गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्

8-2-86 गुरोः अनृतः अनन्त्यस्य अपि एकैकस्य प्राचाम् पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः दूरात् हूते

Sampurna sutra

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


दूरात् हुते वाक्यस्य अनृतः अनन्त्यस्य अपि एकैकस्य गुरोः प्राचाम् प्लुतः उदात्तः

Neelesh Sanskrit Brief

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


यस्य शब्दस्य टिसंज्ञकस्य पूर्वसूत्रैः प्लुतत्वम् उदात्तत्वं च उच्यते, तस्मिन् शब्दे विद्यमानाः अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः प्राचां मतेन एकैकम् प्लुताः उदात्ताः भवन्ति ।

Neelesh English Brief

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


For the words whose टि has been mandated to be प्लुत and उदात्त by the earlier sutras, all the other ऋकारभिन्न गुरु letters of that word can also take turns one by one to become प्लुत and उदात्त, according to the experts of the east.

Kashika

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


प्रत्यभिवादेऽशूद्रे 8.2.83 इत्येवमादिना यः प्लुतो विहितः, तस्य एव अयं स्थानिविशेषः उच्यते। ऋकारवर्जितस्य गुरोः अनन्त्यस्य, अपिशब्दादन्त्यस्य अपि टेः एकैकस्य सम्बोधने वर्तमानस्य प्लुतो भवति प्राचामाचार्याणां मतेन। देस्3वदत्त, देवद3त्त, देवदत्त3। य3ज्ञदत्त, यज्ञद3त्त, यज्ञदत्त3। गुरोः इति किम्? वकारात् परस्य मा भूत्। अनृतः इति किम्? कृष्णमि3त्र, कृष्णमित्र3। एकैकग्रहणं पर्यायार्थम्। प्राचाम् इति ग्रहणं विकल्पार्थम्। आयुष्मानेधि देवदत्त। तदनेन यदेतदुच्यते, सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्तव्यः इति तदुपपन्नं भवति।

Siddhanta Kaumudi

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे3 वदत्त । देवद3त्त । देवदत्त3 । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्ण3 । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


अहन्नित्यस्य रुः पदान्ते। अहोभ्याम्॥ दण्डि। दण्डिनी। दण्डीनि। दण्डिना। दण्डिभ्याम्॥ सुपथि। टेर्लोपः। सुपथी। सुपन्थानि॥ ऊर्क, ऊर्ग। ऊर्जी। ऊन्र्जि। नरजानां संयोगः। तत्। ते। तानि॥ यत्। ये। यानि॥ एतत्। एते। एतानि॥ गवाक्, गवाग्। गोची। गवाञ्चि। पुनस्तद्वत्। गोचा। गवाग्भ्याम्॥ शकृत्। शकृती। शकृन्ति॥ ददत्॥

Neelesh Sanskrit Detailed

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


प्रत्यभिवादेऽशूद्रे 8.2.83 तथा च दूराद्धूते च 8.2.84 इत्येताभ्याम् सूत्राभ्याम् यस्य शब्दस्य टिसंज्ञकः प्लुतः उदात्तः वा उक्तः अस्ति, तस्य शब्दस्य अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः अपि एकैकम् (one-by-one) विकल्पेन प्लुताः उदात्ताः भवन्ति — इति अस्य सूत्रस्य आशयः । यथा —

  1. सक्तून् पिब देवदत्त! — अस्मिन् वाक्ये विद्यमानस्य देवदत्त-शब्दस्य तकारोत्तरः अकारः दूराद्धूते च 8.2.84 इति सूत्रेण प्लुतः उदात्तः च भवति । अतः अस्यैव शब्दस्य अन्ये गुरुसंज्ञकाः स्वराः प्रकृतसूत्रेण क्रमेण प्लुतसंज्ञकाः, उदात्तसंज्ञकाः च भवन्ति —

i. एकारस्य दीर्घत्वात् दीर्घं च 1.4.12 इति गुरुसंज्ञा विधीयते, अतः तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — सक्तून् पिब दे3वदत्त!

ii. पक्षे दकारोत्तरस्य अकारस्य संयोगे गुरु 1.4.11 इत्यनेन गुरुसंज्ञा भवति, अत तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — सक्तून् पिब देवद3त्त!

