सुट् तिथोः

3-4-107 सुट् तिथोः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिङः

Sampurna sutra

Up

index: 3.4.107 sutra: सुट् तिथोः


लिङः तिथोः सुट्

Neelesh Sanskrit Brief

Up

index: 3.4.107 sutra: सुट् तिथोः


लिङ्लकारस्य प्रत्ययेषु उपस्थितस्य तकारस्य थकारस्य च सुट्-आगमः भवति ।

Neelesh English Brief

Up

index: 3.4.107 sutra: सुट् तिथोः


In case of लिङ्लकार, the तकार and थकार present in the प्रत्ययाः get the 'सुट्' आगम.

Kashika

Up

index: 3.4.107 sutra: सुट् तिथोः


लिङः इत्येव। लिङ्सम्भन्धिनोः तकारथकारयोः सुडागमो भवति। तकरथकारावागमिनौ, लिङ् तद्विशेषणम्। सीयुटस्तु लिङेवागमी। तेन भिन्नविषयत्वात् सुटा बाधनं न भवति। तकारे इकर उच्चारणार्थः। कृषीष्ट। कृषीयास्ताम्। कृषीष्ठाः। कृषीयास्थाम्।

Siddhanta Kaumudi

Up

index: 3.4.107 sutra: सुट् तिथोः


लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.107 sutra: सुट् तिथोः


लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥

Neelesh Sanskrit Detailed

Up

index: 3.4.107 sutra: सुट् तिथोः


लिङ्लकारस्य परस्मैपदस्य आत्मनेपदस्य च प्रत्ययेषु यः तकारः / थकारः दृश्यते, तस्य अनेन सूत्रेण सुट्-आगमः भवति । अतः अस्य सूत्रस्य प्रसक्तिः - तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् एतेषां विषये अस्ति ।

परस्मैपदस्य प्रत्ययानां विषये यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इत्यनेन यासुट्-आगमः अपि विधीयते । अतः परस्मैपदस्य तिप्/तस्/थस्/थ - एतेषां विषये द्वौ आगमौ दृश्येते - 'यासुट्' तथा 'सुट्' । एतयोः यासुट्-आगमः सुट्-आगमात् पूर्वमागच्छति ।

तथैव, आत्मनेपदस्य प्रत्ययानां विषये लिङस्सीयुट् 3.4.102 इत्यनेन सीयुट्-आगमः अपि विधीयते । अतः आत्मनेपदस्य त, आताम्, थास्, आथाम् एतेषां विषये अपि द्वौ आगमौ दृश्येते - 'सीयुट्', तथा 'सुट्' । एतयोः सीयुट्-आगमः सुट्-आगमात् पूर्वमागच्छति ।

एतत् स्मर्तव्यम् यत् अयमागमः 'प्रत्ययस्य' आगमः नास्ति, केवलं प्रत्ययस्थतकारथकारयोः आगमः अस्ति । अतः टित्वात् आद्यन्तौ टकितौ 1.1.46 इत्यनेन अयम् तकारात् / थकारात् पूर्वमागच्छति, प्रत्ययात् पूर्वम् न ।

उदाहरणानि अधः दत्तानि सन्ति । प्रक्रियायामत्र केवलं मुख्यानि सोपानानि दर्शितानि सन्ति, सम्पूर्णा प्रक्रिया न दर्श्यते इति ज्ञातव्यम् ।

(अ) विधिलिङ्लकारस्य परस्मैपदस्य उदाहरणानि -

1) पठ् + शप् + यासुट् + सुट् + तिप् [सुट् तिथोः 3.4.107 इति तकारस्य सुट्-आगमः]

→ पठ् + अ + यास् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ पठ् + अ + इय् + त् [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सकारलोपः । अतो येयः 7.2.80 इति या-इत्यस्य इय्-आदेशः]

→ पठेत् [लोपो व्योर्वलि 6.1.66 इति यकारलोपः, आद्गुणः 6.1.87 इति गुण-एकादेशः]

→ पठेत्

2) पठ् + शप् + यासुट् + सुट् + तस् / थस् / थ [सुट् तिथोः 3.4.107 इति तकारस्य सुट्-आगमः]

→ पठ् + अ + यास् + स् + ताम् / तम् / त [तस्थस्थमिपां तान्तन्तामः 3.4.101

→ पठ् + अ + इय् + ताम् / तम् / त [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सकारलोपः । अतो येयः 7.2.80 इति या-इत्यस्य इय्-आदेशः]

→ पठेताम् / पठेतम् / पठेत [लोपो व्योर्वलि 6.1.66 इति यकारलोपः, आद्गुणः 6.1.87 इति गुण-एकादेशः]

(आ) विधिलिङ्लकारस्य आत्मनेपदस्य उदाहरणानि -

1) लभ् + शप् + सीयुट् + सुट् + त [सुट् तिथोः 3.4.107 इति तकारस्य सुट्-आगमः]

→ लभ् + अ + ईय् + त [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सकारलोपः]

→ लभेत [लोपो व्योर्वलि 6.1.66 इति यकारलोपः, आद्गुणः 6.1.87 इति गुण-एकादेशः]

