कृत्यचः

8-4-29 कृति अचः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद्

Sampurna sutra

Up

index: 8.4.29 sutra: कृत्यचः


रषाभ्याम् उपसर्गात् कृति अचः नः णः

Neelesh Sanskrit Brief

Up

index: 8.4.29 sutra: कृत्यचः


रेफयुक्तेन उपसर्गेण सह प्रयुज्यमानात् धातोः विहितस्य कृत्-प्रत्ययस्य अच्-वर्णात् परस्य नकारस्य णत्वं भवति ।

Kashika

Up

index: 8.4.29 sutra: कृत्यचः


कृत्स्थः यो नकारः अचः उत्तरः तस्य उपसर्गस्थान् निमित्तादुत्तरस्य णकारादेशो भवति। अन, मान, अनीय, अनि, निष्ठादेश एते णत्वं प्रयोजयन्ति। अन प्रयाणम्। परियाणम्। प्रमणम्। परिमाणम्। मान प्रयायमाणम्। परियायमाणम्। अनीय प्रयाणीयम्। परियाणीयम्। अनि अप्रयाणिः। अपरियाणि। इनि प्रयायिणौ। परियायिणौ। निष्ठादेश प्रहीणः। परिहीणः। प्रहीणवान्। परिहीणवान्। अचः इति किम्? प्रमग्नः। परिभुग्नः। भुजो कौटिल्ये, अस्य निष्ठाप्रत्ययः, ओदितश्च 8.2.45 इति निष्ठानत्वम्, चोः कुः 8.2.30 इति कुत्वे सिद्धं परिभुग्नः इति। कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानं कर्तव्यम्। निर्विण्ण्नोऽस्मि खलसङ्गेन। निर्विण्णोऽहमत्र वासेन।

Siddhanta Kaumudi

Up

index: 8.4.29 sutra: कृत्यचः


उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमग्नः ।<!निर्विण्णस्योपसंख्यानम् !> (वार्तिकम्) ॥ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥

Neelesh Sanskrit Detailed

Up

index: 8.4.29 sutra: कृत्यचः


यदि -

1) कश्चन धातुः रेफयुक्त-उपसर्गेण सह प्रयुज्यते

2) तथा च, तस्मात् धातोः कश्चन कृत्-प्रत्ययः विधीयते

3) तस्मिन् कृत्-प्रत्यये विद्यमानः नकारः अच्-वर्णात् परः अस्ति

केषु केषु कृत्-प्रत्ययेषु नकारः विद्यते ? सर्वप्रकाराणामुदाहरणानि एतानि -

[1] ल्युट् प्रत्ययः -

प्र + या + ल्युट्

→ प्र + या + अन [युवोरनाकौ 7.1.1 इति अन-आदेशः]

→ प्रयान [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः आकारः ]

→ प्रयाण [कृत्यचः 8.4.29 इति णत्वम् । अत्र नकारः आकारोत्तरः अस्ति ।]

एवमेव - परि + मा + ल्युट् → परि + मा + अन → परिमाण ।

[2] शानच् प्रत्ययः

प्र + या + लट् [वर्तमाने लट् 3.2.123 इति लट्लकारः]

→ प्र + या + शानच् [कर्मणिप्रयोगविवक्षायाम् भावकर्मणोः 1.3.13 इति आत्मनेपदविवक्षा । लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इति शानच्-प्रत्ययः]

→ प्र + या + यक् + आन [सार्वधातुके यक् 3.1.67 इति यक् प्रत्ययः]

→ प्र + या + य + मुक् + आन [ आने मुक् 7.2.82 इति मुगागमः]

→ प्रयायमान [इत्संज्ञालोपः, वर्णमेलनम्]

→ प्रयायमाण [कृत्यचः 8.4.29 इति णत्वम्]

एवमेव परि + मा + शानच् → परिमायमाण ।

[3] कानच् प्रत्ययः [अयं केवलं वेदेषु दृश्यते ।]

प्र + या + लिट् [छन्दसि लिट् 3.2.105 इति लिट्]

→ प्र + या + कानच् [लिटः कानच् वा 3.2.106 इति 'लिट्' इत्यस्य 'कानच्' इति आदेशः]

→ प्र + या + आन [इत्संज्ञालोपः]

→ प्रययाण [द्वित्वकार्यम्, ततः कृत्यचः 8.4.29 इति णत्वम्]

[4] चानश् प्रत्ययः

प्र + या + चानश् [ताच्छील्यवयोवचनशक्तिषु चानश् 3.2.129 इति चानश्]

→ प्र + या + शप् + आन [कर्तरि शप् 3.1.68 इति शप्]

→ प्र + या + मुक् +आन [ आने मुक् 7.2.82 इति मुगागमः]

