तस्मादित्युत्तरस्य

1-1-67 तस्मात् इति उत्तरस्य निर्दिष्टे

Sampurna sutra

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


'तस्मात्' इति निर्दिष्टे उत्तरस्य

Neelesh Sanskrit Brief

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


सूत्रेषु पञ्चमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य परस्य कार्यम् भवति ।

Neelesh English Brief

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


The words in the पञ्चमी विभक्ति are used to indicate that the कार्य happens on an immediately next entity.

Kashika

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


निर्दिष्टग्रहणमनुवर्तते । तस्मातिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति, न पूर्वस्य । तिङ्ङतिङः 8.1.28 ओदनं पचति । इह न भवति - पचत्योदनम् इति ॥

Siddhanta Kaumudi

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


अष्टाध्याय्याः इदम् परिभाषासूत्रम् अस्ति । भिन्नेषु सूत्रेषु यत्र पञ्चमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् पञ्चम्यन्तशब्दात् अव्यवहितस्य परस्य भवति (इत्युक्ते, पञ्चम्यन्तशब्दात् विना व्यवधानम् अनन्तरं यः शब्दः यत् वा शब्दस्वरूपं विद्यते, तस्यैव एतत् कार्यं भवति इत्याशयः) । सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते ।

अस्य सूत्रस्य प्रयोगस्य कानिचन उदाहरणानि एतादृशानि —

1) झयो होऽन्यतरस्याम् 8.4.62 इत्यस्मिन् सूत्रे 'झयः' इति पञ्चम्यन्तम् पदमस्ति । अतः अनेन सूत्रे झय्-वर्णात् अव्यवहितस्य परस्यैव हकारस्य विकल्पेन पूर्वसवर्णः भवति । यथा, 'तद्धित' इति शब्दस्य सिद्धौ अस्य सूत्रस्य प्रयोगः भवति —

तस्मै हितम् [चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः 2.1.36 इति चतुर्थीतत्पुरुषसमासः]

→ तद् हित [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लोपः]

→ तद् धित [दकारात् (झय्-वर्णात्) अव्यवहितरूपेण परः यः हकारः, तस्य झयो होऽन्यतरस्याम् 8.4.62 इति सूत्रेण विकल्पेन पूर्वसवर्णः धकारादेशः]

→ तद्धित ।

2) हलः 6.4.2 इत्यस्मिन् सूत्रे 'हलः' इति पञ्चम्यन्तं पदम् अस्ति । अतः हल्-वर्णात् अव्यवहितरूपेण परस्य सम्प्रसारणसंज्ञकवर्णस्य अनेन सूत्रेण दीर्घः भवति । यथा —

ह्वे (स्पर्धायां शब्दे च, भ्वादिः, <{1.1163}> )

→ ह्वा [आदेच उपदेशेऽशिति 6.1.45 इति आकारादेशः]

→ ह्वा + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]

→ ह् उ आ + त [कित्-प्रत्यये परे वकारस्य वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् । वकारस्य सम्प्रसारणे इग्यणः सम्प्रसारणम् 1.1.45 इति उकारः]

→ ह् उ + त [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूप-एकादेशः]

→ हूत [हलः 6.4.2 इति हल्-वर्णात् अव्यवहितरूपेण उत्तरस्य संप्रसारणसंज्ञक-उकारस्य दीर्घः]

3) अतोऽम् 7.1.24 इति सूत्रे 'अतः' इति 'अत्' इत्यस्य पञ्चम्येकवचनम् अस्ति । ह्रस्व-अकारान्त-नपुंसकलिङ्गशब्दात् अव्यवहितरूपेण परस्य सुँ-प्रत्ययस्य अनेन सूत्रेण अम्-आदेशः भवति इति अस्य सूत्रस्य अर्थः । यथा, 'फल' शब्दात् अव्यवहितस्य सुँ-प्रत्ययस्य अम्-आदेशे कृते 'फलम्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति । प्रक्रिया इयम् —

फल + सुँ [स्वौजस्... 4.1.2 इति सुँ-प्रत्ययः]

→ फल + अम् [अतोऽम् 7.1.24 इति अदन्तात्-अङ्गात् अव्यवहितरूपेण परस्य सुँ-प्रत्ययस्य अम्-आदेशः]

→ फलम् [अमि पूर्वः 6.1.107 इति पूर्वरूपैकादेशः]

सूत्रे 'निर्दिष्टे' शब्दस्य अनुवृत्तेः प्रयोजनम्

अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'निर्दिष्टे' इति शब्दः अनुवर्तते; सः च 'उत्तरस्य' इत्यनेन सह अन्वेति । 'निर्दिष्टे उत्तरस्य' इत्यनेन अत्र 'अव्यवहितरूपेण विद्यमानस्य उत्तरस्य' इति अर्थविधानं भवति । 'उत्तर' इति शब्दः 'व्यवहितस्य' उत्तरस्य विषये अपि भवितुम् अर्हति, अतः तत्र 'निर्दिष्टे' इति शब्दम् संयोज्य आचार्यः 'अत्र उत्तरत्वम् अव्यवहितम् एव भवेत्' इति नियमं विदधाति । यत्र एतादृशम् अव्यवहित-उत्तरत्वं न विद्यते, तत्र प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । यथा, 'दहन' इत्यस्मिन् शब्दे हकारः अवश्यम् झय्-वर्णात् (दकारात्) अनन्तरम् विद्यते, परन्तु सः अव्यवहितः नास्ति, तत्र अकारस्य व्यवधानं वर्तते । अस्यां स्थितौ अत्र झयो होऽन्यतरस्याम् 8.4.62 इत्यनेन पूर्वसवर्णादेशः नैव सम्भवति, यतः झयो होऽन्यतरस्याम् 8.4.62 इत्यस्य प्रयोगे झय्-वर्णात् अव्यवहिते परे हकारः इष्यते ।

