6-4-2 हलः सम्प्रसारणस्य
index: 6.4.2 sutra: हलः
हलः सम्प्रसारणस्य अङ्गस्य दीर्घः
index: 6.4.2 sutra: हलः
अङ्गस्य अन्ते विद्यमानः सम्प्रसारणसंज्ञकः वर्णः तस्मिन्नेव अङ्गे हल्-वर्णात् परः विद्यते चेत् तस्य वर्णस्य दीर्घादेशः भवति ।
index: 6.4.2 sutra: हलः
The letter which has been generated using सम्प्रसारणम् and which occurs at end of an अङ्ग becomes दीर्घ when there is a हल् letter which occurs just before it in that अङ्ग.
index: 6.4.2 sutra: हलः
अङ्गावयवाद् धलो यदुत्तरं सम्प्रसारणम् तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः। जीनः। संवीतः। हलः इति किम्? उतः। उतवान्। अङ्गावयवातिति किम्? निरुतम्। तदन्तस्य इति किम्? विद्धः। विचितः। अणः इत्येव, तृतीयः। तृतीया इति वा निपातनादत्र दीर्घाभावः। अङ्गग्रहणमावर्तयितव्यम् हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च।
index: 6.4.2 sutra: हलः
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घे कृते प्वादीनां ह्रस्वः <{SK2258}> । जिनाति । जिज्यौ । जिज्यतुः ।{$ {!1500 री!} गतिरेषणयोः$} । रेषणं वृकशब्दः ।{$ {!1501 ली!} श्लेषणे$} । विभाषा लीयतेः <{SK1509}> इत्येज्विषये आत्वं वा । ललौ । लिलाय । लाता । लेता ।{$ {!1502 व्ली!} वरणे$} । व्लिनाति ।{$ {!1503 प्ली!} गतौ$} । वृत् । ल्वादयो वृत्ताः । प्वादयोऽपीत्येके ।{$ {!1504 व्री!} वरणे$} ।{$ {!1505 भ्री!} भये$} । भरण इत्येते ।{$ {!1506 क्षीष्!} हिंसायाम्$} । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न ।{$ {!1507 ज्ञा!} अवबोधने$} । ज्ञाजनोर्जा <{SK2511}> जानाति । दीर्घनिर्देशसामर्थ्यान्न ह्रस्वः । {$ {!1508 बन्ध!} बन्धने$} । बध्नाति । बबन्धिथ । बन्धा । बन्धारौ । भन्त्स्यति । बधान । अभान्सीत् । पूर्वत्रासिद्धम् <{SK12}> इति भष्भावात्पूर्वं झलो झलि <{SK2281}> इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रतिसिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सु ।{$ {!1509 वृङ्!} संभक्तौ$} । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत ।{$ {!1510 श्रन्थ!} विमोचनप्रतिहर्षयोः$} ॥ इतः परस्मैपदिनः ॥ श्रन्थाति । ।<!श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः !> (वार्तिकम्) ॥ श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् । {$ {!1511 मन्थ!} विलोडने$} ।{$ {!1512 श्रन्थ!} {!1513 ग्रन्थ!} सन्दर्भे$} । अर्थभेदाच्छ्रन्धेः पुनः पाठः । रूपं तूक्तम् ।{$ {!1514 कुन्थ!} संश्लेषणे$} । संक्लेशे इत्येके । कुथ्नाति । चुकुन्थ । कुथेति दुर्गः । चुकोथ ।{$ {!1515 मृद!} क्षोदे$} । मृद्नाति । मृदान ।{$ {!1516 मृड!} च$} । अयं सुखेऽपि । ष्टुत्वम् । मृड्णाति ।{$ {!1517 गुध!} रोषे$} । गुध्नाति ।{$ {!1518 कुष!} निष्कर्षे$} । कुष्णाति । कोषिता ॥
index: 6.4.2 sutra: हलः
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥
index: 6.4.2 sutra: हलः
