8-4-41 ष्टुना ष्टुः पूर्वत्र असिद्धम् संहितायाम् स्तोः श्चुः
index: 8.4.41 sutra: ष्टुना ष्टुः
स्तोः ष्टुना ष्टुः
index: 8.4.41 sutra: ष्टुना ष्टुः
सकारतवर्गयोः षकारटवर्गाभ्यां योगे संहितायाम् षकारटवर्गौ स्तः ।
index: 8.4.41 sutra: ष्टुना ष्टुः
In the context of संहिता, A सकार and a तवर्ग letter are converted (respectively) to a षकार and टवर्ग letter when associated with a षकार or a टवर्ग letter.
index: 8.4.41 sutra: ष्टुना ष्टुः
स्तोः इति वर्तते। सकारतवर्गयोः षकारट्वर्गाभ्यां सन्निपाते षकारटवर्गावादेशौ भवतः। तत्र अपि तथैव सङ्ख्यातानुदेशभावः। षकारेण सकारस्य वृक्षष्षण्डे। प्लक्षष्षण्डे। तस्य एव टवर्गेण वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षष्ठकारः। प्लक्षष्ठकारः। तवर्गस्य षकारेण पेष्टा। पेष्टुम्। पेष्टव्यम्। कृषीष्ट। कृषीष्ठाः। तस्य एव टवर्गेण अग्निचिट्तीकते। सोमसुट्टीकते। अग्निचिट्ठकारः। सोमसुट्ठकारः। अग्निचिड्डीनः। सोमसुड्डीनः। अग्निचिड्ढौकते। सोमसुड्ढौकते। अग्निचिण्णकारः। सोमसुण्णकारः। अत्ट अट्टति। अद्ड अड्डति।
index: 8.4.41 sutra: ष्टुना ष्टुः
स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥
index: 8.4.41 sutra: ष्टुना ष्टुः
स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥
index: 8.4.41 sutra: ष्टुना ष्टुः
हल्-सन्धिषु अन्यतमः ष्टुत्वम् इत्याख्यः सन्धिः प्रकृतसूत्रेण पाठ्यते । षकारस्य टवर्गीयवर्णस्य वा योगे (इत्युक्ते तस्मात् अव्यवहितरूपेण पूर्वः परः वा) सकारः उत तवर्गीयवर्णः विद्यते चेत्, सकारस्य षकारादेशः, तवर्गीयवर्णस्य च (यथासङ्ख्यम्) टवर्गीयवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —
[ स् + ष् ] ⇒ राम + सुँ + षष्ठः → रामस् षष्ठः → रामष्षष्ठः ।
[ ष् + स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तषकारस्य झलां जशोऽन्ते 8.2.39 इति जश्त्वे डकारः विधीयते; तथा च अपदान्तषकारस्य षढोः कः सि 8.2.41 इत्यनेन सकारे परे ककारादेशः भवति ।
[ स् + ट् ] ⇒ राम + सुँ टीकते → रामस् टीकते → रामष्टीकते ।
[ स् + ठ् ] ⇒ राम + सुँ ठकारीयति → रामस् ठकारीयति → रामष्ठकारीयति ।
[ स् + ड् / ढ् / ण्] ⇒ अस्य उदाहरणानि न सन्ति, यतः डकारे/ढकारे/णकारे परे ससजुषो रुः 8.2.66 इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् डकारः/ढकारः/णकारः न कुत्रचित् दृश्यते ।
[ टवर्ग + स् ] ⇒ पदान्तटवर्गीयवर्णात् परस्य सकारस्य न पदान्ताट्टोरनाम् 8.4.42 इत्यनेन ष्टुत्वनिषेधः क्रियते । अपदान्तटवर्गीयवर्णात् परस्य सकारस्य उदाहरणानि न सन्ति ।
[ तवर्ग + ष् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्ततवर्गस्य अपदान्ततवर्गस्य च षकारे परे तोः षिः 8.4.43 इत्यनेन ष्टुत्वं निषिध्यते ।
[ ष् + त् ] ⇒ रुधादिगणस्य पिषॢँ-धातोः तकारादौ प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । यथा, पिष् + क्त → पिष्ट ।
[ ष् + थ् ] ⇒ अदादिगणस्य द्विष्-धातोः लट्लकारस्य मध्यमपुरुषबहुवचनस्य थ-प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । द्विष् + थ → द्विष्ठ ।
