3-2-129 ताच्छील्यवयोवचनशक्तिषु चानश् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने
index: 3.2.129 sutra: ताच्छील्यवयोवचनशक्तिषु चानश्
ताच्छील्यं तत्स्वभावता। वयः शरीरावस्था यौवनादिः। शक्तिः सामर्थ्यम्। ताच्छील्यादिषु धातोः चानश् प्रत्ययो भवति। ताच्छील्ये तावत् कतीह मुण्डयमानाः। कतीह भूषयमाणाः। वयोवचने कतीह कवचं पर्यस्यमानाः। कतीह शिखण्डं वहमानाः। शक्तौ कतीह निघ्नानाः। कतीह पचमानः।
index: 3.2.129 sutra: ताच्छील्यवयोवचनशक्तिषु चानश्
एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणं । शत्रून्निघ्नानः ॥
index: 3.2.129 sutra: ताच्छील्यवयोवचनशक्तिषु चानश्
ताच्छील्यवयोवचनशक्तिषु चानश् - ताच्छील्य । चानशि शचावितौ । भोगं भुञ्जान इति । भोगशील इत्यर्थः । कवचं विभ्राण इति । यौवनबालदिति भावः । शत्रुं निघ्ना इति । निहन्तुं शक्त इत्यर्थः । अतः परत्वाऽभावान्न मुक् । चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः ।
index: 3.2.129 sutra: ताच्छील्यवयोवचनशक्तिषु चानश्
ताच्छील्यवयोवचनशक्तिषु चानश्॥ मण्डयमाना इत्यादि।'मडि भूषायाम्' 'भूष अलङ्कारे' चुरादी, ठसु क्षेपणेऽ,पर्यासःऊउसन्नहनम्, शिखापर्यायः शिखण्डशब्दः। वचनग्रहणं विस्पष्टार्थम्॥