औङ आपः

7-1-18 औङः आपः शी

Sampurna sutra

Up

index: 7.1.18 sutra: औङ आपः


आपः अङ्गात् औङः शी

Neelesh Sanskrit Brief

Up

index: 7.1.18 sutra: औङ आपः


आबन्तात् अङ्गात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.18 sutra: औङ आपः


The औ and औट्-प्रत्ययs following a आबन्त अङ्ग get the आदेश 'शी'.

Kashika

Up

index: 7.1.18 sutra: औङ आपः


आबन्तादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति। खट्वे तिष्ठतः। खट्वे पश्य। बहुराजे। करीषगन्ध्ये। ङकारः सामान्यग्रहणार्थः, औटोऽपि ग्रहणं यथा स्यात्। औकारोऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं न अस्ति कोऽयं प्रकारः। सामान्यार्थस् तस्य च असञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तम् स दोषः। ङित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच् च विद्यात् तदादौ। वर्णश्चायम् तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात्।

Siddhanta Kaumudi

Up

index: 7.1.18 sutra: औङ आपः


॥ अथ अजन्तस्त्रीलिङ्गप्रकरणम् ॥

आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.18 sutra: औङ आपः


आबन्तादङ्गात्परस्यौङः शी स्यात्। औङित्यौकारविभक्तेः संज्ञा। रमे। रमाः॥

Neelesh Sanskrit Detailed

Up

index: 7.1.18 sutra: औङ आपः


प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् पदानामर्थम् जानीमः -

  1. 'आबन्तः' इत्युक्ते 'आप्' यस्य अन्ते अस्ति सः । आप्-इति स्वयम् कश्चन प्रत्ययः नास्ति, अपितु आप्-इत्यनेन टाप, डाप्, चाप्' एतेषाम् त्रयाणाम् प्रत्ययाणाम् ग्रहणं क्रियते । एते त्रयः स्त्री-प्रत्ययाः सन्ति । अतः आबन्तशब्दः इत्युक्ते सः शब्दः यस्य अन्ते टाप् / चाप् / डाप् प्रत्ययः अस्ति सः । सर्वे आकारान्तस्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते ।

  2. 'औङ्' इत्युक्ते औ / औट् । प्रथमाद्विवचनस्य द्वितीयाद्विवचनस्य प्रत्ययस्य च अनेन ग्रहणं भवति । अयमपि स्वयंरूपेण प्रत्ययः नास्ति, केवलं द्वयोः प्रत्ययोः निर्देशार्थमस्य निर्देशः कृतः अस्ति ।

  3. शी - अयमादेशरूपेण प्रोक्तः अस्ति । अनेकाल्त्वात् अत्र अनेकाल् शित्सर्वस्य 1.1.55 इत्यनेन सर्वादेशः भवति । ('शी' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः लशक्वतद्धिते 1.3.8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ/औट्-इत्येतयोः स्थाने प्रारम्भे 'शी' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शी' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा लोपश्च विधीयते ) ।

इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - 'आकारान्तस्त्रीलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-द्विवचनस्य प्रत्यययोः शी-आदेशः भवति' इति । यथा -

माला + औ / औट्

→ माला + शी [औङः आपः 7.1.18 इति शी-आदेशः]

→ माला + ई [लशक्वतद्धिते 1.3.8 इति शकारस्य इत्संज्ञा]

→ माले [आद्गुणः 6.1.87 इति गुण-एकादेशः]

Balamanorama

Up

index: 7.1.18 sutra: औङ आपः


औङ आपः - अथ रमा औ इति स्थिते — ओङ आपः ।आप इति पञ्चमी । प्रत्ययग्रहणपरिभाषया आबन्तं विवक्षितम् ।अङ्गस्ये॑त्यदिकृतं पञ्चम्या विपरिणम्यते । 'औङः' इति षष्ठी ।जसः शी॑त्यतःशीत्यनुवर्तते । तदाह — आबन्तादिति । औङ्शब्दस्याऽप्रसिद्धार्थत्वादाह — औङितीति । संज्ञेति ।प्राचां शास्त्रे स्थिते॑ति शेषः । रमे इति । 'रमा औ' इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रत्ययत्वा॒ल्लशक्वतद्धिते॑ इति शस्येत्संज्ञायां लोपे 'आद्गुणः' इति एकारः ।यस्येति चे॑ति लोपस्तु न, अभत्वात् । जसि (अकः सवर्णे) इति सवर्णदीर्घं मत्वाह — रमा इति । पूर्वसवर्णदीर्घस्तु न, न भवति,दीर्घाज्जसि चे॑ति निषेधात् । हे रमा स् इति स्थिते ।

