नामि

6-4-3 नामि

Sampurna sutra

Up

index: 6.4.3 sutra: नामि


अङ्गस्य नामि दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.4.3 sutra: नामि


षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः भवति ।

Neelesh English Brief

Up

index: 6.4.3 sutra: नामि


In presence of the नाम् प्रत्यय, the last letter of the अङ्ग becomes दीर्घ.

Kashika

Up

index: 6.4.3 sutra: नामि


नाम् इति एतत् षष्ठीबहुवचनमागतनुट्कं गृह्यते। तस्मिन् परतोऽङ्गस्य दीर्घो भवति। अग्नीनाम्। वायुनाम्। कर्तॄणाम्। हर्तॄणाम् । अणः इत्येतदत्र निवृत्तम्। आगतनुट्कग्रहणमुत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम्। अन्यथा हि नुडेव न स्यात्। नामि दीर्घ आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत्। वचनाद् यत्र तन्नास्ति नोपधायाश्च चर्मणाम्।

Siddhanta Kaumudi

Up

index: 6.4.3 sutra: नामि


नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चे <{SK202}>ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामि <{SK209}>इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.3 sutra: नामि


अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥

Neelesh Sanskrit Detailed

Up

index: 6.4.3 sutra: नामि


षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य 'नाम्' इति परिवर्तनं भवति । अस्य 'नाम्' प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । यथा - बाल + नाम् → बालानाम् । मुनि + नाम् → मुनीनाम् । पितृ + नाम् → पितॄणाम् । आदयः ।

ज्ञातव्यम् - अचश्च 1.2.28 परिभाषायाः साहाय्येन 'अच्-वर्णस्य' दीर्घः भवतीति ज्ञायते । अलोऽन्त्यस्य 1.1.52 इत्यनेन अन्तिम-वर्णस्य दीर्घादेशः भवतीति स्पष्टीभवति ।

