1-1-70 तपरः तत्कालस्य स्वं रूपं सवर्णस्य
index: 1.1.70 sutra: तपरस्तत्कालस्य
तपरः तत्कालस्य
index: 1.1.70 sutra: तपरस्तत्कालस्य
तकारात् परः वर्णः, तथा च तकारः यस्मात् परः सः वर्णः — उभौ अपि स्वकालवाचकानाम् सवर्णानाम् एव निर्देशं कुरुतः ।
index: 1.1.70 sutra: तपरस्तत्कालस्य
A letter that follows or is followed by 'त्' represents only those सवर्णाः which require the same time for pronunciation as that letter.
index: 1.1.70 sutra: तपरस्तत्कालस्य
तः परो यस्मात् सोऽयं तपरः, तादपि परः तपरः । तत्परो वर्णस्तत्कालस्य, आत्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य । विद्ध्यर्थम् इदम् । अणिति न अनुवर्तते । अणामन्येषां च तपराणाम् इदम् एव ग्रहणकशास्त्रम् । अतो भिस ऐस् 7.1.9 इत्येवमादिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव । अतपरा अणस्तस्य अवकाशः । किमुदाहरणम् ? अतो भिस ऐस् 7.1.9 - वृक्षैः, प्लक्षैः । विड्वनोरनुनासिकस्यात् 6.4.41 - अब्जाः, गोजाः । तत्कालस्य इति किम् ? खट्वाभिः, मालाभिः ॥
index: 1.1.70 sutra: तपरस्तत्कालस्य
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां संज्ञा । ऋदिति द्वादशानाम् ॥
index: 1.1.70 sutra: तपरस्तत्कालस्य
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
index: 1.1.70 sutra: तपरस्तत्कालस्य
अणुदित्सवर्णस्य चाप्रत्ययः 1.1.69 इति सूत्रेण 'अविधीयमानः (इत्युक्ते, आदेशरूपेण न उक्तः) अण्-वर्णः सर्वणग्रहणं करोति' इति ज्ञायते । एतादृशस्य सवर्णग्रहणस्य विशिष्टासु अवस्थासु नियमनम् कर्तुम् प्रकृतसूत्रम् निर्मितम् अस्ति । यदि अविधीयमानात् अण-वर्णात् पूर्वम् उत परम् अव्यवहितः तकारः वर्तते, तर्हि सः अण्-वर्णः केवलं तादृशानाम् सवर्णानाम् एव ग्रहणं करोति येषाम् उच्चारणकालः तस्य वर्णस्य उच्चारणकालसदृशः वर्तते — इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —
1) बहुवचने झल्येत् 7.3.103 अस्मिन् सूत्रे 'अतः' इति पदस्य अनुवृत्तिः अस्ति । अतः इति शब्दः 'अत्' इत्यस्य पञ्चमी-एकवचनस्य रूपम् । 'अत्' इत्यत्र अकारात् अनन्तरम् तकारः स्थापितः दृश्यते । अस्य तकारस्य प्रयोगः अत्र सवर्णग्रहणस्य नियमनार्थम् कृतः अस्ति । अकारस्य वस्तुतः अष्टादश सवर्णाः विद्यन्ते । परन्तु तेषु केवलम् षण्णाम् सवर्णानाम् (=ह्रस्वसंज्ञकानाम्) उच्चारणकालः एव अकारसदृशः अस्ति, अन्येषाम् द्वादशानाम् सवर्णानाम् (दीर्घसंज्ञकानाम्, प्लुतसंज्ञकानां च इत्याशयः) उच्चारणकालः अकारस्य उच्चारणकालात् भिद्यते । अतः अस्मिन् सूत्रे 'अतः' इति शब्देन केवलम् ह्रस्व-अकारस्यैव षण्णाम् भेदानाम् ग्रहणं क्रियते, अन्येषाम् द्वादशानाम् सवर्णानाम् ग्रहणम् निषिध्यते । अतएव, 'बाल' इति ह्रस्व-अकारान्तशब्दस्य विषये बहुवचने झल्येत् 7.3.103 इत्यस्य प्रयोगं कृत्वा 'बालेभ्यः' इति रूपे एकारः श्रूयते, परन्तु 'बाला' इति आकारान्तशब्दस्य विषये अस्य सूत्रस्य प्रयोगः नैव सम्भवति, अतएव 'बालाभ्यः' इत्यत्र एकारादेशः न भवति । प्रकिये एतादृशे -