Padamanjari

Up

index: 7.1.18 sutra: औङ आपः


औङ्ः इति निर्द्देशं क्रियमाणमनुवादपूर्वमाक्षिपति । औकारोऽयमिति । कोऽयं प्रकारः, कृत्सितोऽयं सूत्रप्रणयनप्रकारः, सिद्धस्य ह्यनुवाद उपपद्यते, यथा - णेóर्यः इति, अयं तु न क्वापि सिद्ध इति परिहरति - कामान्यार्थ इति । औतः इत्युच्यमाने प्रथमाद्विवचनस्यैव स्यान्रिनुबन्धकत्वात्, न सानुबन्धकस्यौटः । यद्यपि टकारः प्रत्याहारार्थत्वात्समुदायानुबन्धः, तथापि प्रत्ययानुबन्धत्वमपि तस्याविरुद्धम् । व्द्यर्था अपि हेतवो भवन्ति, तद्यथा - आम्राश्च सिक्ताः पितरश्च प्रीणिताः इति, औट इत्युच्यमाने प्रथमाद्विवचनस्य न स्यात् । तस्माद् द्वयोरपि सामान्यग्रहणार्थो ङ्कारानुबन्धनिर्द्देशः । नन्वसतोऽवुवादोऽनुपपन्न इत्याक्षेपः, तत्र प्रयोजनाभिधानमसङ्गतम् नैष दोषः, ओदौटोरौणिंति वधिवाक्यमस्मादेवानुवादादनुमास्यते, तस्यैव प्रयोजनाभिधानम् । पुनश्चोदयति - तस्य चेति । तस्य ङ्कारानुबन्धस्यासञ्जनेऽस्मिन्नेवं विज्ञायमाने ङ्त्कायिं याडापः इत्येतते एवंवादिनस्तव, श्यां शीशब्दे परतः, प्रसक्तम् । प्रसजतु नाम तत्राह - स दोष इति । दोष इत्यनेन सामानाधिकरण्यात्स इति पुंल्लिङ्गनिर्द्देशः । परिहरति - ङ्त्वि इति । वर्णमात्रनिर्द्देशः इति ववक्षितम्, वृतभङ्गभयात्वस्थाने माक्षशब्दः प्रयुक्तः । याडापः इत्यत्र ङ्तीइति यदनुवृतं न स बहुव्रीहिः ङ् इद्यस्येति किं तर्हि कर्मधारयः - ङ्श्चासविच्चेति, ततः किम् इत्यत आह वर्णे यत्स्यादिति । यस्मिन्विधिस्तदादावल्ग्रहणे । अयं तावन्ङ्त्विमभ्युपेत्य परिहार उक्तः, ङ्त्विमेव तु नास्तीत्याह - वर्णश्चायमिति । चशब्दो वार्थे पठितः । वर्णो वायमित्येव वा पाठः । औङिति वर्णो वायमुपातो न प्रत्ययः । ङ्कारस्तु मुखसुखार्थः, यथा - ऋदोरप् इत्यत्र दकारः । अङ्गाक्षिप्तस्य प्रत्ययस्य तेन विशेषणादौकारान्तस्य प्रत्ययस्येत्यर्थः । वर्णरुपतया चौकारग्रहणे सति द्वयोरप्यौकारयोर्ग्रहणं भवति प्रत्ययविषयत्वादननुबन्धकपरिभाषायाः । ङ्त्वेऽप्यिदोष इति । ङ्त्वे सिति यो दोषः सोऽपि न भवति, ङ्त्विस्यैवाभावादित्यर्थः, पूर्वेण वा परिहारेणास्यान्वयः । परिहारान्तरमाह - निर्देशोऽयमिति । पूर्वाचार्याणां हि सूत्रे द्वे अप्येते द्विवचने औङिति पठ।लेते, तदाश्रयेणायं निर्देशः, तेन द्वयोरपि ग्रहणं भवति । न च ङित्कार्यप्रसङ्गः, न हि पूर्वाचार्यानुबन्धैरिह कार्याणि क्नियन्ते ॥