Balamanorama

Up

index: 6.4.3 sutra: नामि


नृ च - नृच । 'नृ' इति लुप्तषष्ठीकम् ।नामी॑ति सूत्रमनुवर्तते । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते ।छन्दस्युभयथे॑त्यत उभयथेत्यनुवर्तते । तदाह — नृ #इत्येतस्येत्यादिना । नृणां नृणामिति ।ऋवर्णान्नस्ये॑ति णत्वम् । ङौऋतो ङी॑ति गुणो रपरत्वम् । नरि न्रोः नृषु । इत्यृदन्ताः । अथ ऋदन्ता निरूप्यन्ते — कृ इत्यादिना । कृ तृ इत्यनयोकनुकरणे इत्त्वे रपरत्वे इत्यन्वयः । 'कृ विक्षेपे'तृ प्लवनतरणयोः॑ । कृ तृ इत्याभ्यां शब्दाभ्यामनुकरणे क्रियमाणेऽनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृ तृ इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थः । अनुकार्यं च अनुकरणाद्भिन्नमिति 'मतौ छः' इति सूत्रभाष्ये स्थितम् । आनुपूर्वीव्यत्यये ।ञपि वाचकसादृश्यादर्थोपस्थापकत्वमिति अत्र कैयटे,प्राग्दीव्यतोऽ॑णित्यत्र भाष्ये च स्पष्टमेतत् । ततश्चाऽनुकार्याभ्यां कृ तृ इत्याभ्यां अनुकरणभूतयोः कृ तृ इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । नन्वनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात्कियावाचकत्वाऽभावेन धातुत्वाऽभावात्ऋत इद्धातो॑रिति कथमित्वम् । न चप्रकृतिवदनुकरण॑मिति वचनादनुकरणभूतयोर्धातुत्वमिति वाच्यम्, एवं सति अधातुरिति धातुप्रयुदासात्प्रातिपदिकत्वानुपपत्तेरित्यत आह — प्रकृतिवदनुकरणमितीति ।यत्तदेतेभ्यः परिमाणे धात्वनुकरणे विभक्तिनिर्देशाच्चप्रकृतिवदनुकरण॑मिति पाक्षिकम् । ततश्चात्रातिदेशभावमादाय धातुत्वात् 'ऋत इद्धातोः' इतीत्त्वम् । अतिदेशाऽभावमादाय धातुत्वाऽभावात्प्रातिपदिकत्वात्सुबुत्पत्तिश्च न विरुध्यत इति भावः ।कीरिति । कृधातुरित्यर्थः । ॠकारस्य इत्त्वे रपरत्वे 'र्वोरुपधायाः' इति दीर्घः । सोर्हल्ङ्यादिलोपः, विसर्गश्च । किराविति । अपदान्तत्वात् 'र्वोः' इति न दीर्घः । तीरिति । तृधातुरित्यर्थः । गीर्वदिति । गीर्शब्दवद्रूपाणीत्यर्थः । किरम् । किरौ किरः । किरा । कीभ्र्याम् । कीर्भिः । किरे । किरः । किरोः । कीर्षु । भ्यामादौस्वादिष्वसर्वनामस्थाने॑ इति पदत्वाद्दीर्घः । इत्वाऽभावेति ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यत्वादनुकरणस्य धातुत्वाऽभावात् 'ॠत इद्धातोः' इति इत्त्वाऽभावे सतीत्यर्थः । अनङ्गुणौ नेति । 'ऋत उ' दित्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव 'ग्रो यङी' त्यादिनिर्देशाः सङ्गच्छन्ते । कृरिति । रृधातुरित्यर्थः । क्रौः क्र इत्यादौ यण् । इत्यादिति । क्रः । क्रः क्रोः क्राम् । क्रि इत्यृदन्ताः ।अत लृदन्ताः । गम्लृ इति । गम्लृ गतौ॑ 'शक्लृ शक्तौ' अजन्तौ धातू । अनङिति ।ऋदुशनसित्यनेने॑ति शेषः । ऋलृवर्णयोः सावण्र्यादिति भावः । गुणविषये त्विति । ङौ सर्वनामस्थाने च ऋतो ङीति गुणोऽकारः, लपर इत्यर्थः । 'उरण्रपरः' इत्यत्र रप्रत्याहारग्रहणादिति भावः । गमृनिति । ऋत लृवर्णस्य दीर्घाऽभावाद्दृवर्ण एव । पूर्वसवर्णदीर्घे नत्वमिति भावः । ङसिङसोस्त्विति । गम्लृ अस् इति स्थिते उत्, लपरः । गमुल् स् इति स्थितेसंयोगान्तस्य लोपः॑ । गमुल् इति रूपम् । इत्यादीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । गम्लृभ्यः । आमि तु गमृणाम् । गमलि गम्लोः गम्लृषु । वस्तुतस्तु 'उरण्रपरः' इत्यत्राऽजिति वक्तव्ये अण्ग्रहणसामर्थ्दाण्पूर्वेणैवेत्युक्तं भाष्ये । यदि लृकारस्य यण् लकारः स्यात्तर्हि लपरत्वार्थं परेणाण्ग्रहणस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मादेवंजातीयकानां प्रयोगो न भाष्यसंमत इत्याहुः । इति लृदन्ताः । अथ एदन्ताः । इनेति । अः=विष्णुः तस्यापत्यम् इः=कामः । अत इञ् । 'यस्येति च' इत्यकारलोपः । इनासहेत्यर्थेतेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सत्वम् ।आद्गुणः॑ । से इति रूपम् । ततः सुः, रुत्वविसर्गौ । सेः । एवं स्मृतेः । स्मृतः इः=कामो येनेति विग्रहेअनेकमन्यपदार्थे॑इति बहुव्रीहिः । नच एकादेशस्य पूर्वान्तत्वात्से इत्यस्याऽव्ययत्वात् 'अव्ययादाप्सुपः' इति लुक् शङ्क्यः, अव्ययमिति महासंज्ञया लिङ्गाद्यनन्वितार्थकस्यैव अव्ययत्वात् । अजादावयादेशं मत्वाह — सयौ सय इति । 'एह्यह्रस्वात्' इति संबुद्धिलोपः । हे से । नन्वेवं सति हे हरे इत्यत्र संबुद्धिलोपो न स्यात् । संबुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य संबुद्धिविघातकं सुलोपं प्रति संनिपातपरिभाषया निमित्तत्वाऽयोगात् । नचैवं सत्येङ्ग्रहणवैयथ्र्यं शङ्क्यं, हे से इत्यत्र चरितार्थत्वादिति चेत्, शृणु — हे हरे इत्यत्र संबुद्धिरूपस्य स्वोपजीव्यगुणविघात्यत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य संबुद्धिसत्त्वात्, तेन च गुणस्य निर्बाधत्वात् । केचित्तुगुणात्संबुद्धे रित्यनुक्त्वाएङ्ह्रस्वा॑दित्युक्तेः संनिपातपरिभाषां बादित्वापि संबुद्धिलोपः प्रवर्तत इत्याहुः । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्त्या 'से' इत्यस्य पदत्वेनाऽयादेशं बाधित्वाएङः पदान्ता॑दिति पूर्वरूपापत्तेरिति वाच्यम्,उत्तरपदत्वे चापदादिविधौ॑ इति प्रतिषेधात् । उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्येऽन्तर्बर्तिविभक्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरणं वा अस्तु । तत्र जसि अयादेशस्य निर्बाधत्वात् । इत्येदन्ताः । अथ ओदन्ताः । गो स् इति स्थिते ।

