वाक्यस्य टेः प्लुत उदात्तः

8-2-82 वाक्यस्य टेः प्लुतः उदात्तः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


वाक्यस्य टेः प्लुतः उदात्तः

Neelesh Sanskrit Brief

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


इतः परम् अस्य पादस्य अन्तिमं सूत्रपर्यन्तं निर्दिष्टेषु सन्दर्भेषु वाक्यस्य टि-संज्ञकः प्लुतः तथा उदात्तः भवति ।

Neelesh English Brief

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


In the context of all the सूत्राणि till the end of this पाद, the टि-संज्ञक स्वर of the sentence would be considered प्लुत and उदात्त.

Kashika

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


अधिकारोऽयम्। वाक्यस्य टेः इति, प्लुतः इति च, उदात्तः इति च, एतत् त्रयमप्यधिकृतं वेदितव्यमापादपरिसमाप्तेः। यतिति ऊर्ध्वमनुक्रमिष्यामः वाक्यस्य टेः प्लुत उदत्तः इत्येवं तद् वेदितव्यम्।

Siddhanta Kaumudi

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


इत्यधिकृत्य ॥

Neelesh Sanskrit Detailed

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ 8.2.107 इति यावत् वर्तते । अस्मिन् अधिकारे विद्यमानैः सूत्रैः निर्दिष्टेषु सन्दर्भेषु वाक्यस्य टि-संज्ञकस्य स्वरः प्लुतः उदात्तः च भवति — इति अस्य अधिकारस्य अर्थः ।

शब्दस्य अन्तिम-अच्-वर्णात् आरभ्य शब्दस्य अन्तपर्यन्तम् यः वर्णसमूहः, तस्य अचोऽन्त्यादि टिः 1.1.64 इत्यनेन टि संज्ञा भवति । अतः वाक्यस्य टेः इत्यनेन वाक्यस्य अन्तिमशब्दस्य टिसंज्ञकः अंशः इति अर्थः अत्र गृह्यते ।

यथा, दूराद्धूते च 8.2.84 इति सूत्रेण 'दूरात् क्रियमाणम् सम्बोधनम्' इति सन्दर्भः उच्यते । अस्मिन् सन्दर्भे वाक्यस्य टि-संज्ञकः प्लुतः उदात्तः च भवति । इत्युक्ते, यद् वाक्यम् दूरे विद्यमानस्य सम्बोधनार्थं प्रयुज्यते, तस्य वाक्यस्य टिसंज्ञकस्य स्वरः प्लुतः उदात्तः च भवति इति अस्य अर्थः । अतएव, सक्तून् पिब इन्द्रवर्म३न् इत्यस्मिन् वाक्ये मकारोत्तरः अकारः प्लुतः, उदात्तः च भवति ।

Balamanorama

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


वाक्यस्य टेः प्लुत उदात्तः - अथ प्लुतप्रगृह्रा इति सूत्राकाङ्क्षितप्लुतप्रगृह्रयोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते — वाक्यस्य टेः ।पदस्ये॑त्यधिकृतम् । वाक्यस्य टेः पदावयवस्य प्लुतो भवति, सच उदात्तो भवतीत्यर्थः । अत्र पदस्येत्यनुवृत्तिर्नश्छव्यप्रशानित्याद्युत्तरार्था, इहानुवृत्तिविच्छेदे उत्तरत्रानुवृत्तेरसंभवात् । वाक्यस्येत्यभावे पदस्य टेरित्युक्ते यावन्ति वाक्ये पदानि तावतां टेः प्लुतः प्रसज्येत ।वाक्यस्ये॑त्युक्ते तु वाक्यस्य टिरन्त्यस्यैव पदस्य संभवतीति न दोषः । टिग्रहणाभावे प्लुतश्रुत्याऽचश्चेति परिभाषयाऽच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात्तदन्तविधावजन्तस्य वाक्यस्येत्यर्थे सत्यलोऽन्त्यपरिभाषया वाक्यान्तस्याचः प्लुत इति पर्यवसानाद्व्रामं गच्छाग्निचि ३ दित्यादिहलन्तवाक्येषु प्लुतो न स्यात् । टिग्रहणे तु तत्सामर्थ्यादेव टिनाऽचो विशेषणाट्टेरवयवस्याचः प्लुत इत्यर्थो लभ्यत इति न दोष इति भाष्ये स्पष्टम् । इत्यधिकृत्येति ।प्लुतविधय आरभ्यन्ते॑ इति शेषः ।

Padamanjari

Up

index: 8.2.82 sutra: वाक्यस्य टेः प्लुत उदात्तः


अधिकारोऽधिकारान्तरनिवर्तक इति वाक्याधिकारेण पदाधिकारस्य निवृत्तिः प्राप्नोति, ततश्च भवन्तौ - इत्यादावपदान्तस्यापि नकारस्य'नश्च्छव्यप्रशान्' इति रुत्वं प्रसज्येत ? इत्याशङ्क्याह - पदाधिकारोऽनुवर्तत एवेति । न हि वाक्यग्रहणेन पदाधिकारः शक्यो निवर्तयितुम्; यो हि वाक्यस्य टिः, स सन्नियोगतः पदस्यापि भवत्येव । अथ वाक्यग्रहणं किमर्थम्, यावता वाक्यस्थस्यैव पदस्य प्रयोगः, न केवलस्य ? तत्राह - वाक्यग्रहणमिति ।'पदस्य टेः' इत्युच्यमाने वाक्ये यावन्ति पदानि तेषां सर्वषां टेः प्लुतः प्राप्नोति, इष्यते च वाक्यपदयोर्यष्टिस्तस्यैव यथा स्यादिति । टिग्रहणमित्यादि । असति टिग्रहणे प्लुतश्रुत्याऽच्परिभाषोपस्थानादचा तदन्तविधौ सति अजन्तस्यैव वाक्यस्यालोऽन्त्यस्य प्लुतः स्यात्; यथा नपुंसकह्रस्वत्वम् - ग्रामणि कुलमित्यादौ भवति, न पुनः सुवागित्यादौ; तद्वत् । टिग्रहणे तु सति तदुपादानसामर्थ्याट्टिना अज्विशेष्यते, न त्वचा टिरिति हलन्तस्यापि प्लुतः सिध्यति ॥