'यण्' वर्णस्य स्थाने 'इक्' वर्णस्य विधानम्, तथा च अनेन विधानेन प्राप्तः इक्-वर्णः, उभयोः व्याकरणशास्त्रे इग्यणः सम्प्रसारणम् 1.1.45 इति सूत्रेण 'सम्प्रसारणम्' इति संज्ञा भवति । ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे 6.1.13 इत्यस्मात् आरभ्य विभाषा परेः 6.1.44 इत्येतेषु सूत्रेषु अष्टाध्याय्यां सम्प्रसारणकार्यम् प्रोक्तम् अस्ति । एतादृशः सम्प्रसारणकार्येण सिद्धः (सम्प्रसारणसंज्ञकः) वर्णः यदि अङ्गस्य अन्ते, तस्यैव अङ्गस्य हल्-वर्णात् परः विद्यते, तर्हि वर्तमानसूत्रेण तादृशस्य अङ्गस्य (इत्युक्ते, अङ्गान्ते विद्यमानस्य सम्प्रसारणसंज्ञकवर्णस्य) दीर्घादेशः भवति । कानिचन उदाहरणानि एतानि -
1) वचिस्वपियजादीनां किति 6.1.15 इत्यनेन सूत्रेण 'ह्वे (स्पर्धायां शब्दे च, भ्वादिः <{1.1163}> अस्य धातोः अङ्गस्य कित्-प्रत्यये परे सम्प्रसारणे कृते वर्तमानसूत्रेण दीर्घादेशः अपि भवति -
ह्वे (स्पर्धायां शब्दे च)
--> ह्वा [आदेच उपदेशेऽशिति 6.1.45 इति आकारादेशः]
--> ह्वा + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
--> ह् उ आ + त [कित्-प्रत्यये परे वकारस्य वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् । वकारस्य सम्प्रसारणे इग्यणः सम्प्रसारणम् 1.1.45 इति उकारः]
--> ह् उ + त [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूप-एकादेशः]
--> हूत [हलः 6.4.2 इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य उकारस्य दीर्घः]
2) ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6.1.16 इत्यनेन सूत्रेण 'ज्या (वयोहानौ, क्र्यादिः. <{9.34}> अस्य धातोः अङ्गस्य कित्/ङित्-प्रत्यये परे सम्प्रसारणे कृते वर्तमानसूत्रेण दीर्घादेशः अपि भवति -
ज्या (वयोहानौ, क्र्यादिः)
--> ज्या + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]
--> ज् इ आ + त्वा [कित्-प्रत्यये परे यकारस्य ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6.1.16 इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे इग्यणः सम्प्रसारणम् 1.1.45 इति इकारः]
--> ज् इ + त्वा [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूप-एकादेशः]
--> ज् ई + त्वा [हलः 6.4.2 इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य इकारस्य दीर्घः]
--> जीत्वा
3) ज्या-धातोः ङित्-प्रत्यये परे सम्प्रसारणे कृते अपि इदं सूत्रम् अवश्यमेव प्रवर्तते -
ज्या (वयोहानौ, क्र्यादिः)
--> ज्या + लिङ् [आशिषि लिङ्लोटौ 3.3.173 इति आशिषि लिङ्]
--> ज्या + तिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
--> ज्या यासुट् + ति यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इति यासुट्-आगमः, सः च ङित् भवति । ]
--> ज्या + यास् + ति [इत्संज्ञालोपः]
--> ज्या + यास् + सुट् + ति [सुट् तिथोः 3.4.107 इति सुट्-आगमः]
--> ज्या + यास् + स् + ति [इत्संंज्ञालोपः]
--> ज्या + यास् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]
--> ज् इ आ + यास् + स् + त् [ङित्-प्रत्यये परे यकारस्य ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6.1.16 इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे इग्यणः सम्प्रसारणम् 1.1.45 इति इकारः]
--> ज् इ + यास् + स् + त् [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूप-एकादेशः]
--> ज् ई + यास् + स् + त् [हलः 6.4.2 इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य इकारस्य दीर्घः]
--> जीयात् [स्कोः संयोगाद्योरन्ते च 8.2.29 इति उभयोः सकारयोः लोपः]
ष्ट्यै (शब्दसङ्घातयोः, भ्वादिः, <{1.1059}>)