बाल + भ्यस् [पञ्चमीबहुवचनस्य भ्यस्-प्रत्ययः।]
→ बाले + भ्यस् [बहुवचने झल्येत् 7.3.103 इत्यनेन बहुवचनस्य प्रत्यये परे ह्रस्व-अकारान्तस्य अङ्गस्य एकारादेशः]
→ बालेभ्यः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15 ]
बाला + भ्यस् [पञ्चमीबहुवचनस्य भ्यस्-प्रत्ययः।]
→ बाला + भ्यस् [बहुवचने झल्येत् 7.3.103 इत्यस्मिन् सूत्रे 'अतः' इति अनुवृत्तेः ग्रहणात् ह्रस्व-अकारेण दीर्घ-अकारस्य ग्रहणं निषिध्यते, अतः अस्य सूत्रस्य अत्र प्रसक्तिः न वर्तते ।]
→ बालाभ्यः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15 ]
2) अदेङ् गुणः 1.1.2 अस्मिन् सूत्रे 'अत् + एङ्' इत्यत्र विद्यमानः तकारः एकस्मिन् एव समये अकारात् परः, तथा च एङ्-प्रत्याहारात् च पूर्वः विद्यते । अतः अत्र अयम् तकारः 'अ' तथा 'एङ्' एताभ्याम् द्वाभ्याम् सह अपि अन्वेति । इत्युक्ते 'अत्' इत्यनेन अकारस्य केवलम् तत्कालिक-सवर्णानाम् (ह्रस्वभेदानाम्) एव ग्रहणं क्रियते, न हि दीर्घ-प्लुत-भेदानाम् । एवमेव, 'अएङ्' इत्यनेन अपि एकार-ओकारयोः दीर्घ-भेदानाम् एव ग्रहणं भवति, न हि प्लुत-भेदानाम् ।
3) इदितो नुम् धातोः 7.1.58 अस्मिन् सूत्रे 'इत्' इत्यत्र तकारः इकारात् परः विद्यते । अतः अनेन इकारेण दीर्घभेदस्य ग्रहणं न भवति । अतएव, 'ओप्यायीँ' एतादृशेषु ईदित्-धातुषु अनेन सूत्रेण नुमागमः न भवति ।
4) ऋत्यकः 6.1.128 इति सूत्रे 'ऋत्' इत्यत्र ऋकारात् परः तकारः विद्यते । अतः अनेन ऋकारस्य दीर्घ/प्लुतसवर्णानाम् ग्रहणं न भवति । परन्तु अनेन ऋकारेण ह्रस्व-ऌकारस्य तु अवश्यम् ग्रहणं भवति, यतः <!ऋलृवर्णयोः मिथः सावर्ण्यम् वाच्यम्!> अनेन वार्त्तिकेन ऋकार-ऌकारयोः सावर्ण्यम् उक्तम् अस्ति, अपि च ह्रस्व-ऌकारस्य उच्चारणकालः अपि ह्रस्व-ऋकारसदृशः एव (एकमात्रायावत्) वर्तते । अतएव 'माला + ऌकार' इत्यत्र ऋत्यकः 6.1.128 इति सूत्रेण पाक्षिकः प्रकृतिभावः विधीयते ।
सूत्रे पाठितः 'तपर'शब्दः एकस्मिन् एव समये तत्पुरुषसमासरूपेण, बहुव्रीहिसमासरूपेण च स्वीक्रियते । तदित्थम् -
बहुषु सूत्रेषु तकारः उच्चारणार्थः अपि प्रयुक्तः अस्ति । यथा, दिव उत् 6.1.131 इत्यत्र उकारात् परः विद्यमानः तकारः उच्चारणार्थः वर्तते । तत्कथम् इति चेत्, दिव उत् 6.1.131 अस्मिन् सूत्रे उकारः विधीयमानः (आदेशः) अस्ति, अतः अनेन उकारेण मूलतः एव सवर्णग्रहणं न भवति । अस्यां स्थितौ सवर्णग्रहणस्य नियमनम् अपि नैव सम्भवति । अतः अत्र विद्यमानः तकारः केवलम् उच्चारणार्थः एव अस्ति इति स्वीक्रियते । एवमेव, दिव औत् 7.1.84 इत्यस्मिन् सूत्रे विद्यमानः तकारः अपि उच्चारणार्थः एव अस्ति, यतः औकारः अत्र विधीयमानः अस्ति अतश्च सवर्णग्रहणे नैव समर्थः । ॠत इद्धातोः 7.1.100 अस्मिन् सूत्रे दीर्घ-ॠकारात् परः यः तकारः विद्यते, तस्यापि प्रयोजनम् उच्चारणम् एव । दीर्घ-ॠकारेण कुत्रापि सवर्णग्रहणं न सम्भवति (यतः दीर्घः ॠकारः अण्-प्रत्याहारे एव न वर्तते) अतः तत्रापि सवर्णग्रहणनियमनेन न कश्चन लाभः ।
index: 1.1.70 sutra: तपरस्तत्कालस्य