→ प्र + या + मान [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ प्रयामान [इत्संज्ञालोपः, वर्णमेलनम्]

→ प्रयामाण [कृत्यचः 8.4.29 इति णत्वम्]

एवमेव परि + मा + चानश् → परिमामाण ।

[5] अनीयर् प्रत्ययः

प्र + या + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर् प्रत्ययः]

→ प्रयानीय [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः आकारः ]

→ प्रयाणीय [कृत्यचः 8.4.29 इति णत्वम्]

एवमेव - परि + मा + अनीयर् → परिमाणीय ।

[6] अनि प्रत्ययः

प्र + या + अनि [आक्रोशे नञ्यनिः 3.3.112 इति अनि-प्रत्ययः ।]

→ प्रयानि [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः आकारः ]

→ प्रयाणि [कृत्यचः 8.4.29 इति णत्वम्]

विशेषः - 'अनि' प्रत्ययः नित्यम् 'नञ्' उपपदेन सह एव प्रयुज्यते, अतः प्रयोगसमये 'न प्रयाणि = अप्रयाणि' इत्येव प्रयोक्तव्यम् । केवलम् 'प्रयाणि' इत्यस्य प्रयोगः न साधु ।

एवमेव परि + या + अनि → परियाणि । (प्रयोगे - अपरियाणि) ।

[7] णिनि प्रत्ययः

प्र + या + णिनि [आवश्यकाधमर्ण्ययोर्णिनिः3.3.170 इति णिनि-प्रत्ययः / सुप्यजातौ णिनिस्ताच्छील्ये 3.2.78 इति णिनि-प्रत्ययः]

→ प्र + या + इन् [इत्संज्ञालोपः]

→ प्र + या + युक् + इन् [आतो युक् चिण्कृतोः7.3.33 इति युगागमः]

→ प्रयायिन् [वर्णमेलनम् । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा]

→ प्रयायिन् + औ [प्रथमाद्विवचनस्य विवक्षायाम् 'औ' प्रत्ययः]

→ प्रयायिनौ

→ प्रयायिणौ [कृत्यचः 8.2.29 इति णत्वम् । अत्र नकारः इकारात् परः आगच्छति ।]

विशेषः - प्रयायिणौ इत्यत्र प्रातिपदिकान्तनुम्विभक्तिषु च 8.4.11 इत्यनेन केवलं विकल्पेन णत्वं भवेत्, परन्तु वर्तमानसूत्रेण नित्यं विधीयते ।

एवमेव - परि + या + णिनि + जस् → परियायिणः इत्यपि सिद्ध्यति ।

[8] निष्ठाप्रत्ययौ (क्त , क्तवतु)

प्र + हा + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ प्र + ही + त [घुमास्थागापाजहातिसां हलि 6.4.66 इति ईकारादेशः ]

→ प्र + ही + न ['हा' धातोः औपदेशिकरूपे ओकारः इत्संज्ञकः विद्यते (ओँहाक् त्यागे) अतः ओदितश्च 8.2.45 इत्यनेन निष्ठातकारस्य नकारादेशः भवति ।]

→ प्रहीण [कृत्यचः 8.2.29 इति णत्वम् । अत्र नकारः ईकारात् परः आगच्छति ।]

एवमेव - परि + हा + क्तवतु → परिहीणवत् ।

स्मर्तव्यम् - यदि धातौ णत्वनिषेधकस्य वर्णस्य (इत्युक्ते - अट्, कु, पु, आङ्, नुम् - एतान् विहाय अन्यवर्णस्य) व्यवधानं अस्ति, तर्हि वर्तमानसूत्रेण णत्वं न भवति । यथा - प्र + स्था + ल्युट् → प्रस्थान । अत्र यद्यपि रेफयुक्तः उपसर्गः प्रयुज्यते, अपि च धातुः अपि अजन्तः अस्ति, तथापि रेफनकारयोर्मध्ये थकारस्य व्यवधानेन णत्वं न जायते ।

सूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् -

1) उपसर्गात् इति किम् ? या + ल्युट् → यान इत्यत्र न भवति ।

2) अच्-वर्णात् परस्य इति किम् ? प्र + मस्ज् + क्त → प्रमग्न - इत्यत्र न भवति, यतः अत्र नकारात् पूर्वमच् वर्णः न विद्यते ।

3) कृत्प्रत्ययस्य इति किम् ? परि + मी + श्ना + ति → परिमीनाति इत्यत्र न भवति ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!कृत्स्थस्य णत्वे निर्विण्णस्य उपसंख्यानं कर्तव्यम्!> । इत्युक्ते, 'निर्विण्ण' शब्दस्य सिद्धौ प्रत्ययस्थः नकारः यद्यपि अच्-वर्णात् परः नास्ति, तथापि तस्य णत्वं भवति ।