--> स्त्यै [धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः इति टकारस्य तकारः]
--> स्त्या [आदेच उपदेशेऽशिति 6.1.45 इति आकारादेशः]
--> प्र + स्त्या + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
--> प्र + स्त् इ आ + त [स्त्यः प्रपूर्वस्य 6.1.23 इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे इग्यणः सम्प्रसारणम् 1.1.45 इति इकारः]
--> प्र + स्त् इ + त [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूप-एकादेशः]
--> प्र + स्त् ई + त [हलः 6.4.2 इति दीर्घः]
--> प्रस्तीत
वेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)
--> वा [आदेच उपदेशेऽशिति 6.1.45 इति आकारादेशः]
--> वा + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
--> उ आ + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम्]
--> उत [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपैकादेशः । अत्र उवर्णात् पूर्वः हल्-वर्णः नास्ति, अतः अत्र दीर्घः न भवति ।
वेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)
--> वा [आदेच उपदेशेऽशिति 6.1.45 इति आकारादेशः]
--> निर् + वा + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
--> निर् + उ आ + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम्]
--> निर् + उ + त [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपैकादेशः । अत्र उवर्णात् पूर्वः विद्यमानः हल्-वर्णः तस्मिन्नेव अङ्गे नास्ति (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् 1.4.13 इत्यनेन उपसर्गः अङ्गावयवः न), अतः अत्र दीर्घः न भवति ।
--> निरुत
यदि अङ्गान्ते विद्यमानः वर्णः सम्प्रसारणसंज्ञकः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'जि + त --> जित' अत्र 'जि (जये, भ्वादिः)' इति धातौ अङ्गान्ते विद्यमानः इकारः औपदेशिक-अवस्थातः एव विद्यते, सम्प्रसारणनिर्मितः नास्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
यदि सम्प्रसारणसंज्ञकः वर्णः अङ्गस्य अन्ते न विद्यते, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'व्यध् + क्त' इत्यत्र यकारस्य सम्प्रसारणे पूर्वरूपैकादेशे कृते 'विध् + त' इत्यत्र इकारः अङ्गस्य अन्ते नास्ति अतः तस्य दीर्घः अपि न भवति । अन्तिमरूपे 'विद्ध' इति ह्रस्वः इकारः एव श्रूयते ।
अत्र सम्पूर्णम् सूत्रम् -
यद्यपि अस्मिन् सूत्रे निर्दिष्टः सम्प्रसारणसंज्ञकः वर्णः 'इ, उ, ऋ, ऌ' एतेषु कश्चन भवितुम् अर्हति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं 'अण्' प्रत्याहारे विद्यमानानां वर्णानां विषये (इत्युक्ते, इवर्णस्य उवर्णस्य च विषये) विद्यते इति अत्र भाष्ये स्पष्टी क्रियते । यथा, 'तृतीय' इत्यस्य पूरणप्रत्ययान्तशब्दस्य सिद्धौ आदौ 'त्रि' इति शब्दात् त्रेः सम्प्रसारणम् च 5.2.55 इत्यनेन सूत्रेण 'तीय' प्रत्ययः भवति, तथा च अनेनैव सूत्रेण 'त्रि' शब्दस्य सम्प्रसारणं कृत्वा 'तृ' इति सिद्ध्यति । अत्र सम्प्रसारणेन निर्मितः ऋकारः हल्-वर्णात् परः अस्ति, अतः हलः 6.4.2 इत्यनेन सूत्रेण तस्यापि दीर्घादेशस्य प्रसक्तिः विद्यते । परन्तु 'ऋ' वर्णः 'अण्' प्रत्याहारे न गृह्यते, अतः तस्य विषये इदं सूत्रं नैव प्रयोक्तव्यम्, इति अत्र भाष्यस्य आशयः । अस्य पक्षस्य पुष्ट्यर्थं ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यस्मात् सूत्रात् 'अण्' इत्यस्य अनुवृत्तिः वर्तमानसूत्रे स्वीक्रियते ।