तपरस्तत्कालस्य - ग्रहणकसूत्रेऽण्सवर्णानां ग्राहक इति स्थितम् । एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते — तपरस्तत्कालस्य । 'तपर' इत्यावर्तते । प्रथमस्तावत्तपरशब्दः-तः परो यस्मादिति बहुव्रीहिः । द्वितीयस्तु तात् पर इति पञ्चमीसमासः । ग्रहणकसूत्रादणित्यनुवर्तते । तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः । ऊकालः उष्ट्रमुख इत्यादिवत् समासः । एवं च 'अत्॒इत्' इत्याद्यात्मकोऽण् तपरत्वेन उच्चार्यमाणः स्वीयकालसदृशकालस्य संज्ञा स्यादित्यर्थः । तत्र अत् इत् उत् ऋत् इत्येतेषां तपराणां ह्रस्वाकारादीनामणां तत्तत्कालास्तत्तद्ध्रस्वप्रपञ्चाः । एत्, ऐत्, ओत्ौत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालास्तत्तद्दीर्घप्रपञ्चाः । तत्र ह्रस्वाकारादीनां तपराणां तत्तद्ध्रस्वप्रपञ्चावाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात्सिद्धे सत्यारम्भो नियमार्थः॑ इति न्यायेन सूत्रमिदं नियमार्थं सम्पद्यते — ॒अण् तपरश्चेत्तत्कालस्यैव सवर्णस्य ग्राहको न त्वतत्कालस्ये॑ति । एवं च अतत्कालनिवृत्त्यात्मकपरिसंख्यार्थंमिदं सूत्रम् । वैयाकरणस्तु परिसंख्याविधिमेव नियमविधिरिति व्यवहरन्ति । तदिदं सर्वमभिप्रेत्य व्याचष्टे — तः परोयस्मादित्यादिना । नियमविधानस्य फलमाह — तेनेत्यादिना । तेन=नियमविधानेन । आदिना लृदित्यादिसंग्रहः । अत्, इत्, उत्, लृत्, एत, ऐत्, ओत्, औत् — इत्येते अष्टौ तपरा अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः , न त्वतत्कालानामित्यर्थः । ऋदिति द्वादशानामिति । ऋलृवर्णयोरिति सावण्र्यविधानादिति भावः । नन्वेवम्लृदित्यपि द्वादशानां ग्रहणं स्यात्, तथा चपुषादिद्युताद्य्लृदितः॑ इत्यादिविधय ऋदित्सवपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन लृकारप्रपञ्चस्य ग्रहणेऽपि क्वचित् लृदिद्ग्रहणबलेन लृ इत्यनेन ऋकारप्रपञ्चस्य ग्रहणाऽभावात् । अन्यथाऋतो ङी॑त्यादौ क्वचित् ऋद्ग्रहणस्य पुषादिद्युताद्य्लृदित इत्यादौ क्वचित् लृदिद्ग्रहणस्य च वैयथ्र्यापत्तेः । प्रथमातिक्रमणे कारणाऽभावेन सर्वत्र ऋदिद्ग्रहणस्यैव कर्तु शक्यत्वात् । इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम्, नतु लृदंपीति । अत्र च तः परो यस्मादिति बहुव्रीहेः-अत्, इत्, उत् इत्याद्युदाहरणम् । तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम् । आत् ईत् ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् , आकारादिषु हि तपरसूत्रमपूर्वविधानार्थम्, उत नियमार्थम् , नाद्यः, तपरसूत्रे अण्ग्रहणानुवृत्त्यभावेऽपि जातिपक्षे आकारादिभिर्दीर्घैः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्र्यर्थत्वात् । न द्वितीयः । उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात् । एवं च आत्, ईदित्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत् । तदेवं वृत्तः प्रत्याहारप्रपञ्चो ग्रहणकशास्त्रप्रपञ्चश्च ।
index: 1.1.70 sutra: तपरस्तत्कालस्य