'निर्विण्ण' शब्दस्य प्रक्रिया इयम् -

निर् + विद् (सत्तायाम्) + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ निर् + विन् न [रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इति दकारतकारयोः उभयोः नकारः]

→ निर्विन् ण [<!कृत्स्थस्य णत्वे निर्विण्णस्य उपसंख्यानं कर्तव्यम्!> इति वार्त्तिकेन प्रत्ययस्थस्य नकारस्य णत्वम् ]

→ निर्विण् ण [ष्टुना ष्टुः 8.4.41 इति धातोः अन्ते विद्यमानस्य नकारस्य ष्टुत्वे णकारः]

→ निर्विण्ण ।

अत्र द्वौ नकारौ विद्येते । एताभ्यां प्रथमनकारः प्रत्ययस्य नकारः नास्ति, अतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । द्वितीयः नकारः यद्यपि प्रत्ययस्य नकारः अस्ति, तथापि सः अच्-वर्णात् परः नास्ति, अतः अत्रापि णत्वस्य प्रसक्तिः नास्ति । परन्तु अस्य द्वितीयनकारस्य णत्वमत्र वार्त्तिकेन दीयते । एतादृशं प्रत्ययनकारस्य णत्वे कृते ततः ष्टुत्वेन पूर्वनकारस्यापि णत्वं भवति । अरः अन्ते उभयोः नकारयोः णत्वं श्रूयते । यथा, देवीसप्तशत्यां 'निर्विण्णोऽतिममत्वेन राज्यापहरणेन च' इति प्रयोगः दृश्यते । अस्य साधुत्वं अनेनैव वार्त्तिकेण सिद्ध्यति ।

स्मर्तव्यम् - अस्मिन् सूत्रे षष्ठ्यन्तं पदं नास्ति, केवलं पञ्चम्यन्तं पदम् (अचः) तथा सप्तम्यन्तं पदम् (कृति) इति विद्यते । अस्यां स्थितौ <ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ> अनया परिभाषया सप्तम्यन्तं पदम् स्थानिनं निर्देशयति । अतः 'कृत्-प्रत्ययस्य नकारस्य णत्वं भवति' इति अर्थः निष्पद्यते ।

Balamanorama

Up

index: 8.4.29 sutra: कृत्यचः


कृत्यचः - कृत्यचः । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादनोत्परः' इत्यत उपसर्गादिति च । उपसर्गस्थादिति विवक्षितम् ।कृती॑त्यनन्तरंविद्यमानस्ये॑ति शेषः । अचेति पञ्चमी । तदाह — उपसर्गस्थादिति । असमानपदत्वादप्राप्तौ वचनम् ।अट्कुप्वाङ्नुम् व्यवायेऽपी॑त्यनुवर्तते । तदाह - प्रयाणीयमिति । निर्विण्णस्येति । नस्यण इत्युपसङ्ख्यानमित्यर्थः । अचः परत्वाभावादिति । विदेः क्तप्रत्ययेरदाभ्या॑मिति दकारादुत्तरस्य तकारस्य पूर्वदस्य च नत्वे 'निर्विन् न ' इति स्थिते नकारस्य अचः परत्वाऽभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः । नकारेण व्यवदानाच्च णत्वस्याऽप्राप्तिर्बोध्या । पूर्वस्येति । नस्य णत्वे, ष्टुत्वेन णत्वमित्यर्थः ।तथा च द्विणकारकं रूपम् ।

Padamanjari

Up

index: 8.4.29 sutra: कृत्यचः


कृत्स्थो यो नकार अच उतर इत्यनेनाचेति नकारस्येदं विशेषणम्, न कृत इति दर्शयति । यदि हि कृत एतद्विशेषणं स्यात्, प्रापणमित्यादौ न स्यात्,'न भाभूपूकमिगमिष्यायिवेपाम्' इत्यत्र च कम्यादीनां प्रतिषेधोऽनर्थकः स्यात् । अनमानेत्यादि । सम्भवोदाहरणदर्शनपरम्, न परिगणनम्; अन्यस्यासम्भवात् । अन इति । योरनादेशः । मान इत्यागतमुक, शानजादिः । तव्यदादिसूत्रविहितोऽनीयः, ठाक्रोशे नञ्यनिःऽ।'सुप्यजातौ णिनिः' , आवश्यके णिनिः । निष्ठादेशः रदाभ्याम्ऽ इति विहितः । प्रहीण इति ।'घुमास्था' इत्यादिना ईत्वम् । प्रमग्नः, प्रभुग्न इति । ठोदितश्चऽ इति निष्ठानत्वम् । निर्विण्णस्येति । अचः परः कृत्स्थो नकारो न भवतीति वचनम् । तत्र परस्य नस्य णत्वम्, पूर्वस्य ष्टुअत्वम् ॥