[ ष् + द् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-षकारस्य झलां जशोऽन्ते 8.2.39 इति जश्त्वे डकारः भवति । अपदान्तषकारात् परः दकारः नैव कुत्रचित् दृश्यते ।
[ ष् + ध् ] ⇒ अदादिगणस्य द्विष्-धातोः लोट्लकारस्य मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । द्विष् + ध्वम् → द्विष्ध्वम् → (झलां जश् झशि 8.4.53 इति जश्त्वे) द्विड्ध्वम् ।
[ ष् + न् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः षकारे परे नकारस्य रषाभ्यां नो णः समानपदे 8.4.1 इति णत्वं विधीयते ।
अत्र आहत्य 5 ✕ 5 ✕ 2 = 50 योगाः (combinations) सन्ति, परन्तु तेषु केवलम् केषाञ्चन विषये एव ष्टुत्वस्य उदाहरणानि दृश्यन्ते —
[ त् / थ् / ध् + टवर्ग ] (
[ द् + ट् / ठ् ] (
[ द् + ड् / ढ् ] (
[ द् + ण् ] (
[ न् + टवर्ग ] (
[ ट / ठ् / ढ् / ण् + त् / थ् / द् / ध् / न् ] (
[ ड् + त् ] (
[ ड् + थ् ] (
[ ड् + द् ] (
[ ड् + ध् ] (
ईडँ (स्तुतौ, अदादिः, <{2.9}>)
→ ईड् + लङ् [अनद्यतने लङ् 3.2.111
→ आट् + ईड् + लङ् [आडजादीनाम् 6.4.72 इति आडागमः]
→ आ + ईड् + ध्वम् [तिप्तस्झि... 3.4.78 इति आत्मेनपदस्य मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः]
→ ऐड् + ध्वम् [आटश्च 6.1.90 इति वृद्ध्यैकादेशः]
→ ऐड्ढ्वम् [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]
षष् + नवतिः
→ षड् + नवतिः [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]
→ षड् + णवतिः [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे प्राप्ते; न पदान्ताट्टोरनाम् 8.4.42 इति तस्य निषेधे प्राप्ते; <!अनाम-नवति-नगरीणामिति वाच्यम्!> इति वार्त्तिकेन निषेधः एव निषिध्यते, अतः ष्टुना ष्टुः 8.4.41 इति ष्टुत्वं भवति ।]
→ षड्णवतिः, षण्णवतिः [यरोऽनुनासिकेऽनुनासिको वा 8.4.45 इति विकल्पेन अनुनासिकादेशः]
ष्टुत्वप्रकरणे विद्यमाने द्वे सूत्रे विशिष्टासु स्थितिषु ष्टुत्वस्य निषेधं कुरुतः —
न पदान्ताट्टोरनाम् 8.4.42 — पदान्तटवर्गीयवर्णात् परस्य तवर्गीयवर्णस्य षकारस्य च ष्टुत्वं न भवति ।
तोः षिः 8.4.43 — तकारस्य षकारे परे ष्टुत्वं न भवति ।
एतयोः उदाहरणानि तत्तत्स्थले एव द्रष्टव्यानि ।
index: 8.4.41 sutra: ष्टुना ष्टुः
ष्टुना ष्टुः - ष्टुना ष्टुः ।स्तो॑रित्यनुवर्तते । तदाह-स्तोरिति । अत्रापि स्थान्यादेशानां यतासंख्यं, नतु॒ष्टुयोगे॑इत्यत्र । रामष्षष्ठ इति । रामस्-षष्ट इति स्थिते षकारयोगात्सस्य ष्टुत्वेन षः । अत्रापि 'ष्टुना योग' इत्यत्र न यथासंख्यमित्यस्य प्रयोजनं दर्शयितुं सकारस्य टवर्गयोगेऽपि उदाहरति — रामष्टीकते इति ।टीकृ गतौ॑ । तट्टीकेति । तस्य-टीकेति विग्रहः ।तद्टीके॑ति स्थिते टुत्वेन दस्य डत्वे चर्त्वम् । चक्रिण्ढोकसे इति । ढौकृ गतौ । चक्रिन् ढोकसे इति स्थिते टवर्गयोगान्नस्य टुत्वेन णत्वम् । न पदान्तात् ।अना॑मितितो॑रित्यस्य विशेषणं । ननु भिन्नविभक्तिकमेतत्कथं तद्विशेषणमित्यत आह — अनामिति लुप्तषष्ठीकमिति । नामवयवभिन्नस्येत्यर्थः । 'स्तोः'ष्टु॑रित्यनुवर्तते ।