iii. पक्षे दूराद्धूते च 8.2.84 इति सूत्रेण तकारोत्तरस्य अकारस्य एव प्लुतसंज्ञा, उदात्तसंज्ञायां च भवति — सक्तून् पिब देवदत्त3!

iv. वकारोत्तरः अकारः गुरुसंज्ञकः नास्ति, अतः तस्य विषये इदं सूत्रं न प्रवर्तते ।

  1. आयुष्मान् भव महाकृष्णवर्मन्! — अस्मिन् वाक्ये विद्यमानस्य महाकृष्णवर्मन्-शब्दस्य मकारोत्तरः अकारः प्रत्यभिवादेऽशूद्रे 8.2.83 इति सूत्रेण प्लुतः उदात्तः च भवति । अतः अस्यैव शब्दस्य अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः प्रकृतसूत्रेण क्रमेण प्लुतसंज्ञकाः, उदात्तसंज्ञकाः च भवन्ति —

i. हकारोत्तरः अकारः दीर्घत्वात् दीर्घं च 1.4.12 इति गुरुसंज्ञकः भवति, अतः तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — आयुष्मान् भव महा3कृष्णवर्मन्!

ii. पक्षे वकारोत्तरस्य अकारस्य संयोगे गुरु 1.4.11 इत्यनेन गुरुसंज्ञा भवति, अत तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — आयुष्मान् भव महाकृष्णव3र्मन्!

iii. पक्षे प्रत्यभिवादेऽशूद्रे 8.2.83 इति सूत्रेण मकारोत्तरस्य अकारस्य एव प्लुतसंज्ञा, उदात्तसंज्ञा च भवति — आयुष्मान् भव महाकृष्णवर्म3न्!

iv. ककारोत्तरः ऋकारः यद्यपि गुरुसंज्ञकः अस्ति, तथापि अस्मिन् सूत्रे अनृतः इति निर्देशात् तस्य विषये प्रकृतसूत्रं नैव प्रवर्तते ।

v. णकारोत्तरः अकारः तु गुरुसंज्ञकः एव नास्ति, अतः तस्य विषये अपि इदं सूत्रं न प्रवर्तते ।

प्राचाम् इति योगविभागः, तेन सर्वः प्लुतः विकल्प्यते ।

अस्मिन् सूत्रे कौमुदीकारः वदति —

इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥

अस्मिन् सूत्रे विद्यमानः प्राचाम् इति शब्दः पृथक् (भिन्नसूत्ररूपेण) स्थापनीयः, तस्य च अन्वयः 'प्लुतः' इति शब्देन सह कर्तव्यः — इति अत्र कौमुदीकारस्य आशयः अस्ति । एतादृशं क्रियते चेत्, अस्मिन् प्रकरणे विद्यमानैः सूत्रैः उपदिष्टः प्लुतः केवलम् विकल्पेन एव भवति — इति अर्थः सम्भवति । इत्युक्ते, प्लुतविधानम् केवलम् विकल्पेन एव भवति, न हि नित्यम् — इति अत्र निर्णयः कृतः अस्ति ।

Balamanorama

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् - गुरोरनृतः ।दूराद्धूते चे॑त्यनुवर्तते ।वाक्यस्य टेः प्लुत उदात्त॑ इत्यधिकृतं । दूरात्सम्बोधने यद्वाक्यं तत्र सम्बोध्यमानवाचकं यत्पदं तदवयवस्य ऋकारभिन्नस्याऽनन्त्यस्य गुरोः प्लुतः स्यात्, अन्त्यस्य तु गुरोरगुरोश्च स्यादित्यर्थः । टेरपिना समुच्चयात् । तदाह — दूरादित्यादिना । दे३वदत्तेत्यादिषु सर्वत्रएही॑ति शब्दः प्राग्ध्याहर्तव्यः । अन्यथाएकतिङ् वाक्य॑मिति वाक्यत्वानुपपत्तेः । पर्यायार्थमिति । अन्यथा सर्वेषां गुरूणां युगपत् प्लुतः स्यादिति भावः । इह प्राचामिति ।गुरोरनृतोऽनन्त्यस्याप्येकैकस्ये॑त्येकं वाक्यं,प्राचा॑मित्यन्यत् । तत्र 'प्लुत' इत्येवानुवर्तते । प्राचां मते प्लुतः स्यान्नान्यमते इति फलति । ततः किमित्यत आह-तेनेति । एवं चसर्वः प्लुतः साहसमनिच्छता विभाषा वक्तव्य॑ इति वार्तिकं न कर्तव्यमिति भावः । प्लुतशास्त्रत्यागात्मकं साहसमनिच्छतेत्यर्थः । प्लुतशास्त्रेषु श्रद्धाजाडं विहायेति यावत् । अप्लुतवत् ।किमिदमुपस्थितं नाम अनार्षमितिकरण॑मिति भाष्यम् । अवैदिक इतिशब्द इत्यर्थः । 'प्लुत' इत्यध्याहार्यम् । अवैदिके इतिशब्दे परे प्लुतोऽप्लुतवत्स्यादिति फलति ।

