7-2-108 इदमः मः विभक्तौ सौ
index: 7.2.108 sutra: इदमो मः
इदमः सौ मः
index: 7.2.108 sutra: इदमो मः
इदम्-शब्दस्य सुँ-प्रत्यये परे मकारादेशः भवति ।
index: 7.2.108 sutra: इदमो मः
The word इदम् gets a मकारादेश when followed by the सुँ-प्रत्यय.
index: 7.2.108 sutra: इदमो मः
इदमः सौ परतः मकारोऽन्तादेशो भवति। इयम्। अयम्। इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम्।
index: 7.2.108 sutra: इदमो मः
इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥
index: 7.2.108 sutra: इदमो मः
सौ। त्यदाद्यत्वापवादः॥
index: 7.2.108 sutra: इदमो मः
इदम्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे त्यदादीनामः 7.2.102 इत्यनेन अकारत्वे प्राप्ते तं बाधित्वा वर्तमानसूत्रेण मकारस्य पुनः मकारादेशः एव विधीयते -
→ इदम् + सुँ [त्यदादीनामः 7.2.102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन इदमो मः 7.2.108 इति मकारस्य मकारः]
→ अयम् + सुँ [इदोऽयं पुँसि 7.2.111 इति 'इद्' इत्यस्य 'अय्' आदेशः]
→ अयम् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]
→ इदम् + सुँ [त्यदादीनामः 7.2.102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन इदमो मः 7.2.108 इति मकारस्य मकारः]
→ इयम् + सुँ [यः सौ 7.2.110 इत्यनेन दकारस्य यकारः]
→ इयम् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]
इदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ]
→ इदम् [स्वमोर्नपुंसकात् 7.1.23 इत्यनेन सुँ-प्रत्ययस्य लुक्]
index: 7.2.108 sutra: इदमो मः
इदमो मः - अथ इदंशब्दे विशेषमाह — इदमो मः । साविति । 'तदोः सः सौ' इत्यतस्तदनुवृत्तेरिति भावः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य मस्य मः । ननु मस्य मविधिव्र्यर्थ इत्यत आह — त्यदाद्यत्वापवाद इति ।