6-1-44 विभाषा परेः सम्प्रसारणम् न सम्प्रसारणम् ल्यपि व्यः च
index: 6.1.44 sutra: विभाषा परेः
ल्यपि च व्यश्चेति अनुवर्तते। परेरुत्तरस्य व्येञित्येतस्य धातोः ल्यपि परतः विभाषा सम्प्रसारणं न भवति। परिवीय यूपम्, परिव्याय। सम्प्रसारणे कृते परपूर्वत्वे च ह्रस्वस्य इति तुक प्राप्नोति, स हलः 6.4.2 इति दीर्घत्वेन परत्वाद् बाध्यते।
index: 6.1.44 sutra: विभाषा परेः
परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-<{SK2559}> इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