Padamanjari

Up

index: 8.2.86 sutra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्


अनन्त्यस्यापि टेरिति । अनेनापिशब्देन प्रकृतष्टिः समुच्चीयत इति दर्शयति । यदि तु गुरोः सन्निधानात् स एवान्त्यः समुच्चीयेत - गुरोरनन्त्यस्यान्त्यस्यापीति, ततो तेन यत्रान्त्यो गुरुस्तत्रैव पर्यायः स्यात् । लघौ त्वन्त्ये पूर्वेण तस्य स्याद्, अनेन चानन्त्यस्य गुरोरिति द्वयोः प्लुतयोर्युगपच्छ्रवणं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति वचनान्नास्ति यौगपद्यसम्भवः । असिद्धः प्लुतः, तस्यासिद्धत्वान्नियमो न न प्राप्नोति ? नैतदस्ति;'कार्यकालं संज्ञापरिभाषम्' , यत्र कार्य तत्रोपतिष्ठते - वाक्यस्यटेः प्लुत उदातः, गुरोरनृतः प्लुत उदातः; उपस्थितमिदं भवति - ठनुदातं पदमेकवर्जम्ऽ इति, तस्मान्नास्ति यौगपद्यसम्भवः । यस्तह्यएनुदातः प्लुतः, तस्यास्य च समावेशः प्राप्नोति अभिपूजते दूराद्धते प्लुतो भवन्ननुदातं प्रश्नान्ताभिपूजितयोरिति टेरनुदातो भवति - शोभनः खल्वसि देवदत इति, तत्र तेन गुरोरुदातः प्लुतः स्यात्, तस्माट्टिरेव समुच्चेतव्यः । तत्र ह्यएकैकस्येति वचनात् यथाऽनन्त्यस्य पर्योयोऽयं भवति, तथाऽन्त्यस्य टेरपीति नास्ति यौगपद्यप्रसङ्गः । एकैकग्रहणं पर्यायार्थमिति । अन्यथाऽनन्तरोक्तेन प्रकारेणोदातानुदातयोः प्लुतयोः समावेशः स्यात् । क्वचित्पठ।ल्ते - प्रत्यभिवाद इत्येवमादिना यः प्लुतो विहितस्तस्यैवायं स्थानिविशेष उच्यत इति । तस्यार्थः - नेदं स्वतन्त्रं प्लुतविधानम्, किं तर्हि ? प्रत्यभिवादे दूराद्धूते च यः प्लुतो विहितः स गुरोरनन्त्यस्यापि भवति, अन्त्यस्यापि टेः पर्यायेणेति । तेन प्रत्यभिवाद्यमानार्थस्य हूयमानार्थस्य च शब्दस्येदं प्लुतविधानम्, न यत्र तत्र स्थितस्य गुरोरिति द्रष्टव्यम् । प्राचांग्रहणं विकल्पार्थमिति । तेन पक्षे न कस्यचिदपि प्लुतो भवति । तदनेनेत्यादि । तदिति वाक्योपन्यासे । ठग्नीत्प्रेषणे परस्य चऽ इत्यत्र भाष्यकारेण यदेतदुच्यते -'सर्व एव प्लुतः' इत्यादि, तदुपपन्नं भवतीत्यर्थः । ननु यत्र प्राचांग्रहणमस्ति स प्लुतो विकल्पताम्, सर्वस्य तु कथं विकल्पः ? एवं तर्हि प्राचांग्रहणं सर्वत्रैव प्लुतविधौ सम्बन्धनीयम्, शास्त्रत्यगः साहसम् ! तेन शास्त्रमत्यजताप्यभियुक्तस्मरणात्सर्व एव प्लुतो विभाषा विधेय इत्यर्थः ॥