Balamanorama

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


तस्मादित्युत्तरस्य - तस्मादित्युत्तरस्य । द्व्यन्तरुपसर्गेभ्योऽप ईत्उदस्थारतम्भोः पूर्वस्ये॑त्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणंतस्मा॑दिति । 'इति' शब्दानन्तरं 'गम्येऽर्थे' इति शेषः । 'निर्दिष्टे' इत्यनुवर्तते । निरिति नैरन्तर्ये । दिशिरुच्चारणेद्व्यन्त॑रित्यादिसूत्रेषु पञ्चम्यन्तगम्येऽर्थे=द्व्यन्तरादिशब्दे निर्दिष्टे= अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति, न तु व्यवहितोच्चारिते द्व्यादिशब्दे, नापि ततः पूर्वस्य भवतीति नियमार्थमिदम् । तदाह — पञ्चमीनिर्देशेनेत्यादिना । उत्तरस्य किम् तिङ्ङतिङ॑ इति निघात उत्तरस्यैव भवति — अग्निमीले । नेह ईले अग्निम् । अव्यवहिते किम्, उत्प्रस्थानम् । उदःस्थास्तम्भोरिति पूर्वसवर्णो न भवति ।

Padamanjari

Up

index: 1.1.67 sutra: तस्मादित्युत्तरस्य


निर्दिष्टग्रहथणमनुवर्तत इति । तेनात्रापि व्यवहिते कार्यं न भवतीति भावः । अत्रापि इतिपरत्वादनुकरणमिति कस्याचिद् भ्रान्ति स्यात्; 'तस्मान्नुड् द्विहलः' इत्यत्र 'अत आदेः' इति दीर्घत्पूर्वस्याङ्गस्यासम्भवात् प्रयोजनाभावात् यद्यपि तस्यानुकरणं न भवति; 'तस्माच्छसो नः पुंसि' 'तस्मान्नु डचि' इत्यत्र तु व्यवच्छेद्यमस्ति, उच्चारितोऽनुपलभ्यते, गौरनश्व इति पूर्वस्य मा भूदिति, अतस्तयोरेवेदमनुकरणमिति तामिमा भ्रान्तिपाकरोति-तस्मादिति पञ्चम्यर्थनिर्देश इति । एतेन पूर्वससूत्रवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः । तद्वदेव च तस्मादिति सामान्यमतिङ् इत्यादीनां विशेषाणामुपलक्षणम्, न त्वनुकरणमिति दर्शयति । एतच्छेतिकरणाल्लभ्यत इत्युक्तम् । किमर्थंम पुनरिदमारभ्यते ? 'तिङ्ङतिङः' इत्यादौ कारकविभाक्तेरसम्भावद्दिग्योगलक्षणा पञ्चमीति, दिक्च्छब्दस्त्वध्याहार्यः; तत्र पूर्वोतरशब्दयोरध्याहारः सम्भवतीति नियमार्था परिभाषेयम् । तदाह - उतरस्यैव कार्यमिति । तदेवं पूर्वस्य चास्य च वृत्तिकारेण नियमार्थत्वं दर्शितम् । षष्ठीप्रकॢप्तिपक्षोऽपि भाष्ये प्रदर्शितः । कथम् ? 'षष्ठी' इति वर्तते, सप्तम्यर्थनिर्देशे पूर्वस्यानन्तरस्य षष्ठी । पञ्चम्यर्थनिर्देशे, उतरस्यानन्तरस्य षष्ठीति; तत्र 'इको यणचि' इत्यादौ यत्र पूर्वमेव षष्ठी विद्यते तत्र पूर्वस्यानन्तरस्य, नोतरस्यानन्तरस्य सा षष्ठीत्युच्यते । 'आने मुक्' 'ईदासः' इत्यादौ तु यत्र षष्ठी नास्ति, तत्र षठ।ल्पि प्रकल्प्यते सा चानियतयोगत्वात् स्थानषष्ठी भवति । यस्य च स्थानषष्ठी स्यैव कार्यमिति सर्वत्र कार्यनियमोऽपि सिध्यति । यत्र तूभयनिर्देश स्तत्र याऽनवकाशा सा इतरस्याः षष्ठआआ प्रकल्पयति, यथा-'आने मुक्' इति सप्तमी ङिरवकाशा 'अतो येयः' इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः । एवम् ' ई दासः' इति पञ्चमी 'आने मुक्' थैति सप्तम्याः,उभयोस्त्वनवकाशयोः परत्वात्पञ्चमी सप्तम्याः षष्ठी प्रकल्पयति, यथा-'आमि सर्वनाम्नः सुट्' इति सर्वनाम्न इति पञ्चम्यनवकाशामीति सप्तम्या अनवकाशायाः । अथ सप्तम्युतरार्था तथाप्यादित्यनुवृतया पञ्चम्या समानाधिकरणा शर्वानाम्नः' इति पञ्चम्यपि सावकाशा षष्ठआआ प्रकल्पयति । एवं नियमपक्षेऽपि परत्वानवकाशत्वाभ्यां व्यवस्थां द्रष्टव्य । 'दीर्घाच्छे तुग्भवति' इत्यत्र षष्ठयाः स्थाने पञ्चमीव्याख्यानाद् दीर्घस्यैव तुक् भवति, न तु च्छस्य; तथा च शुराच्छाया' इति निर्देश उपपद्यते ॥