2) लभ् + शप् + सीयुट् + आताम् / आथाम्

→ लभ् + अ + सीय् + आ स् ताम् / आ स् थाम् [सुट् तिथोः 3.4.107 इति तकारथकारयोः सुट्-आगमः । अयमागमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वमागच्छति ।]

→ लभ् + अ + ईय् + आताम् / आथाम् [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सकारलोपः]

→ लभेयाताम् / लभेयाथाम् [ आद्गुणः 6.1.87 इति गुण-एकादेशः]

3) लभ् + शप् + सीयुट् + सुट् + थास् [सुट् तिथोः 3.4.107 इति थकारस्य सुट्-आगमः]

→ लभ् + अ + ईय् + थास् [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सकारलोपः]

→ लभेथाः [लोपो व्योर्वलि 6.1.66 इति यकारलोपः, आद्गुणः 6.1.87 इति गुण-एकादेशः, विसर्गनिर्माणम्]

(इ) आशीर्लिङ्लकारस्य परस्मैपदस्य उदाहरणानि -

1) पठ् + यासुट् + सुट् + तिप् [सुट् तिथोः 3.4.107 इति तकारस्य सुट्-आगमः]

→ पठ् + यास् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ पठ्यात् [द्वयोः सकारयोः स्कोः संयोगाद्योरन्ते च 8.2.29 इति लोपः]

2) पठ् + यासुट् + सुट् + तस् / थस् / थ [सुट् तिथोः 3.4.107 इति तकारस्य सुट्-आगमः]

→ पठ् + यास् + स् + ताम् / तम् / त [तस्थस्थमिपां तान्तन्तामः 3.4.101

→ पठ्यास्ताम् / पठ्यास्तम् / पठ्यास्त [झलो झलि 8.2.26 इति सकारलोपः]

(ई) आशीर्लिङ्लकारस्य आत्मनेपदस्य उदाहरणानि -

1) लभ् + सीयुट् + सुट् + त [सुट् तिथोः 3.4.107 इति तकारस्य सुट्-आगमः]

→ लभ् + सी + स् + त [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]

→ लप्सीष्ट [आदेशप्रत्यययोः 8.3.59 इति सकारस्य षकारः । ष्टुना ष्टुः 8.4.41 इति तकारस्य टकारः । खरि च 8.4.55 इति भकारस्य पकारः]

2) लभ् + सीयुट् + आताम् / आथाम्

→ लभ् + सीय् + आ स् ताम् / आ स् थाम् [सुट् तिथोः 3.4.107 इति तकारथकारयोः सुट्-आगमः । अयमागमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वमागच्छति ।]

→ लप्सीयास्ताम् / लप्सीयास्थाम् खरि च 8.4.55 इति भकारस्य पकारः]

3) लभ् + सीयुट् + सुट् + थास् [सुट् तिथोः 3.4.107 इति तकारस्य सुट्-आगमः]

→ लभ् + सी + स् + थास् [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]

→ लप्सीष्ठाः [आदेशप्रत्यययोः 8.3.59 इति सकारस्य षकारः । ष्टुना ष्टुः 8.4.41 इति थकारस्य ठकारः । खरि च 8.4.55 इति भकारस्य पकारः]

Balamanorama

Up

index: 3.4.107 sutra: सुट् तिथोः


सुट् तिथोः - तथा च प्रकृते भव यास् त इति स्थिते — सुट्तिथोः । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवनचम् । इकार उच्चारणार्थः । तदाह — लिङस्तकारेति । सुटि टकार इत्, उकार उच्चारणार्थः । भव यास् स् त् इति स्थितम् । नन्विह परेण सुटा यासुटः कथं न बाधः । भवेयुरित्यादौ परस्मैपदेषु यासुड्विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति — सुटा यासुण्न बाध्यत इति । तत्कुतः इत्यत आह — लिङो यासुडिति । लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः ।

Padamanjari

Up

index: 3.4.107 sutra: सुट् तिथोः


'तिथोः' इति सप्तमी वा स्यात् ? षष्ठी वा ? आद्ये पक्षे'यस्मिन्विधिस्तदादावल्ग्रहणे' इति तकारथकारोदेर्लिङदेशस्य सुटा भाव्यमिति कृषीष्ट कृषीष्ठा इत्यत्रैव स्यात्, कृषीयास्तां कृषीयास्थामित्यत्र न स्यात्; सुटा च सीयुटो बाधः स्यात्, उभयोरपि लिङादेशभक्तत्वादिति द्वितीयं पक्षमाश्रित्याह - लिङ्सम्बन्धिनोस्तकारथकारयोरिति । एतदेव स्पष्टयति - तकारथकाराविति । लिङ् तद्विशेषणमिति । लिङ्शब्देन तदादेशा उच्यन्ते । एवं लिङ्संबन्धिनोरित्यत्रापि कृषीष्टेति । विध्यादौ लिङ् सार्विधातुकत्वात्'लिङ्ः सलोपः' इति लोपेन सुटः श्रवणाभावादाशिषु लिणेóवोदाहृतः ॥