आक्रोशे नञ्यनिः

3-3-112 आक्रोशे नञि अनिः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Kashika

Up

index: 3.3.112 sutra: आक्रोशे नञ्यनिः


विभाषा इति निवृत्तम्। आक्रोशः शपनम्। आक्रोशे गम्यमाने नञि उपपदे धातोः अनिः प्रत्ययो भवति। क्तिन्नादीनामपवादः। अकरणिस्ते वृषल भूयात्। आक्रोशे इति किम्? अकृतिस्तस्य कटस्य। नञि इति किम्? मृतिस्ते वृषल भूयात्।

Siddhanta Kaumudi

Up

index: 3.3.112 sutra: आक्रोशे नञ्यनिः


विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् <{SK2841}> भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-<{SK3090}> ॥

Padamanjari

Up

index: 3.3.112 sutra: आक्रोशे नञ्यनिः


आक्रेशःउशपनम्, न क्षेपः; स्वभावाद् । अकरणिरित्यादिकं शपनवाक्यम् ॥