3-3-170 आवश्यकाधमर्ण्ययोः णिनिः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.3.170 sutra: आवश्यकाधमर्ण्ययोर्णिनिः
अवश्यं भावः आवश्यकम्। उपाधिरयं, न उपपदम्। अवश्यं भावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोः णिनिः प्रत्ययो भवति। अवश्यंकारी। मयूरव्यंसकादित्वात् समासः। आधमर्ण्ये खल्वपि शतम् दायी सहस्रं दायी। निष्कं दायी।
index: 3.3.170 sutra: आवश्यकाधमर्ण्ययोर्णिनिः
अवश्यङ्कारि । शतंदायी ॥
index: 3.3.170 sutra: आवश्यकाधमर्ण्ययोर्णिनिः
अवश्यं भाव आवश्यकमिति । मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः । उपाधिरिति । प्रत्ययार्थविशेषणमित्यर्थः । नोपपदमिति ।'शीतोष्णाभ्यां कारिणि' ,'सेनान्तलक्षणकारिभ्यस्च' इति निर्देशात् । उपपदत्वे हि केवलाण्णिनिर्न स्यात्, तत्साहचर्यादाधमर्ण्यमप्युपाधिरेव, नोपपदम् । शतं दायीति । ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्टीप्रतिषेधाद् द्वितीयैव भवति ॥