Padamanjari

Up

index: 6.4.3 sutra: नामि


नामित्येतस्य शास्त्रे क्वचिदप्यविहितत्वातत्परिज्ञानार्थमाह - नामिति षष्ठीबहुवचनमित्यादि । नामीति दीर्घपाठस्तु न समाचीनः । आगतनुट्कमिति । गत्यर्थत्वाद्रमेः कमणि कर्तरि वा क्तः । आगतो नुड।लेन आगतो वा नुड।ल्ं तदा गतनुट्कम् । अग्नीनामित्यादि । अकारन्तस्य तु सुपि चेति दीर्घः सिद्धः । एकर्तणामिति । नन्वण इति वर्तते तत्राह - अण इत्येतदिति । न तिसृचतसृ इति प्रतिषेधादिति भावः । उतरार्थमिति । नोपधायाः इति दीर्घत्वं सनुट्के आमि यथा स्यात् - पञ्चानाम्, सप्तानाम्, षट्चतुभ्यश्चेति नुट् चर्मणामित्यादावनुट्के मा भूत् । कृते च नुटि दीर्घत्वप्रतिपत्यर्थमिति । आगतनुट्कस्य ग्रहणमित्यनुषङ्गः । अन्यथा हीत्यादि । यद्यागतनुट्कस्य ग्रहणं न क्रियते, ततः अग्नि - आम् इति स्थिते दीर्घत्वं च प्राप्नोति, नुट् च परो नुट्, नित्यं दीर्घत्वम्, कृतेऽपि नुटिप्राप्रोत्यकृतेऽपि, ततो दीर्घे कृतेऽह्रस्वत्वान्नुडेव न स्यात्, योऽयं सिद्धान्ते निमितत्वेनोपादानादयत्नेन सिद्धो नुट्, स एव न स्यादित्येवशब्दस्यार्थः । ननु चाह चायं ह्रस्वान्तान्नुडिति , न च नित्यत्वाद्दीर्घे कृते क्वचिदपि ह्रस्वान्तमस्ति, तत एवं विज्ञास्यामः - भूतपूर्व यद् ह्रस्वान्तमिति, ननु चेदं सम्प्रति ह्रस्वान्तमस्ति, न तिसृचतसृ तिसृणाम्, एचतसृणाम् नैतदस्ति इह तावच्चतसृणामिति षट्चतुर्भ्यश्चेति नुट् सिद्धः तिसृणामित्यत्रापि ह्रस्वनद्यापो नुट् इत्यत्र त्रेस्त्रयः इत्यतस्त्रेरित्यनुवृतेरेव नुट् सिद्धः । यदा तर्हि नृ चेति दीर्घत्व प्रतिषधस्तदास्त्यवकाशः न चैकमुदारहणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात् नृनद्यापो नुट् इत्येव ब्रूयात्, ह्रस्वग्रहणातु भूतपूर्वगतिविंज्ञायते । यद्येवम्, अस्थ्नाम्, दध्नाम्, अस्थिदधिसक्थ्यक्ष्णाम् त्यिनङ् कृतेऽइपि भूतपूर्वमेतद् ह्रस्वान्तमिति नुट् प्राप्नोति, ततश्च नोपधायाः इति दीर्घत्वे नलोपे च अस्थानामिति प्राप्नोति । यद्वा - यदा नुङ्विधौ भूतपूर्वगतिस्तदा नुण्नित्यो भवति, अनङ् त्वनित्य इति पूर्वं नुटि कृतिऽस्थीनामिति प्राप्नोति, द्विपदामित्यादौ पादस्य लोपे कृते नुट्प्रसङ्गः । एवम् पद्दन्नोमास् इत्यत्र ये ह्रस्वान्तस्यादेशास्तेष्वपि प्रसङ्गो योज्यः, तस्मान्न शक्यं भूतपूर्वगतिविज्ञानम् । यच्चोक्तम् - त्रेरित्यनुवृतेरेव तिसृणामित्यत्र नुट् सिद्ध इति तदप्यप्रमाणम्, न हि द्वयोरन्यतरस्य वाऽपेक्षायामसत्यां चकारे चासत्यनुवृत्तिः स्वध्यवसाना । तस्माद् - अन्यथा हि नुडेव न स्यादित स्थितिमेतत् । उक्त एवार्थे संग्रहश्लोकं पठिति । नामिदीर्घ इति । यदि नुटमकृत्वा आमीत्येव सूत्रं क्रियेतेत्यर्थः । वचनादिति । वचनसामर्थ्याद् भूतपूर्वगतिविज्ञायत इति भावः । यत्र तन्नास्तीति । तिसृणामित्यत्र यत्र दीर्घत्वं नास्ति स वचनस्यावकाश इत्यर्थः । नोपधायाश्चेति । चशब्दः समुच्चये ॥