तः परो यस्मादिति बहुव्रीहिं दर्शयति । तादपि परस्तपर इति पञ्चमीतत्पुरुषम् ॥ स पुनरस्मादेव निपातनाद्वेदितव्यः । एकस्यापि तपरशब्दस्य तन्त्रावृत्योरन्यतराश्रयणादर्थभेदो न विरुद्धः । तत्र बहुव्रीहेर्लिङ्गम् - 'अतो भिस ऐस्' इति तपरकरणम् । तत्पुरुषस्य लिङ्गम्-वृद्धिरादैच्' इत्यैजर्थं हि तदित्युक्तम् । तपरो वर्ण इति । वर्णस्यैव सवर्णंसम्भवाद्वर्ण इत्युक्तम् । तत्कालस्येति बहुव्रीहिः-स कालोऽस्येति । अयुक्तोऽयं निर्देशः । तदित्यनेन तपरो वर्णः परामृश्यते, प्रसिद्धपरिमाणा च क्रिया प्रसिद्धपरिमाणस्य क्रियान्तरस्य परिच्छेदिका । कालो यथा - दिवसमधीत इति, दिवसशब्देनोदयादिरस्तमयान्त आदित्यगतिप्रबन्ध उच्यते । स चाध्ययनस्य परिच्छेदकत्वात् कालः; वर्णस्तु क्रियात्मको न भवतीत्ययुक्तं वर्णवाचिनस्तच्छब्दस्य कालशब्देन सामानाधिकरण्यम् ? एवं तर्ह्युतरपदलोपी समासो द्रष्टव्यः, उष्ट्रमुखवत् । गम्यमानार्थत्वाच्च प्रयोग एव लोपः, यथा-उष्ट्रो मुखमस्येत्येव विग्रहः । न च प्रणी प्रण्यन्तरस्य मुखमिति सामर्थ्यात् सादृश्यप्रतीतिः । उष्ट्र इव मुखमस्येति मुखेनैव मुखस्य सादडश्यं प्रसिद्धम्, न कृत्स्नेनोष्ट्रेणेति सामर्थ्यादयमर्थो भवति-उष्ट्रमुखमिव मुखमस्येति । एवमिहापि वर्णः कालो न भवतीति सामर्थ्यातदीया क्रियान्तरेण निमेषादिना परिच्छिन्ना सती वर्णान्तरस्य परिच्छेदिकेति वर्ण एव परिच्छेदक इत्युच्यते । स कालोऽस्येत्यस्य कोऽर्थः ? तत्कालसंबन्धिनी क्रिया परिच्छेदिका अस्येत्यर्थः । एतदेव दर्शयति - आत्मनेत्यादिना ॥ तपरवर्णसन्नधावुच्चारितोऽप्ययमात्मशब्दस्तत्सहचरितायामुच्चारणक्रियायां वर्तते, वर्णेन क्रियायास्तुल्यत्वानुपपतेः । यादृशी तपरस्य वर्णस्योच्चारणक्रिया निमेषादिपरिच्छिन्ना, तादृश्युच्चारणक्रियाऽस्येत्यर्थः । गुणान्तरयुक्तस्येति । यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्येत्यर्थः । किं पुनरिदं नियमार्थम् ? अहोस्विद्विध्यर्थम् ? तत्राणित्यनुवृतौ नियमार्थम्-तपरो वर्णस्तत्कालस्यैवेति । निवृतौ विध्यर्थम् । तत्राद्ये पक्षे 'आतो धातोः', 'आतां पुङ्णौ' 'यस्येति च' 'विड्वनोरनुवासिकस्यात्' इत्यादौ 'भेदका गुणाः' 'इत्यस्मिन् दर्शने यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्य ग्रहणं न स्यादिति द्वितीयं पक्षमाश्रित्याह-विध्यर्थमिति । अत्र हेतुमाह-अणिति नानुवर्तत इति । यदि विध्यर्थमिदम्, ततोऽस्यानण्सु चरितार्थत्वादण्सु पूर्वमेव प्रवर्तेत, तत्राह-अणामन्येषांचेति । एतदेव विशदयति-अतो भिस ऐसित्येवमादिष्विति । न प्रवर्तत एवेति । परेणानेन बाधितत्वादिति भावः । विरोधो ह्यत्र वर्तते-पूर्वसूत्रेण ह्यष्टादशानां ग्रहणम्, अनेन तु षण्णामिति । किमुदाहरणमिति । अभेदकत्वात् गुणानामनण्सु सिद्धमिति प्रश्नः, अण्सु भिन्नकालनिवृत्यर्थं तावदारब्धव्यं सूत्रम् । तदेवानण्स्वपि विधिमुखेन प्रवर्तमानमिष्ट्ंअ साधयतीत्युतरम् । विड्वनोरनुनासिकस्यादिति । कस्य पुनरत्र सवर्णस्य ग्रहणमिष्यत इति चिन्त्यम् । तस्मादुपलक्षणमेतत् । 'आतो धातोः' 'यस्येति च' इत्यादावेव प्रयोजनम् । तत्कालस्येति किमिति । प्रधानावयवद्वारेण सूत्रमेवाक्षिप्यते । खट्वामिरिति । वर्णाश्रयविधावन्तादिवद्भावो न भवति ॥