index: 6.4.2 sutra: हलः
हलः - दिग्योगे पञ्चम्येषा । हलः परस्येति लभ्यते ।संप्रसारणस्ये॑ति सूत्रमनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्त्त्यते । एकमवयवषष्ठन्तं हल इत्यत्रान्वेति । अङ्गावयवाद्धल इति लभ्यते । द्वितीयं तु स्थानषष्ठन्तं संप्रसारणेन विशेष्यते । तदन्तविधिः । 'ढ्रलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह — अङ्गावयवादित्यादिना । उदाहरणं तु — वीतः, शूनः, जीनः । हल इति किम् । उतः उतवान् । अङ्गावयवात् किम् । निरुतम् । तदन्ताङ्गस्येति किम् । विध्यति । एषामिति । व्रीभ्रीक्षीषामित्यर्थः । ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः । ज्ञा अवबोधने । शिति जादेशं स्मारयति — ज्ञाजनोर्जेति । दीर्घनिर्देशे॑ति । प्वादित्वेऽपि आकारोच्चारणसामर्थ्यान्न ह्रस्व इति भावः । बन्ध बन्धने । अनिट् । नोपधः । बन्धातीति ।अनिदिता॑मिति नलोप इति भावः । भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह — बबन्धिथ बबन्द्धेति । अकित्त्वान्नलोपो न । अनिट्पक्षे तुझषस्तथो॑रिति थस्य धः । बन्धेति । तासि.झषस्तथो॑रिति तकारस्य धः । भन्त्स्यतीति । 'एकाचः' इति बस्य भष् । धस्य चर्त्वेन तः । बधानेति । 'हलः श्नः शानज्झौ' इति शानच् । अभान्त्सीदिति । हलन्तलक्षणावृद्धिः । भष्भावः । अबान्द्धामित्यत्र सकारपरकत्वाद्भष्भावमाशङ्क्याह — पूर्वत्रत्यादि । ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्भष् दुर्वार इत्यत आह — प्रत्ययलक्षणेनेति । अबान्द्धामिति ।झषस्तथो॑रिति तस्य धः । श्रन्थ विमोचने । श्रन्थिग्रन्थीत्यादिनेति ।श्रन्थिग्रन्थिदम्भिस्वञ्जीना लिटः कित्त्वं वे॑ति व्याकरणान्तरेणेत्यर्थः । अस्मिन्नपि पक्षे इति ।पितामपीदं कित्त्व॑मिति सुधाकरमतेऽपि प्रथमपुरुषणलि — शश्राथ । उत्तमपुरुषणलि तु शश्राय शश्रयेति माधव आहेत्यर्थः । तत्र मूलमिति ।कित्त्वपक्षे एत्त्वाभ्यालोपा॑वित्यारभ्य 'माधव' इत्यन्तसंदर्भे मूलं नास्तीत्यर्थः । संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकाऽदर्शनाच्चेति भावः । कुष निष्कर्षे ।
index: 6.4.2 sutra: हलः
हल इति किमिति । केनेदानीमुदाहरणेषु दीर्घसिद्धः एषं मन्यते - यथा शेषे इति लक्षणं चाधिकारश्च, तथाङ्गस्येत्येतदपि, ततश्चाभिमते विषये दीर्घो भविष्यतीति । अतिप्रसङ्ग इति तूतरम् । विद्धः, विचित इति । व्यधताडने, व्यच व्याजीकरणे, ग्रहिज्या इत्यादिना सम्प्रसारणम् । अण इत्येवेति । ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यतः । न च तस्य इकः काशे इतिग्ग्रहणेन विच्छेदः । तत्र हि विरोधाभावादिग्ग्रहणेनाणेव विशेष्यते - इकोऽण इति । अथेदानीम् चौ इत्यारभ्याण इत्येवानुवर्तिष्यते, नेक इति । तृतियेति वा निपातनादिति । मा नामाण इत्येतदनुवृतत्, द्वितीयतृतीयचतुर्थेति योऽयं निर्द्देशस्तस्मादेव निपातनादनणो दीर्घत्वं न भविष्यतीत्यर्थः । नन्वेकमङ्गग्रहणं प्रकृतं तद्धलो यदि । विशेषणं स्यात्कार्यित्वमङ्गस्येह न लभ्यते ॥ ततश्च विद्धमित्यादावपि दीर्घः प्रसड।ल्ते । अथ निर्दिश्यते कार्थी नाहलः स्याद्विशेषणम् ॥ ततो निरुतमित्यादावपि दीर्घत्वमापतेत् । सकृच्छुतस्य चैकस्य युज्यते नोभयार्थता ॥ अत आह - अङ्गग्रहणमित्यादि । आवर्तमानं वस्वेकमप्यनेकस्य शेषताम् । भजते भाजनं यद्वन्नृणामसहभोजने ॥