि भवतीत्यभि प्रेत्योदाहरति — सक्तूनिति ।

Padamanjari

Up

index: 8.2.84 sutra: दूराद्धूते च


दूरादिति'दूरान्तिकार्थेभ्यो द्वितीया च' इति पञ्चमी, हूतमुह्वानम्, भावे निष्ठा । दूरादित्युच्यते, दूरं चानवस्थितम्, तदेव हि कञ्चित्प्रत्यतिदूरं कञ्चित्प्रत्यन्तिकं भवति । एवं हि कश्चित्कञ्चिदाह -य एष पार्श्वतः करकस्तमानयेति; स आह - उत्थाय गृहाण, दूरे न शक्नोमि गन्तुमिति; अपर आह - दूरं मथुरायाः पाटलिपुत्रमिति, स आह - न दूरमन्तिकमिति, तदेवं दूरस्यानवस्थितत्वान्न ज्ञायते - कस्यामवस्थायां प्लुत्या भवितव्यमिति ? अत आह - दूरमित्यादि । ह्वानमु हूतम्, तदपेक्षया यद्द्टरं तदिहाश्रीयते; दूराद्धूतमित्यन्वयात् । इतिकारणो हेतौ, न तु देशमपेक्ष्य देशान्तरं दूरं भवति । किमिदं हूतापेक्षं दूरम् ? इत्यत आह - यत्रेति । यत्र हूते, प्राकृतात्स्वभावसिद्धत् । एवंविधे हूते देशद्वारकहूतापेक्षमपि दूरत्वमस्तीति भावः । हूतग्रहणं चेति । येन पर आगमने नियुज्यते तद्धूतम्, तच्च नान्तरेण सम्बोधनं सम्बवति, सम्बोधितो हि पुरुष आगमने पानादौ वा नियुज्यते, अतो नान्तरीयकत्वाद्धूतेन सम्बोधनमात्रं लक्ष्यते । उपलक्षणे प्रयोजनमाह - तेनेति । इहायं प्लुतो दूरात्सम्बोधने विधीयते, एकश्रुतिरपि तत्रैव - ठेकश्रुति दूरात्सम्बुद्धौऽ इति, एकस्मिंश्च विषये प्राप्तानां बाधविकल्पसमुच्चयानामन्यतमेन भवितव्यम्, तदिह को भवति ? इत्याह - अस्याश्चेति । बाधस्तावद्विषयभेदे सति भवति, यथा काणोः; तत्र हि कस्य विशेषो विषयः, अणस्तु धातुसामान्यम्; इह तु नैवं विषयभेदोऽस्ति । विकल्पोऽपि सहप्राप्तयोर्भवति, यथा तव्यदादीनाम् । इह चैकश्रुतौ कर्तव्यायां प्लुतस्यासिद्धत्वात्सहप्रप्तिर्नास्ति, तस्मात्पारिशेष्यात्समावेश एव भवति । एकस्मिन्वाक्ये द्वयोरपि युगपत्प्रवृत्तिरित्येतावता चात्र समावेशवाचोयुक्तिः, तत्वतस्तु वाक्यस्य टेः प्लुत उदाहृतः, परिशिष्टस्यैकश्रुत्यमिति बाध एव ॥